Saṃyutta Nikāya 22

11. Antavagga

105. Sakkāyasutta

Sāvatthi­nidānaṃ. “Sakkāyañca vo, bhikkhave, desessāmi sakkā­ya­sa­muda­yañca sakkā­ya­nirodhañca sakkā­ya­nirodha­gā­miniñca paṭipadaṃ. Taṃ suṇātha. Katamo ca, bhikkhave, sakkāyo? Pañ­cupādā­nak­khan­dhā­tissa vacanīyaṃ. Katame pañca? Seyyathidaṃ—rūpupā­dā­nak­khan­dho, vedanupā­dā­nak­khan­dho, saññu­pādā­nak­khan­dho, saṅ­khā­ru­pādā­nak­khan­dho, viñ­ñāṇupā­dā­nak­khan­dho. Ayaṃ vuccati, bhikkhave, sakkāyo. Katamo ca, bhikkhave, sakkā­ya­sa­mudayo? Yāyaṃ taṇhā ponobhavikā … pe … ayaṃ vuccati, bhikkhave, sakkā­ya­sa­mudayo. Katamo ca, bhikkhave, sakkāyanirodho? Yo tassāyeva taṇhāya … pe … ayaṃ vuccati, bhikkhave, sakkāyanirodho. Katamā ca, bhikkhave, sakkā­ya­nirodha­gāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ—sammādiṭṭhi … pe … sammāsamādhi. Ayaṃ vuccati, bhikkhave, sakkā­ya­nirodha­gāminī paṭipadā”ti.

Tatiyaṃ.