Saṃyutta Nikāya 55

3. Saraṇānivagga

28. Paṭha­ma­bhaya­ve­rū­pasan­ta­sutta

Sāvatthi­nidānaṃ. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca: “yato kho, gahapati, ariyasāvakassa pañca bhayāni verāni vūpasantāni ca honti, catūhi ca sotā­patti­yaṅ­gehi samannāgato hoti, ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya: ‘khīṇanirayomhi khīṇa­ti­racchā­na­yoni khīṇa­petti­visayo khīṇā­pāya­dugga­ti­vini­pāto; sotā­panno­hamasmi avini­pāta­dhammo niyato sam­bodhi­parā­yaṇo’.

Katamāni pañca bhayāni verāni vūpasantāni honti? Yaṃ, gahapati, pāṇātipātī pāṇāti­pātap­pac­cayā diṭṭha­dham­mikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭi­saṃ­ve­di­yati. Pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti. Yaṃ, gahapati, adinnādāyī … pe … yaṃ, gahapati, kāmesu­micchā­cārī … pe … yaṃ, gahapati, musāvādī … pe … yaṃ, gahapati, surā­meraya­maj­jappa­mādaṭ­ṭhāyī surā­meraya­maj­jappa­mādaṭ­ṭhānap­pac­cayā diṭṭha­dham­mikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭi­saṃ­ve­di­yati. Surā­meraya­maj­jappa­mādaṭ­ṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti. Imāni pañca bhayāni verāni vūpasantāni honti.

Katamehi catūhi sotā­patti­yaṅ­gehi samannāgato hoti? Idha, gahapati, ariyasāvako buddhe aveccap­pasā­dena samannāgato hoti—itipi so bhagavā … pe … satthā devamanussānaṃ buddho bhagavāti. Dhamme … pe … saṅghe … pe … ariyakantehi sīlehi samannāgato hoti akhaṇḍehi … pe … samā­dhi­saṃ­vatta­ni­kehi. Imehi catūhi sotā­patti­yaṅ­gehi samannāgato hoti.

Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho? Idha, gahapati, ariyasāvako paṭic­ca­samup­pādañ­ñeva sādhukaṃ yoniso manasi karoti—iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati; iti imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati; yadidaṃ avijjāpaccayā saṅkhārā, saṅ­khā­ra­pac­cayā viññāṇaṃ … pe … evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. Avijjāya tveva asesa­virāga­nirodhā saṅ­khā­ra­nirodho … pe … evametassa kevalassa duk­khak­khan­dhassa nirodho hoti. Ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho.

Yato kho, gahapati, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi catūhi sotā­patti­yaṅ­gehi samannāgato hoti, ayañcassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho. So ākaṅkhamāno attanāva attānaṃ byākareyya: ‘khīṇanirayomhi khīṇa­ti­racchā­na­yoni khīṇa­petti­visayo khīṇā­pāya­dugga­ti­vini­pāto; sotā­panno­hamasmi avini­pāta­dhammo niyato sam­bodhi­parā­yaṇo’”ti.

Aṭṭhamaṃ.