Saṃyutta Nikāya 22

3. Bhāravagga

22. Bhārasutta

Sāvatthiyaṃ … tatra kho … “bhārañca vo, bhikkhave, desessāmi bhārahārañca bhārādānañca bhāra­nikkhepa­nañca. Taṃ suṇātha. Katamo ca, bhikkhave, bhāro? Pañcu­pādā­nak­khan­dhā tissa vacanīyaṃ. Katame pañca? Rūpupā­dā­nak­khan­dho, vedanupā­dā­nak­khan­dho, saññu­pādā­nak­khan­dho, saṅ­khā­ru­pādā­nak­khan­dho, viñ­ñāṇupā­dā­nak­khan­dho; ayaṃ vuccati, bhikkhave, bhāro.

Katamo ca, bhikkhave, bhārahāro? Puggalo tissa vacanīyaṃ. Yvāyaṃ āyasmā evaṃnāmo evaṅgotto; ayaṃ vuccati, bhikkhave, bhārahāro.

Katamañca, bhikkhave, bhārādānaṃ? Yāyaṃ taṇhā ponobhavikā nandī­rāga­saha­gatā tatra­tat­rā­bhinan­dinī, seyyathidaṃ—kāmataṇhā, bhavataṇhā, vibhavataṇhā. Idaṃ vuccati, bhikkhave, bhārādānaṃ.

Katamañca, bhikkhave, bhāra­nikkhepa­naṃ? Yo tassāyeva taṇhāya asesa­virāga­nirodho cāgo paṭinissaggo mutti anālayo. Idaṃ vuccati, bhikkhave, bhāra­nikkhepa­nan”ti.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā:

“Bhārā have pañcakkhandhā,
bhārahāro ca puggalo;
Bhārādānaṃ dukhaṃ loke,
bhāra­nikkhepa­naṃ sukhaṃ.

Nikkhipitvā garuṃ bhāraṃ,
aññaṃ bhāraṃ anādiya;
Samūlaṃ taṇhamabbuyha,
nicchāto parinibbuto”ti.

Paṭhamaṃ.