Saṃyutta Nikāya 55

1. Veḷudvāravagga

2. Brahma­cari­yogadha­sutta

“Catūhi, bhikkhave, dhammehi samannāgato ariyasāvako sotāpanno hoti avini­pāta­dhammo niyato sam­bodhi­parā­yaṇo.

Katamehi catūhi? Idha, bhikkhave, ariyasāvako buddhe aveccap­pasā­dena samannāgato hoti: ‘itipi so bhagavā arahaṃ sammāsambuddho vij­jācara­ṇa­sam­panno sugato lokavidū anuttaro purisa­damma­sāra­thi satthā devamanussānaṃ buddho bhagavā’ti. Dhamme … pe … saṅghe … pe … ariyakantehi sīlehi samannāgato hoti akhaṇḍehi … pe … samā­dhi­saṃ­vatta­ni­kehi. Imehi kho, bhikkhave, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avini­pāta­dhammo niyato sam­bodhi­parā­yaṇo”ti.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā:

“Yesaṃ saddhā ca sīlañca,
Pasādo dhammadassanaṃ;
Te ve kālena paccenti,
Brahma­cari­yogadhaṃ sukhan”ti.

Dutiyaṃ.