Saṃyutta Nikāya 26
1. Uppādavagga
10. Khandhasutta
Sāvatthinidānaṃ. “Yo kho, bhikkhave, rūpassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo vedanāya … yo saññāya … yo saṅkhārānaṃ … yo viññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, rūpassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo vedanāya … yo saññāya … yo saṅkhārānaṃ … yo viññāṇassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo”ti.
Dasamaṃ.
Uppādavaggo paṭhamo.
Cakkhu rūpañca viññāṇaṃ,
phasso ca vedanāya ca;
Saññā ca cetanā taṇhā,
dhātu khandhena te dasāti.
Uppādasaṃyuttaṃ samattaṃ.