Saṃyutta Nikāya 7

1. Arahantavagga

5. Ahiṃsakasutta

Sāvatthi­nidānaṃ. Atha kho ahiṃsa­ka­bhārad­vājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ahiṃsa­ka­bhārad­vājo brāhmaṇo bhagavantaṃ etadavoca: “ahiṃsakāhaṃ, bho gotama, ahiṃsakāhaṃ, bho gotamā”ti.

“Yathā nāmaṃ tathā cassa,
siyā kho tvaṃ ahiṃsako;
Yo ca kāyena vācāya,
manasā ca na hiṃsati;
Sa ve ahiṃsako hoti,
yo paraṃ na vihiṃsatī”ti.

Evaṃ vutte, ahiṃsa­ka­bhārad­vājo brāhmaṇo bhagavantaṃ etadavoca: “abhikkantaṃ, bho gotama … pe … abbhaññāsi. Aññataro ca panāyasmā ahiṃsa­ka­bhārad­vājo arahataṃ ahosīti.