Saṃyutta Nikāya 22

1. Nakula­pi­tu­vagga

3. ­Hālid­di­kāni­sutta

Evaṃ me sutaṃ—​   ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kuraraghare papāte pabbate. Atha kho hāliddikāni gahapati yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho hāliddikāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca: “vuttamidaṃ, bhante, bhagavatā aṭṭhakavaggiye māgaṇḍiyapañhe:

‘Okaṃ pahāya aniketasārī,
Gāme akubbaṃ muni santhavāni;
Kāmehi ritto apurakkharāno,
Kathaṃ na viggayha janena kayirā’ti.

Imassa nu kho, bhante, bhagavatā saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo”ti?

“Rūpadhātu kho, gahapati, viññāṇassa oko. Rūpa­dhātu­rāga­vini­bandhañca pana viññāṇaṃ ‘okasārī’ti vuccati. Vedanādhātu kho, gahapati, viññāṇassa oko. Vedanā­dhātu­rāga­vini­bandhañca pana viññāṇaṃ ‘okasārī’ti vuccati. Saññādhātu kho, gahapati, viññāṇassa oko. Saññā­dhātu­rāga­vini­bandhañca pana viññāṇaṃ ‘okasārī’ti vuccati. Saṅkhāradhātu kho, gahapati, viññāṇassa oko. Saṅ­khā­ra­dhātu­rāga­vini­bandhañca pana viññāṇaṃ ‘okasārī’ti vuccati. Evaṃ kho, gahapati, okasārī hoti.

Kathañca, gahapati, anokasārī hoti? Rūpadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhā­nābhini­ve­sā­nusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā tathāgato ‘anokasārī’ti vuccati. Vedanādhātuyā kho, gahapati … saññādhātuyā kho, gahapati … saṅ­khā­ra­dhātuyā kho, gahapati … viññāṇadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhā­nābhini­ve­sā­nusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā tathāgato ‘anokasārī’ti vuccati. Evaṃ kho, gahapati, anokasārī hoti.

Kathañca, gahapati, niketasārī hoti? Rūpa­nimitta­niketa­vi­sāra­vini­bandhā kho, gahapati, ‘niketasārī’ti vuccati. Saddanimitta … pe … gandhanimitta … rasanimitta … ­phoṭṭhab­ba­nimitta … dhamma­ni­mit­tani­keta­vi­sāra­vini­bandhā kho, gahapati, ‘niketasārī’ti vuccati. Evaṃ kho, gahapati, niketasārī hoti.

Kathañca, gahapati, aniketasārī hoti? Rūpa­nimitta­niketa­vi­sāra­vini­bandhā kho, gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā tathāgato ‘aniketasārī’ti vuccati. Saddanimitta … gandhanimitta … rasanimitta … ­phoṭṭhab­ba­nimitta … dhamma­ni­mit­tani­keta­vi­sāra­vini­bandhā kho, gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā tathāgato ‘aniketasārī’ti vuccati. Evaṃ kho, gahapati, aniketasārī hoti.

Kathañca, gahapati, gāme santhavajāto hoti? Idha, gahapati, ekacco gihīhi saṃsaṭṭho viharati sahanandī sahasokī, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kic­cakara­ṇīyesu attanā tesu yogaṃ āpajjati. Evaṃ kho, gahapati, gāme santhavajāto hoti.

Kathañca, gahapati, gāme na santhavajāto hoti? Idha, gahapati, bhikkhu gihīhi asaṃsaṭṭho viharati na sahanandī na sahasokī na sukhitesu sukhito na dukkhitesu dukkhito, uppannesu kic­cakara­ṇīyesu na attanā tesu yogaṃ āpajjati. Evaṃ kho, gahapati, gāme na santhavajāto hoti.

Kathañca, gahapati, kāmehi aritto hoti? Idha, gahapati, ekacco kāmesu avigatarāgo hoti avigatacchando avigatapemo avigatapipāso avigata­pari­ḷāho avigatataṇho. Evaṃ kho, gahapati, kāmehi aritto hoti.

Kathañca, gahapati, kāmehi ritto hoti? Idha, gahapati, ekacco kāmesu vigatarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Evaṃ kho, gahapati, kāmehi ritto hoti.

Kathañca, gahapati, purakkharāno hoti? Idha, gahapati, ekaccassa evaṃ hoti: ‘evaṃrūpo siyaṃ anāga­ta­maddhā­naṃ, evaṃvedano siyaṃ anāga­ta­maddhā­naṃ, evaṃsañño siyaṃ anāga­ta­maddhā­naṃ, evaṃsaṅkhāro siyaṃ anāga­ta­maddhā­naṃ, evaṃviññāṇo siyaṃ anāga­ta­maddhā­nan’ti. Evaṃ kho, gahapati, purakkharāno hoti.

Kathañca, gahapati, apurakkharāno hoti? Idha, gahapati, ekaccassa na evaṃ hoti: ‘evaṃrūpo siyaṃ anāga­ta­maddhā­naṃ, evaṃvedano siyaṃ anāga­ta­maddhā­naṃ, evaṃsañño siyaṃ anāga­ta­maddhā­naṃ, evaṃsaṅkhāro siyaṃ anāga­ta­maddhā­naṃ, evaṃviññāṇo siyaṃ anāga­ta­maddhā­nan’ti. Evaṃ kho, gahapati, apurakkharāno hoti.

Kathañca, gahapati, kathaṃ viggayha janena kattā hoti? Idha, gahapati, ekacco evarūpiṃ kathaṃ kattā hoti: ‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi; ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchā­paṭi­panno tvamasi; ahamasmi sammāpaṭipanno. Pure vacanīyaṃ pacchā avaca; pacchā vacanīyaṃ pure avaca. Sahitaṃ me, asahitaṃ te. Adhiciṇṇaṃ te viparāvattaṃ. Āropito te vādo; cara vādap­pamok­khāya. Niggahitosi; nibbeṭhehi vā sace pahosī’ti. Evaṃ kho, gahapati, kathaṃ viggayha janena kattā hoti.

Kathañca, gahapati, kathaṃ na viggayha janena kattā hoti? Idha, gahapati, bhikkhu na evarūpiṃ kathaṃ kattā hoti: ‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi … pe … nibbeṭhehi vā sace pahosī’ti. Evaṃ kho, gahapati, kathaṃ na viggayha janena kattā hoti.

Iti kho, gahapati, yaṃ taṃ vuttaṃ bhagavatā aṭṭhakavaggiye māgaṇḍiyapañhe: 

‘Okaṃ pahāya aniketasārī,
Gāme akubbaṃ munisanthavāni;
Kāmehi ritto apurakkharāno,
Kathaṃ na viggayha janena kayirā’ti.

Imassa kho, gahapati, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo”ti.

Tatiyaṃ.