Saṃyutta Nikāya 3

2. Dutiyavagga

13. Doṇapākasutta

Sāvatthi­nidānaṃ. Tena kho pana samayena rājā pasenadi kosalo doṇapākakuraṃ bhuñjati. Atha kho rājā pasenadi kosalo bhuttāvī mahassāsī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ bhuttāviṃ mahassāsiṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi: 

“Manujassa sadā satīmato,
Mattaṃ jānato laddhabhojane;
Tanukassa bhavanti vedanā,
Saṇikaṃ jīrati āyupālayan”ti.

Tena kho pana samayena sudassano māṇavo rañño pasenadissa kosalassa piṭṭhito ṭhito hoti. Atha kho rājā pasenadi kosalo sudassanaṃ māṇavaṃ āmantesi: “ehi tvaṃ, tāta sudassana, bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā mama bhattābhihāre bhattābhihāre bhāsa. Ahañca te devasikaṃ kahāpaṇasataṃ kahāpaṇasataṃ niccaṃ bhikkhaṃ pavattayissāmī”ti. “Evaṃ, devā”ti kho sudassano māṇavo rañño pasenadissa kosalassa paṭissutvā bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā rañño pasenadissa kosalassa bhattābhihāre sudaṃ bhāsati:

“Manujassa sadā satīmato,
Mattaṃ jānato laddhabhojane;
Tanukassa bhavanti vedanā,
Saṇikaṃ jīrati āyupālayan”ti.

Atha kho rājā pasenadi kosalo anupubbena nāḷi­kodana­parama­tāya saṇṭhāsi. Atha kho rājā pasenadi kosalo aparena samayena susal­likhi­ta­gatto pāṇinā gattāni anumajjanto tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: “ubhayena vata maṃ so bhagavā atthena anukampi—diṭṭha­dham­mikena ceva atthena samparāyikena cā”ti.