Saṃyutta Nikāya 16

1. Kassapavagga

9. Jhā­nā­bhiñ­ña­sutta

Sāvatthiyaṃ viharati. “Ahaṃ, bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.

Ahaṃ, bhikkhave, yāvade ākaṅkhāmi vitak­ka­vicārā­naṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati vitak­ka­vicārā­naṃ vūpasamā … pe … dutiyaṃ jhānaṃ upasampajja viharati.

Ahaṃ, bhikkhave, yāvade ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhañca kāyena paṭisaṃvedemi, yaṃ taṃ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati.

Ahaṃ, bhikkhave, yāvade ākaṅkhāmi sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanas­sa­do­manas­sā­naṃ atthaṅgamā aduk­kha­ma­su­khaṃ upekkhā­sati­pāri­suddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati sukhassa ca pahānā … pe … catutthaṃ jhānaṃ upasampajja viharati.

Ahaṃ, bhikkhave, yāvade ākaṅkhāmi sabbaso rūpasaññānaṃ samatikkamā paṭi­gha­saññā­naṃ atthaṅgamā nānat­ta­saññā­naṃ amanasikārā ananto ākāsoti ākāsānañ­cāyata­naṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati sabbaso rūpasaññānaṃ samatikkamā … pe … ākāsānañ­cāyata­naṃ upasampajja viharati.

Ahaṃ, bhikkhave, yāvade ākaṅkhāmi sabbaso ākāsānañ­cāyata­naṃ samatikkamma anantaṃ viññāṇanti viñ­ñā­ṇañ­cāyata­naṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati sabbaso ākāsānañ­cāyata­naṃ samatikkamma anantaṃ viññāṇanti viñ­ñā­ṇañ­cāyata­naṃ upasampajja viharati.

Ahaṃ, bhikkhave, yāvade ākaṅkhāmi sabbaso viñ­ñā­ṇañ­cāyata­naṃ samatikkamma ‘natthi kiñcī’ti ākiñ­cañ­ñā­yatanaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati … pe … ākiñ­cañ­ñā­yatanaṃ upasampajja viharati.

Ahaṃ, bhikkhave, yāvade ākaṅkhāmi sabbaso ākiñ­cañ­ñā­yatanaṃ samatikkamma neva­saññā­nā­sañ­ñāyata­naṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati … pe … neva­saññā­nā­sañ­ñāyata­naṃ upasampajja viharati.

Ahaṃ, bhikkhave, yāvade ākaṅkhāmi sabbaso neva­saññā­nā­sañ­ñāyata­naṃ samatikkamma saññā­ve­dayi­ta­nirodhaṃ upasampajja viharāmi. Kassapopi, bhikkhave … pe … saññā­ve­dayi­ta­nirodhaṃ upasampajja viharati.

Ahaṃ, bhikkhave, yāvade ākaṅkhāmi anekavihitaṃ iddhividhaṃ paccanubhomi—ekopi hutvā bahudhā homi, bahudhāpi hutvā eko homi; āvibhāvaṃ, tirobhāvaṃ, tirokuṭṭaṃ, tiropākāraṃ, tiropabbataṃ, asajjamāno gacchāmi, seyyathāpi ākāse; pathaviyāpi ummuj­jani­mujjaṃ karomi, seyyathāpi udake; udakepi abhijjamāne gacchāmi, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamāmi, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃma­hānu­bhāve pāṇinā parimasāmi parimajjāmi; yāva brahmalokāpi kāyena vasaṃ vattemi. Kassapopi, bhikkhave, yāvade ākaṅkhati anekavihitaṃ iddhividhaṃ paccanubhoti … pe … yāva brahmalokāpi kāyena vasaṃ vatteti.

Ahaṃ, bhikkhave, yāvade ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atik­kanta­mānusi­kāya ubho sadde suṇāmi, dibbe ca mānuse ca, ye dūre santike ca. Kassapopi, bhikkhave, yāvade ākaṅkhati dibbāya sotadhātuyā … pe … dūre santike ca.

Ahaṃ, bhikkhave, yāvade ākaṅkhāmi parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāmi—sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāmi, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāmi, sadosaṃ vā cittaṃ … pe … vītadosaṃ vā cittaṃ … samohaṃ vā cittaṃ … vītamohaṃ vā cittaṃ … saṅkhittaṃ vā cittaṃ … vikkhittaṃ vā cittaṃ … mahaggataṃ vā cittaṃ … amahaggataṃ vā cittaṃ … sauttaraṃ vā cittaṃ … anuttaraṃ vā cittaṃ … samāhitaṃ vā cittaṃ … asamāhitaṃ vā cittaṃ … vimuttaṃ vā cittaṃ … avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti—sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti … pe … avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

Ahaṃ, bhikkhave, yāvade ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathidaṃ—ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jāti­sata­sahas­sampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃ­vaṭṭa­vi­vaṭṭa­kappe: ‘amutrāsiṃ evaṃnāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsu­kha­duk­khap­paṭi­saṃ­vedī evamā­yu­pariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsu­kha­duk­khap­paṭi­saṃ­vedī evamā­yu­pariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ—ekampi jātiṃ … pe … iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

Ahaṃ, bhikkhave, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atik­kanta­mānusa­kena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmi: ‘ime vata, bhonto, sattā kāya­ducca­ritena samannāgatā vacī­ducca­ritena samannāgatā mano­ducca­ritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchā­diṭṭhi­kamma­sa­mādānā; te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana, bhonto, sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammā­diṭṭhi­kam­masamā­dānā; te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atik­kanta­mānusa­kena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati dibbena cakkhunā visuddhena atik­kanta­mānusa­kena satte passati cavamāne … pe … yathākammūpage satte pajānāti.

Ahaṃ, bhikkhave, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi. Kassapopi, bhikkhave, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī”ti.

Navamaṃ.