Saṃyutta Nikāya 36
2. Rahogatavagga
18. Dutiyasambahulasutta
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu … pe … ekamantaṃ nisinnā kho te bhikkhū bhagavā etadavoca: “katamā nu kho, bhikkhave, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇan”ti? “Bhagavaṃmūlakā no, bhante, dhammā … pe … ” “tisso imā, bhikkhave, vedanā—sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā—imā vuccanti, bhikkhave, vedanā … pe … phassasamudayā … pe …. (Yathā purimasuttante, tathā vitthāretabbo.)
Aṭṭhamaṃ.