Saṃyutta Nikāya 54

2. Dutiyavagga

11. Icchā­naṅga­la­sutta

Ekaṃ samayaṃ bhagavā icchānaṅgale viharati icchā­naṅga­la­va­nasaṇḍe. Tatra kho bhagavā bhikkhū āmantesi: “icchāmahaṃ, bhikkhave, temāsaṃ paṭisallīyituṃ. Nāmhi kenaci upasaṅka­mi­tabbo, aññatra ekena piṇḍa­pāta­nīhāra­kenā”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṃ upasaṅkamati, aññatra ekena piṇḍa­pāta­nīhāra­kena.

Atha kho bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi: “sace kho, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: ‘katamenāvuso, vihārena samaṇo gotamo vassāvāsaṃ bahulaṃ vihāsī’ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ añña­titthi­yā­naṃ paribbājakānaṃ evaṃ byākareyyātha: ‘ānā­pā­nassa­ti­samā­dhinā kho, āvuso, bhagavā vassāvāsaṃ bahulaṃ vihāsī’ti. Idhāhaṃ, bhikkhave, sato assasāmi, sato passasāmi. Dīghaṃ assasanto ‘dīghaṃ assasāmī’ti pajānāmi, dīghaṃ passasanto ‘dīghaṃ passasāmī’ti pajānāmi; rassaṃ assasanto ‘rassaṃ assasāmī’ti pajānāmi, rassaṃ passasanto ‘rassaṃ passasāmī’ti pajānāmi; ‘sabba­kāyap­paṭi­saṃ­vedī assasissāmī’ti pajānāmi … pe … ‘paṭi­nissag­gā­nu­passī assasissāmī’ti pajānāmi, ‘paṭi­nissag­gā­nu­passī passasissāmī’ti pajānāmi.

Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya: ‘ariyavihāro’ itipi, ‘brahmavihāro’ itipi, ‘tathā­gata­vihāro’ itipi. Ānā­pā­nassa­ti­samā­dhiṃ sammā vadamāno vadeyya: ‘ariyavihāro’ itipi, ‘brahmavihāro’ itipi, ‘tathā­gata­vihāro’ itipi. Ye te, bhikkhave, bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti tesaṃ ānā­pā­nassa­ti­samā­dhi bhāvito bahulīkato āsavānaṃ khayāya saṃvattati. Ye ca kho te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anup­patta­sadat­thā parik­khī­ṇa­bhavasaṃ­yojanā samma­dañ­ñā­vimuttā, tesaṃ ānā­pā­nassa­ti­samā­dhi bhāvito bahulīkato diṭṭha­dhamma­su­kha­vihārāya ceva saṃvattati sati­sam­pajañ­ñāya ca.

Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya: ‘ariyavihāro’ itipi, ‘brahmavihāro’ itipi, ‘tathā­gata­vihāro’ itipi. Ānā­pā­nassa­ti­samā­dhiṃ sammā vadamāno vadeyya: ‘ariyavihāro’ itipi, ‘brahmavihāro’ itipi, ‘tathā­gata­vihāro’ itipī”ti.

Paṭhamaṃ.