Saṃyutta Nikāya 55

1. Veḷudvāravagga

8. Paṭha­ma­giñ­ja­kā­vasa­tha­sutta

Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: 

“Sāḷho nāma, bhante, bhikkhu kālaṅkato; tassa kā gati ko abhisamparāyo? Nandā nāma, bhante, bhikkhunī kālaṅkatā; tassā kā gati ko abhisamparāyo? Sudatto nāma, bhante, upāsako kālaṅkato; tassa kā gati ko abhisamparāyo? Sujātā nāma, bhante, upāsikā kālaṅkatā; tassā kā gati, ko abhisamparāyo”ti?

“Sāḷho, ānanda, bhikkhu kālaṅkato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Nandā, ānanda, bhikkhunī kālaṅkatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā. Sudatto, ānanda, upāsako kālaṅkato tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgado­samohā­naṃ tanuttā sakadāgāmī; sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissati. Sujātā, ānanda, upāsikā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avini­pāta­dhammā niyatā sam­bodhi­parā­yaṇā.

Anacchariyaṃ kho panetaṃ, ānanda, yaṃ manussabhūto kālaṃ kareyya; tasmiṃ tasmiñce maṃ kālaṅkate upasaṅkamitvā etamatthaṃ paṭi­pucchis­satha. Vihesā pesā, ānanda, assa tathāgatassa. Tasmātihānanda, dhammādāsaṃ nāma dhamma­pariyā­yaṃ desessāmi; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya: ‘khīṇanirayomhi khīṇa­ti­racchā­na­yoni khīṇa­petti­visayo khīṇā­pāya­dugga­ti­vini­pāto, sotā­panno­hamasmi avini­pāta­dhammo niyato sam­bodhi­parā­yaṇo’.

Katamo ca so, ānanda, dhammādāso dhammapariyāyo; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya: ‘khīṇanirayomhi khīṇa­ti­racchā­na­yoni khīṇa­petti­visayo khīṇā­pāya­dugga­ti­vini­pāto, sotā­panno­hamasmi avini­pāta­dhammo niyato sam­bodhi­parā­yaṇo’?

Idha, ānanda, ariyasāvako buddhe aveccap­pasā­dena samannāgato hoti—itipi so bhagavā … pe … satthā devamanussānaṃ buddho bhagavāti. Dhamme … pe … saṅghe … pe … ariyakantehi sīlehi samannāgato hoti akhaṇḍehi … pe … samā­dhi­saṃ­vatta­ni­kehi. Ayaṃ kho so, ānanda, dhammādāso dhammapariyāyo; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya: ‘khīṇanirayomhi khīṇa­ti­racchā­na­yoni khīṇa­petti­visayo khīṇā­pāya­dugga­ti­vini­pāto, sotā­panno­hamasmi avini­pāta­dhammo niyato sam­bodhi­parā­yaṇo’”ti.

Aṭṭhamaṃ.

(Tīṇipi suttantāni ekanidānāni.)