Saṃyutta Nikāya 7

2. Upāsakavagga

12. Udayasutta

Sāvatthi­nidānaṃ. Atha kho bhagavā pubbaṇ­ha­samayaṃ nivāsetvā patta­cīvara­mādāya yena udayassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Atha kho udayo brāhmaṇo bhagavato pattaṃ odanena pūresi. Dutiyampi kho bhagavā pubbaṇ­ha­samayaṃ nivāsetvā patta­cīvara­mādāya yena udayassa brāhmaṇassa nivesanaṃ tenupasaṅkami … pe … tatiyampi kho udayo brāhmaṇo bhagavato pattaṃ odanena pūretvā bhagavantaṃ etadavoca: “pakaṭṭhakoyaṃ samaṇo gotamo punappunaṃ āgacchatī”ti.

“Punappunañceva vapanti bījaṃ,
Punappunaṃ vassati devarājā;
Punappunaṃ khettaṃ kasanti kassakā,
Punappunaṃ dhaññamupeti raṭṭhaṃ.

Punappunaṃ yācakā yācayanti,
Punappunaṃ dānapatī dadanti;
Punappunaṃ dānapatī daditvā,
Punappunaṃ saggamupenti ṭhānaṃ.

Punappunaṃ khīranikā duhanti,
Punappunaṃ vaccho upeti mātaraṃ;
Punappunaṃ kilamati phandati ca,
Punappunaṃ gabbhamupeti mando.

Punappunaṃ jāyati mīyati ca,
Punappunaṃ sivathikaṃ haranti;
Maggañca laddhā apunabbhavāya,
Na punappunaṃ jāyati bhūripañño”ti.

Evaṃ vutte, udayo brāhmaṇo bhagavantaṃ etadavoca: “abhikkantaṃ, bho gotama … pe … upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.