Saṃyutta Nikāya 55
2. Rājakārāmavagga
11. Sahassabhikkhunisaṅghasutta
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati rājakārāme. Atha kho sahassabhikkhunisaṃgho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca:
“Catūhi kho, bhikkhuniyo, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Katamehi catūhi? Idha, bhikkhuniyo, ariyasāvako buddhe aveccappasādena samannāgato hoti—itipi so bhagavā … pe … satthā devamanussānaṃ buddho bhagavāti. Dhamme … pe … saṅghe … pe … ariyakantehi sīlehi samannāgato hoti, akhaṇḍehi … pe … samādhisaṃvattanikehi. Imehi kho, bhikkhuniyo, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo”ti.
Paṭhamaṃ.