Saṃyutta Nikāya 42

1. Gāmaṇivagga

3. Yodhājīvasutta

Atha kho yodhājīvo gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā … pe … ekamantaṃ nisinno kho yodhājīvo gāmaṇi bhagavantaṃ etadavoca: “sutaṃ metaṃ, bhante, pubbakānaṃ ācari­ya­pācari­yā­naṃ yodhājīvānaṃ bhāsamānānaṃ: ‘yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā paraṃ maraṇā parajitānaṃ devānaṃ sahabyataṃ upapajjatī’ti. Idha bhagavā kimāhā”ti? “Alaṃ, gāmaṇi, tiṭṭhatetaṃ; mā maṃ etaṃ pucchī”ti. Dutiyampi kho … pe … tatiyampi kho yodhājīvo gāmaṇi bhagavantaṃ etadavoca: “sutaṃ metaṃ, bhante, pubbakānaṃ ācari­ya­pācari­yā­naṃ yodhājīvānaṃ bhāsamānānaṃ: ‘yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā paraṃ maraṇā parajitānaṃ devānaṃ sahabyataṃ upapajjatī’ti. Idha bhagavā kimāhā”ti?

“Addhā kho tyāhaṃ, gāmaṇi, na labhāmi: ‘alaṃ, gāmaṇi, tiṭṭhatetaṃ; mā maṃ etaṃ pucchī’ti. Api ca tyāhaṃ byākarissāmi. Yo so, gāmaṇi, yodhājīvo saṅgāme ussahati vāyamati, tassa taṃ cittaṃ pubbe gahitaṃ dukkaṭaṃ duppaṇihitaṃ: ‘ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṃ iti vā’ti. Tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti; so kāyassa bhedā paraṃ maraṇā parajito nāma nirayo tattha upapajjatīti. Sace kho panassa evaṃ diṭṭhi hoti: ‘yo so yodhājīvo saṅgāme ussahati vāyamati tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā paraṃ maraṇā parajitānaṃ devānaṃ sahabyataṃ upapajjatī’ti, sāssa hoti micchādiṭṭhi. Micchā­diṭṭhi­kassa kho panāhaṃ, gāmaṇi, purisa­pugga­lassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi—nirayaṃ vā tiracchā­na­yoniṃ vā”ti.

Evaṃ vutte, yodhājīvo gāmaṇi parodi, assūni pavattesi. “Etaṃ kho tyāhaṃ, gāmaṇi, nālatthaṃ: ‘alaṃ, gāmaṇi, tiṭṭhatetaṃ; mā maṃ etaṃ pucchī’”ti. “Nāhaṃ, bhante, etaṃ rodāmi yaṃ maṃ bhagavā evamāha; api cāhaṃ, bhante, pubbakehi ācari­ya­pācari­yehi yodhājīvehi dīgharattaṃ nikato vañcito paluddho: ‘yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā paraṃ maraṇā parajitānaṃ devānaṃ sahabyataṃ upapajjatī’”ti. “Abhikkantaṃ, bhante … pe … ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.

Tatiyaṃ.