Saṃyutta Nikāya 56

4. Sīsa­pāvana­vagga

39. Indakhīlasutta

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṃ dukkhan’ti yathābhūtaṃ nappajānanti … pe … ‘ayaṃ duk­kha­nirodha­gāminī paṭipadā’ti yathābhūtaṃ nappajānanti, te aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ ullokenti: ‘ayaṃ nūna bhavaṃ jānaṃ jānāti, passaṃ passatī’ti.

Seyyathāpi, bhikkhave, tūlapicu vā kappāsapicu vā lahuko vātūpādāno same bhūmibhāge nikkhitto. Tamenaṃ puratthimo vāto pacchimena saṃhareyya, pacchimo vāto puratthimena saṃhareyya, uttaro vāto dakkhiṇena saṃhareyya, dakkhiṇo vāto uttarena saṃhareyya. Taṃ kissa hetu? Lahukattā, bhikkhave, kappāsapicuno. Evameva kho, bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā ‘idaṃ dukkhan’ti yathābhūtaṃ nappajānanti … pe … ‘ayaṃ duk­kha­nirodha­gāminī paṭipadā’ti yathābhūtaṃ nappajānanti, te aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ ullokenti: ‘ayaṃ nūna bhavaṃ jānaṃ jānāti, passaṃ passatī’ti. Taṃ kissa hetu? Adiṭṭhattā, bhikkhave, catunnaṃ ariyasaccānaṃ.

Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṃ dukkhan’ti yathābhūtaṃ pajānanti … pe … ‘ayaṃ duk­kha­nirodha­gāminī paṭipadā’ti yathābhūtaṃ pajānanti, te na aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ ullokenti: ‘ayaṃ nūna bhavaṃ jānaṃ jānāti, passaṃ passatī’ti.

Seyyathāpi, bhikkhave, ayokhīlo vā indakhīlo vā gambhīranemo sunikhāto acalo asampakampī. Puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva saṅkampeyya na sampakampeyya na sampacāleyya; pacchimāya cepi disāya … pe … uttarāya cepi disāya … pe … dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva saṅkampeyya na sampakampeyya na sampacāleyya. Taṃ kissa hetu? Gambhīrattā, bhikkhave, nemassa sunikhātattā indakhīlassa. Evameva kho, bhikkhave, ye ca kho keci samaṇā vā brāhmaṇā vā ‘idaṃ dukkhan’ti yathābhūtaṃ pajānanti … pe … ayaṃ duk­kha­nirodha­gāminī paṭipadā’ti yathābhūtaṃ pajānanti, te na aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ ullokenti: ‘ayaṃ nūna bhavaṃ jānaṃ jānāti, passaṃ passatī’ti. Taṃ kissa hetu? Sudiṭṭhattā, bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ? Dukkhassa ariyasaccassa … pe … duk­kha­nirodha­gāminiyā paṭipadāya ariyasaccassa.

Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo … pe … ‘ayaṃ duk­kha­nirodha­gāminī paṭipadā’ti yogo karaṇīyo”ti.

Navamaṃ.