Saṃyutta Nikāya 22

5. Attadīpavagga

48. Khandhasutta

Sāvatthi­nidānaṃ. “Pañca, bhikkhave, khandhe desessāmi, pañcu­pādā­nak­khan­dhe ca. Taṃ suṇātha. Katame ca, bhikkhave, pañcakkhandhā? Yaṃ kiñci, bhikkhave, rūpaṃ atītā­nāgata­pac­cup­pan­naṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, ayaṃ vuccati rūpakkhandho. Yā kāci vedanā … pe … yā kāci saññā … ye keci saṅkhārā atī­tā­nāga­ta­pac­cup­pannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā … pe … ayaṃ vuccati saṅ­khā­rak­khan­dho. Yaṃ kiñci viññāṇaṃ atītā­nāgata­pac­cup­pan­naṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, ayaṃ vuccati viññā­ṇak­khan­dho. Ime vuccanti, bhikkhave, pañcakkhandhā.

Katame ca, bhikkhave, pañcu­pādā­nak­khan­dhā? Yaṃ kiñci, bhikkhave, rūpaṃ atītā­nāgata­pac­cup­pan­naṃ … pe … yaṃ dūre santike vā sāsavaṃ upādāniyaṃ, ayaṃ vuccati rūpupā­dā­nak­khan­dho. Yā kāci vedanā … pe … yā dūre santike vā sāsavā upādāniyā, ayaṃ vuccati vedanupā­dā­nak­khan­dho. Yā kāci saññā … pe … yā dūre santike vā sāsavā upādāniyā, ayaṃ vuccati saññu­pādā­nak­khan­dho. Ye keci saṅkhārā … pe … sāsavā upādāniyā, ayaṃ vuccati saṅ­khā­ru­pādā­nak­khan­dho. Yaṃ kiñci viññāṇaṃ atītā­nāgata­pac­cup­pan­naṃ … pe … yaṃ dūre santike vā sāsavaṃ upādāniyaṃ, ayaṃ vuccati viñ­ñāṇupā­dā­nak­khan­dho. Ime vuccanti, bhikkhave, pañcu­pādā­nak­khan­dhā”ti.

Chaṭṭhaṃ.