Saṃyutta Nikāya 47

3. Sīlaṭṭhi­tivagga

28. Lokasutta

Taṃyeva nidānaṃ. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca: “katamesaṃ, āvuso anuruddha, dhammānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto”ti? “Catunnaṃ, āvuso, sati­paṭṭhā­nā­naṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto.

Katamesaṃ catunnaṃ? Idhāhaṃ, āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhij­jhā­do­manas­saṃ; vedanāsu … pe … citte … pe … dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhij­jhā­do­manas­saṃ. Imesaṃ khvāhaṃ, āvuso, catunnaṃ sati­paṭṭhā­nā­naṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. Imesañca panāhaṃ, āvuso, catunnaṃ sati­paṭṭhā­nā­naṃ bhāvitattā bahulīkatattā sahassaṃ lokaṃ abhijānāmī”ti.

Aṭṭhamaṃ.