Saṃyutta Nikāya 47

3. Sīlaṭṭhi­tivagga

25. Aññata­rab­rāhma­ṇa­sutta

Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca: “ko nu kho, bho gotama, hetu, ko paccayo yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti? Ko pana, bho gotama, hetu, ko paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī”ti?

“Catunnaṃ kho, brāhmaṇa, sati­paṭṭhā­nā­naṃ abhāvitattā abahulīkatattā tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Catunnañca kho, brāhmaṇa, sati­paṭṭhā­nā­naṃ bhāvitattā bahulīkatattā tathāgate parinibbute saddhammo ciraṭṭhitiko hoti.

Katamesaṃ catunnaṃ? Idha, brāhmaṇa, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhij­jhā­do­manas­saṃ; vedanāsu … pe … citte … pe … dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhij­jhā­do­manas­saṃ. Imesaṃ kho, brāhmaṇa, catunnaṃ sati­paṭṭhā­nā­naṃ abhāvitattā abahulīkatattā tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Imesañca kho, brāhmaṇa, catunnaṃ sati­paṭṭhā­nā­naṃ bhāvitattā bahulīkatattā tathāgate parinibbute saddhammo ciraṭṭhitiko hotī”ti.

Evaṃ vutte, so brāhmaṇo bhagavantaṃ etadavoca: “abhikkantaṃ, bho gotama … pe … upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.

Pañcamaṃ.