Saṃyutta Nikāya 2
2. Anāthapiṇḍikavagga
18. Kakudhasutta
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sākete viharati añjanavane migadāye. Atha kho kakudho devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ añjanavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho kakudho devaputto bhagavantaṃ etadavoca: “nandasi, samaṇā”ti? “Kiṃ laddhā, āvuso”ti? “Tena hi, samaṇa, socasī”ti? “Kiṃ jīyittha, āvuso”ti? “Tena hi, samaṇa, neva nandasi na ca socasī”ti? “Evamāvuso”ti.
“Kacci tvaṃ anagho bhikkhu,
kacci nandī na vijjati;
Kacci taṃ ekamāsīnaṃ,
aratī nābhikīratī”ti.“Anagho ve ahaṃ yakkha,
atho nandī na vijjati;
Atho maṃ ekamāsīnaṃ,
aratī nābhikīratī”ti.“Kathaṃ tvaṃ anagho bhikkhu,
kathaṃ nandī na vijjati;
Kathaṃ taṃ ekamāsīnaṃ,
aratī nābhikīratī”ti.“Aghajātassa ve nandī,
nandījātassa ve aghaṃ;
Anandī anagho bhikkhu,
evaṃ jānāhi āvuso”ti.“Cirassaṃ vata passāmi,
brāhmaṇaṃ parinibbutaṃ;
Anandiṃ anaghaṃ bhikkhuṃ,
tiṇṇaṃ loke visattikan”ti.