Saṃyutta Nikāya 22

1. Nakula­pi­tu­vagga

2. Devadahasutta

Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā sakkesu viharati devadahaṃ nāma sakyānaṃ nigamo. Atha kho sambahulā pacchā­bhū­magamikā bhikkhū yena bhagavā tenu­pasaṅka­miṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: “icchāma mayaṃ, bhante, pacchābhūmaṃ janapadaṃ gantuṃ, pacchābhūme janapade nivāsaṃ kappetun”ti.

“Apalokito pana vo, bhikkhave, sāriputto”ti? “Na kho no, bhante, apalokito āyasmā sāriputto”ti. “Apaloketha, bhikkhave, sāriputtaṃ. Sāriputto, bhikkhave, paṇḍito, bhikkhūnaṃ anuggāhako sab­rahma­cārī­nan”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ.

Tena kho pana samayena āyasmā sāriputto bhagavato avidūre aññatarasmiṃ eḷagalāgumbe nisinno hoti. Atha kho te bhikkhū bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sāriputto tenu­pasaṅka­miṃsu; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ sāriputtaṃ etadavocuṃ: “icchāma mayaṃ, āvuso sāriputta, pacchābhūmaṃ janapadaṃ gantuṃ, pacchābhūme janapade nivāsaṃ kappetuṃ. Apalokito no satthā”ti.

“Santi hāvuso, nānāveraj­jagataṃ bhikkhuṃ pañhaṃ pucchitāro—khat­tiya­paṇ­ḍitāpi brāhma­ṇa­paṇ­ḍitāpi gaha­pati­paṇ­ḍitāpi ­sa­maṇa­paṇ­ḍi­tāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā: ‘kiṃvādī panā­yasman­tānaṃ satthā kimakkhāyī’ti, kacci vo āyasmantānaṃ dhammā sussutā suggahitā sumanasikatā sūpadhāritā suppaṭividdhā paññāya, yathā byākaramānā āyasmanto vuttavādino ceva bhagavato assatha, na ca bhagavantaṃ abhūtena abbhā­cik­khey­yā­tha, dhammassa cānudhammaṃ byākareyyātha, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā”ti?

“Dūratopi kho mayaṃ, āvuso, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatā­yasman­taṃyeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho”ti. “Tena hāvuso, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evamāvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca: 

“Santi hāvuso, nānāveraj­jagataṃ bhikkhuṃ pañhaṃ pucchitāro—khat­tiya­paṇ­ḍitāpi … pe … ­sa­maṇa­paṇ­ḍi­tāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā: ‘kiṃvādī panā­yasman­tānaṃ satthā kimakkhāyī’ti? Evaṃ puṭṭhā tumhe, āvuso, evaṃ byākareyyātha: ‘­chanda­rāga­vina­yak­khāyī kho no, āvuso, satthā’ti.

Evaṃ byākatepi kho, āvuso, assuyeva uttariṃ pañhaṃ pucchitāro— khat­tiya­paṇ­ḍitāpi … pe … ­sa­maṇa­paṇ­ḍi­tāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā: ‘kismiṃ panā­yasman­tānaṃ ­chanda­rāga­vina­yak­khāyī satthā’ti? Evaṃ puṭṭhā tumhe, āvuso, evaṃ byākareyyātha: ‘rūpe kho, āvuso, ­chanda­rāga­vina­yak­khāyī satthā, vedanāya … saññāya … saṅkhāresu … viññāṇe ­chanda­rāga­vina­yak­khāyī satthā’ti.

