Saṃyutta Nikāya 8
1. Vaṅgīsavagga
12. Vaṅgīsasutta
Ekaṃ samayaṃ āyasmā vaṅgīso sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā vaṅgīso aciraarahattappatto hutvā vimuttisukhaṃ paṭisaṃvedī tāyaṃ velāyaṃ imā gāthāyo abhāsi:
“Kāveyyamattā vicarimha pubbe,
Gāmā gāmaṃ purā puraṃ;
Athaddasāma sambuddhaṃ,
Saddhā no upapajjatha.So me dhammamadesesi,
khandhāyatanadhātuyo;
Tassāhaṃ dhammaṃ sutvāna,
pabbajiṃ anagāriyaṃ.Bahunnaṃ vata atthāya,
bodhiṃ ajjhagamā muni;
Bhikkhūnaṃ bhikkhunīnañca,
ye niyāmagataddasā.Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.Pubbenivāsaṃ jānāmi,
Dibbacakkhuṃ visodhitaṃ;
Tevijjo iddhipattomhi,
Cetopariyāyakovido”ti.
Nikkhantaṃ arati ceva,
pesalā atimaññanā;
Ānandena subhāsitā,
sāriputtapavāraṇā;
Parosahassaṃ koṇḍañño,
moggallānena gaggarā;
Vaṅgīsena dvādasāti.
Vaṅgīsasaṃyuttaṃ samattaṃ.