Saṃyutta Nikāya 2

2. Anātha­piṇḍi­ka­vagga

11. Candimasasutta

Sāvatthi­nidānaṃ. Atha kho candimaso devaputto abhikkantāya rattiyā abhikkan­ta­vaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho candimaso devaputto bhagavato santike imaṃ gāthaṃ abhāsi:

“Te hi sotthiṃ gamissanti,
kacchevāmakase magā;
Jhānāni upasampajja,
ekodi nipakā satā”ti.

“Te hi pāraṃ gamissanti,
chetvā jālaṃva ambujo;
Jhānāni upasampajja,
appamattā raṇañjahā”ti.