Saṃyutta Nikāya 5

1. Bhikkhunīvagga

1. Āḷavikāsutta

Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Atha kho āḷavikā bhikkhunī pubbaṇ­ha­samayaṃ nivāsetvā patta­cīvara­mādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍa­pāta­paṭik­kantā yena andhavanaṃ tenupasaṅkami vivekatthinī. Atha kho māro pāpimā āḷavikāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo vivekamhā cāvetukāmo yena āḷavikā bhikkhunī tenupasaṅkami; upasaṅkamitvā āḷavikaṃ bhikkhuniṃ gāthāya ajjhabhāsi: 

“Natthi nissaraṇaṃ loke,
kiṃ vivekena kāhasi;
Bhuñjassu kāmaratiyo,
māhu pacchānutāpinī”ti.

Atha kho āḷavikāya bhikkhuniyā etadahosi: “ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī”ti? Atha kho āḷavikāya bhikkhuniyā etadahosi: “māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo vivekamhā cāvetukāmo gāthaṃ bhāsatī”ti. Atha kho āḷavikā bhikkhunī “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi: 

“Atthi nissaraṇaṃ loke,
paññāya me suphussitaṃ;
Pamattabandhu pāpima,
na tvaṃ jānāsi taṃ padaṃ.

Sattisūlūpamā kāmā,
khandhāsaṃ adhikuṭṭanā;
Yaṃ tvaṃ kāmaratiṃ brūsi,
arati mayha sā ahū”ti.

Atha kho māro pāpimā “jānāti maṃ āḷavikā bhikkhunī”ti dukkhī dummano tat­the­vantara­dhāyīti.