Saṃyutta Nikāya 22

14. Kukkuḷavagga

146. Nibbidā­bahula­sutta

Sāvatthi­nidānaṃ. “Saddhā­pabba­ji­tassa, bhikkhave, kulaputtassa ayamanudhammo hoti—yaṃ rūpe nibbidābahulo vihareyya. Vedanāya … pe … saññāya … saṅkhāresu … viññāṇe nibbidābahulo vihareyya. Yo rūpe nibbidābahulo viharanto, vedanāya … saññāya … saṅkhāresu … viññāṇe nibbidābahulo viharanto rūpaṃ parijānāti, vedanaṃ … saññaṃ … saṅkhāre … viññāṇaṃ parijānāti; so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; ‘parimuccati dukkhasmā’ti vadāmī”ti.

Ekādasamaṃ.