Saṃyutta Nikāya 2

3. Nānā­titthi­ya­vagga

30. Nānā­titthi­ya­sāvaka­sutta

Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalanda­ka­nivāpe. Atha kho sambahulā nānā­titthi­ya­sāvakā devaputtā asamo ca sahali ca nīko ca ākoṭako ca vegabbhari ca māṇavagāmiyo ca abhikkantāya rattiyā abhikkan­ta­vaṇṇā kevalakappaṃ veḷuvanaṃ obhāsetvā yena bhagavā tenu­pasaṅka­miṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhito kho asamo devaputto pūraṇaṃ kassapaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:

“Idha chinditamārite,
Hatajānīsu kassapo;
Na pāpaṃ samanupassati,
Puññaṃ vā pana attano;
Sa ve ­vissā­sa­mā­cik­khi,
Satthā arahati mānanan”ti.

Atha kho sahali devaputto makkhaliṃ gosālaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi: 

“Tapojigucchāya susaṃvutatto,
Vācaṃ pahāya kalahaṃ janena;
Samosavajjā virato saccavādī,
Na hi nūna tādisaṃ karoti pāpan”ti.

Atha kho nīko devaputto nigaṇṭhaṃ nāṭaputtaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:

“Jegucchī nipako bhikkhu,
Cātu­yāma­susaṃ­vuto;
Diṭṭhaṃ sutañca ācikkhaṃ,
Na hi nūna kibbisī siyā”ti.

Atha kho ākoṭako devaputto nānātitthiye ārabbha bhagavato santike imaṃ gāthaṃ abhāsi: 

“Pakudhako kātiyāno nigaṇṭho,
Ye cāpime mak­kha­li­pūraṇāse;
Gaṇassa satthāro sāmaññappattā,
Na hi nūna te sappurisehi dūre”ti.

Atha kho vegabbhari devaputto ākoṭakaṃ devaputtaṃ gāthāya paccabhāsi: 

Sahācaritena chavo sigālo,
Na kotthuko sīhasamo kadāci;
Naggo musāvādī gaṇassa satthā,
Saṅkassarācāro na sataṃ sarikkho”ti.

Atha kho māro pāpimā begabbhariṃ devaputtaṃ anvāvisitvā bhagavato santike imaṃ gāthaṃ abhāsi: 

“Tapojigucchāya āyuttā,
pālayaṃ pavivekiyaṃ;
Rūpe ca ye niviṭṭhāse,
deva­lo­kā­bhinan­dino;
Te ve sammānusāsanti,
paralokāya mātiyā”ti.

Atha kho bhagavā “māro ayaṃ pāpimā” iti viditvā, māraṃ pāpimantaṃ gāthāya paccabhāsi: 

“Ye keci rūpā idha vā huraṃ vā,
Ye ­canta­likkhas­miṃ pabhāsavaṇṇā;
Sabbeva te te namucip­pasat­thā,
Āmisaṃva macchānaṃ vadhāya khittā”ti.

Atha kho māṇavagāmiyo devaputto bhagavantaṃ ārabbha bhagavato santike imā gāthāyo abhāsi: 

“Vipulo rājagahīyānaṃ,
giri seṭṭho pavuccati;
Seto himavataṃ seṭṭho,
ādicco aghagāminaṃ.

Samuddo udadhinaṃ seṭṭho,
nakkhattānaṃva candimā;
Sadevakassa lokassa,
buddho aggo pavuccatī”ti.

Nānā­titthi­ya­vaggo tatiyo.

Sivo khemo ca serī ca,
Ghaṭī jantu ca rohito;
Nando nandivisālo ca,
Susimo nānātitthiyena te dasāti.

Devaput­ta­saṃ­yuttaṃ samattaṃ.