Saṃyutta Nikāya 22

4. Natumhākavagga

39. Anudhammasutta

Sāvatthi­nidānaṃ. “Dhammā­nu­dhammap­paṭi­pannassa, bhikkhave, bhikkhuno ayamanudhammo hoti yaṃ rūpe nibbidābahulo vihareyya, vedanāya nibbidābahulo vihareyya, saññāya nibbidābahulo vihareyya, saṅkhāresu nibbidābahulo vihareyya, viññāṇe nibbidābahulo vihareyya. Yo rūpe nibbidābahulo viharanto, vedanāya … saññāya … saṅkhāresu nibbidābahulo viharanto, viññāṇe nibbidābahulo viharanto rūpaṃ parijānāti, vedanaṃ … saññaṃ … saṅkhāre … viññāṇaṃ parijānāti, so rūpaṃ parijānaṃ, vedanaṃ … saññaṃ … saṅkhāre … viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmī”ti.

Sattamaṃ.