Saṃyutta Nikāya 55

3. Saraṇānivagga

25. Duti­yasara­ṇā­ni­sakka­sutta

Kapila­vatthu­nidānaṃ. Tena kho pana samayena saraṇāni sakko kālaṅkato hoti. So bhagavatā byākato: “sotāpanno avini­pāta­dhammo niyato sam­bodhi­parā­yaṇo”ti. Tatra sudaṃ sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti: “acchariyaṃ vata bho, abbhutaṃ vata bho. Ettha dāni ko na sotāpanno bhavissati. Yatra hi nāma saraṇāni sakko kālaṅkato. So bhagavatā byākato: ‘sotāpanno avini­pāta­dhammo niyato sam­bodhi­parā­yaṇo’ti. Saraṇāni sakko sikkhāya aparipūrakārī ahosī”ti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca:

“Idha, bhante, saraṇāni sakko kālaṅkato. So bhagavatā byākato: ‘sotāpanno avini­pāta­dhammo niyato sam­bodhi­parā­yaṇo’ti. Tatra sudaṃ, bhante, sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti: ‘acchariyaṃ vata bho, abbhutaṃ vata bho. Ettha dāni ko na sotāpanno bhavissati. Yatra hi nāma saraṇāni sakko kālaṅkato. So bhagavatā byākato—sotāpanno avini­pāta­dhammo niyato sam­bodhi­parā­yaṇoti. Saraṇāni sakko sikkhāya aparipūrakārī ahosī’”ti.

“Yo so, mahānāma, dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato, so kathaṃ vinipātaṃ gaccheyya. Yañhi taṃ, mahānāma, sammā vadamāno vadeyya: ‘dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato’, saraṇāniṃ sakkaṃ sammā vadamāno vadeyya. Saraṇāni, mahānāma, sakko dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato, so kathaṃ vinipātaṃ gaccheyya.

Idha, mahānāma, ekacco puggalo buddhe ekantagato hoti abhippasanno—itipi so bhagavā … pe … satthā devamanussānaṃ buddho bhagavāti. Dhamme … pe … saṅghe … pe … hāsapañño javanapañño vimuttiyā ca samannāgato. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayampi kho, mahānāma, puggalo parimutto nirayā parimutto tiracchā­na­yoniyā parimutto pettivisayā parimutto apāya­dugga­ti­vini­pātā.

Idha pana, mahānāma, ekacco puggalo buddhe ekantagato hoti abhippasanno—itipi so bhagavā … pe … satthā devamanussānaṃ buddho bhagavāti. Dhamme … pe … saṅghe … pe … hāsapañño javanapañño na ca vimuttiyā samannāgato. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarā­pari­nib­bāyī hoti, upahac­ca­pari­nib­bāyī hoti, asaṅ­khā­ra­pari­nib­bāyī hoti, sasaṅ­khā­ra­pari­nib­bāyī hoti, uddhaṃsoto hoti akaniṭṭhagāmī. Ayampi kho, mahānāma, puggalo parimutto nirayā parimutto tiracchā­na­yoniyā parimutto pettivisayā parimutto apāya­dugga­ti­vini­pātā.

Idha pana, mahānāma, ekacco puggalo buddhe ekantagato hoti abhippasanno—itipi so bhagavā … pe … satthā devamanussānaṃ buddho bhagavāti. Dhamme … pe … saṅghe … pe … na hāsapañño na javanapañño na ca vimuttiyā samannāgato. So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgado­samohā­naṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayampi kho, mahānāma, puggalo parimutto nirayā parimutto tiracchā­na­yoniyā parimutto pettivisayā parimutto apāya­dugga­ti­vini­pātā.

Idha pana, mahānāma, ekacco puggalo buddhe ekantagato hoti abhippasanno—itipi so bhagavā … pe … satthā devamanussānaṃ buddho bhagavāti. Dhamme … pe … saṅghe … pe … na hāsapañño na javanapañño na ca vimuttiyā samannāgato. So tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avini­pāta­dhammo niyato sam­bodhi­parā­yaṇo. Ayampi kho, mahānāma, puggalo parimutto nirayā parimutto tiracchā­na­yoniyā parimutto pettivisayā parimutto apāya­dugga­ti­vini­pātā.

Idha pana, mahānāma, ekacco puggalo na heva kho buddhe ekantagato hoti abhippasanno … pe … na dhamme … pe … na saṅghe … pe … na hāsapañño na javanapañño na ca vimuttiyā samannāgato; api cassa ime dhammā honti— saddhindriyaṃ … pe … paññindriyaṃ. Tathā­gatap­pa­veditā cassa dhammā paññāya mattaso nijjhānaṃ khamanti. Ayampi kho, mahānāma, puggalo agantā nirayaṃ agantā tiracchā­na­yoniṃ agantā pettivisayaṃ agantā apāyaṃ duggatiṃ vinipātaṃ.

Idha pana, mahānāma, ekacco puggalo na heva kho buddhe ekantagato hoti abhippasanno … na dhamme … pe … na saṅghe … pe … na hāsapañño na javanapañño na ca vimuttiyā samannāgato; api cassa ime dhammā honti—saddhindriyaṃ … pe … paññindriyaṃ. Tathāgate cassa saddhāmattaṃ hoti pemamattaṃ. Ayampi kho, mahānāma, puggalo agantā nirayaṃ agantā tiracchā­na­yoniṃ agantā pettivisayaṃ agantā apāyaṃ duggatiṃ vinipātaṃ.

Seyyathāpi, mahānāma, dukkhettaṃ dubbhūmaṃ aviha­ta­khā­ṇu­kaṃ, bījāni cassu khaṇḍāni pūtīni vātātapahatāni asārādāni asukhasayitāni, devo ca na sammā dhāraṃ anup­pa­vec­cheyya. Api nu tāni bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyun”ti? “No hetaṃ, bhante”. “Evameva kho, mahānāma, idha dhammo durakkhāto hoti duppavedito aniyyāniko anu­pasa­ma­saṃ­vatta­niko asammā­sambud­dhap­pa­vedito—idamahaṃ dukkhettasmiṃ vadāmi. Tasmiñca dhamme sāvako viharati dhammā­nu­dhammap­paṭi­panno sāmīcip­paṭi­panno anudhammacārī— idamahaṃ dubbījasmiṃ vadāmi.

Seyyathāpi, mahānāma, sukhettaṃ subhūmaṃ suviha­ta­khā­ṇu­kaṃ, bījāni cassu akhaṇḍāni apūtīni avātāta­pa­hatāni sārādāni sukhasayitāni; devo ca sammā dhāraṃ anup­pa­vec­cheyya. Api nu tāni bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyun”ti? “Evaṃ, bhante”. “Evameva kho, mahānāma, idha dhammo svākkhāto hoti suppavedito niyyāniko upasa­ma­saṃ­vatta­niko sammā­sambud­dhap­pa­vedito—idamahaṃ sukhettasmiṃ vadāmi. Tasmiñca dhamme sāvako viharati dhammā­nu­dhammap­paṭi­panno sāmīcip­paṭi­panno anudhammacārī—idamahaṃ subījasmiṃ vadāmi. Kimaṅgaṃ pana saraṇāniṃ sakkaṃ. Saraṇāni, mahānāma, sakko maraṇakāle sikkhāya paripūrakārī ahosī”ti.

Pañcamaṃ.