Saṃyutta Nikāya 22
1. Nakulapituvagga
10. Kālattayadukkhasutta
Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, dukkhaṃ atītānāgataṃ; ko pana vādo paccuppannassa. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekkho hoti; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Vedanā dukkhā … saññā dukkhā … saṅkhārā dukkhā … viññāṇaṃ dukkhaṃ atītānāgataṃ; ko pana vādo paccuppannassa. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī”ti.
Dasamaṃ.