Saṃyutta Nikāya 55

3. Saraṇānivagga

24. Paṭha­ma­saraṇā­ni­sakka­sutta

Kapila­vatthu­nidānaṃ. Tena kho pana samayena saraṇāni sakko kālaṅkato hoti. So bhagavatā byākato: “sotāpanno avini­pāta­dhammo niyato sam­bodhi­parā­yaṇo”ti. Tatra sudaṃ sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti: “acchariyaṃ vata bho, abbhutaṃ vata bho. Ettha dāni ko na sotāpanno bhavissati. Yatra hi nāma saraṇāni sakko kālaṅkato; so bhagavatā byākato: ‘sotāpanno avini­pāta­dhammo niyato sam­bodhi­parā­yaṇo’ti. Saraṇāni sakko sikkhā­dubbal­ya­māpādi, majjapānaṃ apāyī”ti.

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: “idha, bhante, saraṇāni sakko kālaṅkato. So bhagavatā byākato: ‘sotāpanno avini­pāta­dhammo niyato sam­bodhi­parā­yaṇo’ti. Tatra sudaṃ, bhante, sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti—acchariyaṃ vata, bho, abbhutaṃ vata, bho. Ettha dāni ko na sotāpanno bhavissati. Yatra hi nāma saraṇāni sakko kālaṅkato; so bhagavatā byākato: ‘sotāpanno avini­pāta­dhammo niyato sam­bodhi­parā­yaṇo’ti. Saraṇāni sakko sikkhā­dubbal­ya­māpādi, majjapānaṃ apāyī”ti.

“Yo so, mahānāma, dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato, so kathaṃ vinipātaṃ gaccheyya. Yañhi taṃ, mahānāma, sammā vadamāno vadeyya: ‘dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato’ti, saraṇāni sakkaṃ sammā vadamāno vadeyya. Saraṇāni, mahānāma, sakko dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato. So kathaṃ vinipātaṃ gaccheyya.

Idha, mahānāma, ekacco puggalo buddhe aveccap­pasā­dena samannāgato hoti—itipi so bhagavā … pe … satthā devamanussānaṃ buddho bhagavāti. Dhamme … pe … saṅghe … pe … hāsapañño javanapañño vimuttiyā ca samannāgato. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayampi kho, mahānāma, puggalo parimutto nirayā parimutto tiracchā­na­yoniyā parimutto pettivisayā parimutto apāya­dugga­ti­vini­pātā.

Idha pana, mahānāma, ekacco puggalo buddhe aveccap­pasā­dena samannāgato hoti— itipi so bhagavā … pe … satthā devamanussānaṃ buddho bhagavāti. Dhamme … pe … saṃghe … pe … hāsapañño javanapañño na ca vimuttiyā samannāgato. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho, mahānāma, puggalo parimutto nirayā parimutto tiracchā­na­yoniyā parimutto pettivisayā parimutto apāya­dugga­ti­vini­pātā.

Idha pana, mahānāma, ekacco puggalo buddhe aveccap­pasā­dena samannāgato hoti— itipi so bhagavā … pe … satthā devamanussānaṃ buddho bhagavāti. Dhamme … pe … saṅghe … pe … na hāsapañño na javanapañño na ca vimuttiyā samannāgato. So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgado­samohā­naṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayampi kho, mahānāma, puggalo parimutto nirayā parimutto tiracchā­na­yoniyā parimutto pettivisayā parimutto apāya­dugga­ti­vini­pātā.

Idha pana, mahānāma, ekacco puggalo buddhe aveccap­pasā­dena samannāgato hoti— itipi so bhagavā … pe … satthā devamanussānaṃ buddho bhagavāti; dhamme … pe … saṅghe … pe … na hāsapañño na javanapañño na ca vimuttiyā samannāgato. So tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avini­pāta­dhammo niyato sam­bodhi­parā­yaṇoti. Ayampi kho, mahānāma, puggalo parimutto nirayā parimutto tiracchā­na­yoniyā parimutto pettivisayā parimutto apāya­dugga­ti­vini­pātā.

Idha pana, mahānāma, ekacco puggalo na heva kho buddhe aveccap­pasā­dena samannāgato hoti … na dhamme … pe … na saṅghe … pe … na hāsapañño na javanapañño na ca vimuttiyā samannāgato. Api cassa ime dhammā honti— saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Tathā­gatap­pa­veditā cassa dhammā paññāya mattaso nijjhānaṃ khamanti. Ayampi kho, mahānāma, puggalo agantā nirayaṃ agantā tiracchā­na­yoniṃ agantā pettivisayaṃ agantā apāyaṃ duggatiṃ vinipātaṃ.

Idha pana, mahānāma, ekacco puggalo na heva kho buddhe aveccap­pasā­dena samannāgato hoti … na dhamme … pe … na saṃghe … pe … na hāsapañño na javanapañño na ca vimuttiyā samannāgato, api cassa ime dhammā honti saddhindriyaṃ … pe … paññindriyaṃ. Tathāgate cassa saddhāmattaṃ hoti pemamattaṃ. Ayampi kho, mahānāma, puggalo agantā nirayaṃ agantā tiracchā­na­yoniṃ agantā pettivisayaṃ agantā apāyaṃ duggatiṃ vinipātaṃ. Ime cepi, mahānāma, mahāsālā subhāsitaṃ dubbhāsitaṃ ājāneyyuṃ, ime cāhaṃ mahāsāle byākareyyaṃ: ‘sotāpannā avini­pāta­dhammā niyatā sam­bodhi­parā­yaṇā’ti; kimaṅgaṃ pana saraṇāniṃ sakkaṃ. Saraṇāni, mahānāma, sakko maraṇakāle sikkhaṃ samādiyī”ti.

Catutthaṃ.