Evaṃ byākatepi kho, āvuso, assuyeva uttariṃ pañhaṃ pucchitāro— khat­tiya­paṇ­ḍitāpi … pe … ­sa­maṇa­paṇ­ḍi­tāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā: ‘kiṃ panā­yasman­tānaṃ ādīnavaṃ disvā rūpe ­chanda­rāga­vina­yak­khāyī satthā, vedanāya … saññāya … saṅkhāresu … viññāṇe ­chanda­rāga­vina­yak­khāyī satthā’ti? Evaṃ puṭṭhā tumhe, āvuso, evaṃ byākareyyātha: ‘rūpe kho, āvuso, avigatarāgassa avi­ga­tac­chan­dassa avigatapemassa avi­gata­pipāsassa avigata­pari­ḷāhassa avigata­taṇhassa tassa rūpassa vipari­ṇāmañ­ñathā­bhāvā uppajjanti soka­pari­deva­duk­kha­do­manas­supāyāsā. Vedanāya … saññāya … saṅkhāresu avigatarāgassa … pe … avigata­taṇhassa tesaṃ saṅkhārānaṃ vipari­ṇāmañ­ñathā­bhāvā uppajjanti soka­pari­deva­duk­kha­do­manas­supāyāsā. Viññāṇe avigatarāgassa avi­ga­tac­chan­dassa avigatapemassa avi­gata­pipāsassa avigata­pari­ḷāhassa avigata­taṇhassa tassa viññāṇassa vipari­ṇāmañ­ñathā­bhāvā uppajjanti soka­pari­deva­duk­kha­do­manas­supāyāsā. Idaṃ kho no, āvuso, ādīnavaṃ disvā rūpe ­chanda­rāga­vina­yak­khāyī satthā, vedanāya … saññāya … saṅkhāresu … viññāṇe ­chanda­rāga­vina­yak­khāyī satthā’ti.

Evaṃ byākatepi kho, āvuso, assuyeva uttariṃ pañhaṃ pucchitāro— khat­tiya­paṇ­ḍitāpi brāhma­ṇa­paṇ­ḍitāpi gaha­pati­paṇ­ḍitāpi ­sa­maṇa­paṇ­ḍi­tāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā: ‘kiṃ panā­yasman­tānaṃ ānisaṃsaṃ disvā rūpe ­chanda­rāga­vina­yak­khāyī satthā, vedanāya … saññāya … saṅkhāresu … viññāṇe ­chanda­rāga­vina­yak­khāyī satthā’ti? Evaṃ puṭṭhā tumhe, āvuso, evaṃ byākareyyātha: ‘rūpe kho, āvuso, vigatarāgassa viga­tac­chan­dassa vigatapemassa vigata­pipāsassa vigata­pari­ḷāhassa vigatataṇhassa tassa rūpassa vipari­ṇāmañ­ñathā­bhāvā nuppajjanti soka­pari­deva­duk­kha­do­manas­supāyāsā. Vedanāya … saññāya … saṅkhāresu vigatarāgassa viga­tac­chan­dassa vigatapemassa vigata­pipāsassa vigata­pari­ḷāhassa vigatataṇhassa tesaṃ saṅkhārānaṃ vipari­ṇāmañ­ñathā­bhāvā nuppajjanti soka­pari­deva­duk­kha­do­manas­supāyāsā. Viññāṇe vigatarāgassa viga­tac­chan­dassa vigatapemassa vigata­pipāsassa vigata­pari­ḷāhassa vigatataṇhassa tassa viññāṇassa vipari­ṇāmañ­ñathā­bhāvā nuppajjanti soka­pari­deva­duk­kha­do­manas­supāyāsā. Idaṃ kho no, āvuso, ānisaṃsaṃ disvā rūpe ­chanda­rāga­vina­yak­khāyī satthā, vedanāya … saññāya … saṅkhāresu … viññāṇe ­chanda­rāga­vina­yak­khāyī satthā’ti.

Akusale cāvuso, dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro abhavissa avighāto anupāyāso apariḷāho, kāyassa ca bhedā paraṃ maraṇā sugati pāṭikaṅkhā, nayidaṃ bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeyya. Yasmā ca kho, āvuso, akusale dhamme upasampajja viharato diṭṭhe ceva dhamme dukkho vihāro savighāto saupāyāso sapariḷāho, kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā, tasmā bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeti.

Kusale cāvuso, dhamme upasampajja viharato diṭṭhe ceva dhamme dukkho vihāro abhavissa savighāto saupāyāso sapariḷāho, kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā, nayidaṃ bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇeyya. Yasmā ca kho, āvuso, kusale dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro avighāto anupāyāso apariḷāho, kāyassa ca bhedā paraṃ maraṇā sugati pāṭikaṅkhā, tasmā bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetī”ti.

Idamavocāyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti.

Dutiyaṃ.