Saṃyutta Nikāya 22
14. Kukkuḷavagga
146. Nibbidābahulasutta
Sāvatthinidānaṃ. “Saddhāpabbajitassa, bhikkhave, kulaputtassa ayamanudhammo hoti—yaṃ rūpe nibbidābahulo vihareyya. Vedanāya … pe … saññāya … saṅkhāresu … viññāṇe nibbidābahulo vihareyya. Yo rūpe nibbidābahulo viharanto, vedanāya … saññāya … saṅkhāresu … viññāṇe nibbidābahulo viharanto rūpaṃ parijānāti, vedanaṃ … saññaṃ … saṅkhāre … viññāṇaṃ parijānāti; so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; ‘parimuccati dukkhasmā’ti vadāmī”ti.
Ekādasamaṃ.