Saṃyutta Nikāya 41

1. Cittavagga

10. Gilā­na­dassa­na­sutta

Tena kho pana samayena citto gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho sambahulā ārāmadevatā vanadevatā rukkhadevatā osadhi­tiṇa­va­nappa­tīsu adhivatthā devatā saṅgamma samāgamma cittaṃ gahapatiṃ etadavocuṃ: “paṇidhehi, gahapati, anāga­ta­maddhā­naṃ rājā assaṃ cakkavattī”ti.

Evaṃ vutte, citto gahapati tā ārāmadevatā vanadevatā rukkhadevatā osadhi­tiṇa­va­nappa­tīsu adhivatthā devatā etadavoca: “tampi aniccaṃ, tampi addhuvaṃ, tampi pahāya gamanīyan”ti. Evaṃ vutte, cittassa gahapatino mittāmaccā ñātisālohitā cittaṃ gahapatiṃ etadavocuṃ: “satiṃ, ayyaputta, upaṭṭhapehi, mā vippalapī”ti. “Kiṃ tāhaṃ vadāmi yaṃ maṃ tumhe evaṃ vadetha: ‘satiṃ, ayyaputta, upaṭṭhapehi, mā vippalapī’”ti? “Evaṃ kho tvaṃ, ayyaputta, vadesi: ‘tampi aniccaṃ, tampi addhuvaṃ, tampi pahāya gamanīyan’”ti. “Tathā hi pana maṃ ārāmadevatā vanadevatā rukkhadevatā osadhi­tiṇa­va­nappa­tīsu adhivatthā devatā evamāhaṃsu: ‘paṇidhehi, gahapati, anāga­ta­maddhā­naṃ rājā assaṃ cakkavattī’ti. Tāhaṃ evaṃ vadāmi: ‘tampi aniccaṃ … pe … tampi pahāya gamanīyan’”ti. “Kiṃ pana tā, ayyaputta, ārāmadevatā vanadevatā rukkhadevatā osadhi­tiṇa­va­nappa­tīsu adhivatthā devatā atthavasaṃ sampassamānā evamāhaṃsu: ‘paṇidhehi, gahapati, anāga­ta­maddhā­naṃ rājā assaṃ cakkavattī’”ti? “Tāsaṃ kho ārāmadevatānaṃ vanadevatānaṃ rukkha­devatā­naṃ osadhi­tiṇa­va­nappa­tīsu adhivatthānaṃ devatānaṃ evaṃ hoti: ‘ayaṃ kho citto gahapati, sīlavā kalyāṇadhammo. Sace paṇidahissati— anāga­ta­maddhā­naṃ rājā assaṃ cakkavattī’ti, ‘tassa kho ayaṃ ijjhissati, sīlavato cetopaṇidhi visuddhattā dhammiko dhammikaṃ phalaṃ anupassatī’ti. Imaṃ kho tā ārāmadevatā vanadevatā rukkhadevatā osadhi­tiṇa­va­nappa­tīsu adhivatthā devatā atthavasaṃ sampassamānā evamāhaṃsu: ‘paṇidhehi, gahapati, anāga­ta­maddhā­naṃ rājā assaṃ cakkavattī’ti. Tāhaṃ evaṃ vadāmi: ‘tampi aniccaṃ, tampi addhuvaṃ, tampi pahāya gamanīyan’”ti.

“Tena hi, ayyaputta, amhepi ovadāhī”ti. “Tasmā hi vo evaṃ sikkhitabbaṃ—buddhe aveccap­pasā­dena samannāgatā bhavissāma: ‘itipi so bhagavā arahaṃ sammāsambuddho vij­jācara­ṇa­sam­panno sugato lokavidū anuttaro purisa­damma­sāra­thi satthā devamanussānaṃ buddho bhagavā’ti. Dhamme aveccap­pasā­dena samannāgatā bhavissāma: ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti. Saṅghe aveccap­pasā­dena samannāgatā bhavissāma: ‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcip­paṭi­panno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti. Yaṃ kho pana kiñci kule deyyadhammaṃ sabbaṃ taṃ appaṭi­vibhat­taṃ bhavissati sīlavantehi kal­yāṇa­dhamme­hīti evañhi vo sikkhitabban”ti. Atha kho citto gahapati mittāmacce ñātisālohite buddhe ca dhamme ca saṅghe ca cāge ca samādapetvā kālamakāsīti.

Dasamaṃ.

Cittavaggo paṭhamo.

Saṃyojanaṃ dve isidattā,
Mahako kāmabhūpi ca;
Godatto ca nigaṇṭho ca,
Acelena gilā­na­dassa­nanti.

Cittasaṃyuttaṃ samattaṃ.