Saṃyutta Nikāya 21

1. Bhikkhuvagga

12. Sahāyakasutta

Sāvatthiyaṃ viharati. Atha kho dve bhikkhū sahāyakā āyasmato mahākappinassa saddhivihārino yena bhagavā tenu­pasaṅka­miṃsu. Addasā kho bhagavā te bhikkhū dūratova āgacchante. Disvāna bhikkhū āmantesi: “passatha no tumhe, bhikkhave, ete bhikkhū sahāyake āgacchante kappinassa saddhivihārino”ti? “Evaṃ, bhante”. “Ete kho te bhikkhū mahiddhikā mahānubhāvā. Na ca sā samāpatti sulabharūpā, yā tehi bhikkhūhi asamā­panna­pubbā. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahma­cari­ya­pari­yosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā: 

“Sahāyāvatime bhikkhū,
cirarattaṃ sametikā;
Sameti nesaṃ saddhammo,
dhamme buddhap­pa­vedite.

Suvinītā kappinena,
dhamme ariyappavedite;
Dhārenti antimaṃ dehaṃ,
jetvā māraṃ savāhinin”ti.

Dvādasamaṃ.

Bhikkhuvaggo paṭhamo.

Kolito upatisso ca,
ghaṭo cāpi pavuccati;
Navo sujāto bhaddi ca,
visākho nando tisso ca;
Theranāmo ca kappino,
sahāyena ca dvādasāti.

Bhik­khu­saṃ­yuttaṃ samattaṃ.

Nidānavaggo dutiyo.

Nidā­nā­bhisa­maya­dhātu,
anamataggena kassapaṃ;
Sakkā­ra­rāhula­lak­khaṇo,
opamma­bhik­khunā vaggo.

Dutiyo tena pavuccatīti.

Nidāna­vagga­saṃ­yutta­pāḷi niṭṭhitā.