Saṃyutta Nikāya 2
1. Paṭhamavagga
5. Dāmalisutta
Sāvatthinidānaṃ. Atha kho dāmali devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho dāmali devaputto bhagavato santike imaṃ gāthaṃ abhāsi:
“Karaṇīyametaṃ brāhmaṇena,
Padhānaṃ akilāsunā;
Kāmānaṃ vippahānena,
Na tenāsīsate bhavan”ti.“Natthi kiccaṃ brāhmaṇassa, (dāmalīti bhagavā)
Katakicco hi brāhmaṇo;
Yāva na gādhaṃ labhati nadīsu,
Āyūhati sabbagattebhi jantu;
Gādhañca laddhāna thale ṭhito yo,
Nāyūhatī pāragato hi sova.Esūpamā dāmali brāhmaṇassa,
Khīṇāsavassa nipakassa jhāyino;
Pappuyya jātimaraṇassa antaṃ,
Nāyūhatī pāragato hi so”ti.