Saṃyutta Nikāya 21
1. Bhikkhuvagga
9. Tissasutta
Sāvatthiyaṃ viharati. Atha kho āyasmā tisso bhagavato pitucchāputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi dukkhī dummano assūni pavattayamāno. Atha kho bhagavā āyasmantaṃ tissaṃ etadavoca: “kiṃ nu kho tvaṃ, tissa, ekamantaṃ nisinno dukkhī dummano assūni pavattayamāno”ti? “Tathā hi pana maṃ, bhante, bhikkhū samantā vācāyasannitodakena sañjambharimakaṃsū”ti. “Tathāhi pana tvaṃ, tissa, vattā no ca vacanakkhamo; na kho te taṃ, tissa, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa, yaṃ tvaṃ vattā no ca vacanakkhamo. Etaṃ kho te, tissa, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa: ‘yaṃ tvaṃ vattā ca assa vacanakkhamo cā’”ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā:
“Kiṃ nu kujjhasi mā kujjhi,
Akkodho tissa te varaṃ;
Kodhamānamakkhavinayatthañhi,
Tissa brahmacariyaṃ vussatī”ti.
Navamaṃ.