Saṃyutta Nikāya 8

1. Vaṅgīsavagga

3. Pesalasutta

Ekaṃ samayaṃ āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodha­kap­pena upajjhāyena saddhiṃ. Tena kho pana samayena āyasmā vaṅgīso attano paṭibhānena aññe pesale bhikkhū atimaññati. Atha kho āyasmato vaṅgīsassa etadahosi: “alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yvāhaṃ attano paṭibhānena aññe pesale bhikkhū atimaññāmī”ti. Atha kho āyasmā vaṅgīso attanāva attano vippaṭisāraṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:

“Mānaṃ pajahassu gotama,
Mānapathañca pajahassu;
Asesaṃ mānapathasmiṃ,
Samucchito vippa­ṭisārī­huvā cirarattaṃ.

Makkhena makkhitā pajā,
Mānahatā nirayaṃ papatanti;
Socanti janā cirarattaṃ,
Mānahatā nirayaṃ upapannā.

Na hi socati bhikkhu kadāci,
Maggajino sammāpaṭipanno;
Kittiñca sukhañca anubhoti,
Dhammadasoti tamāhu pahitattaṃ.

Tasmā akhilodha padhānavā,
Nīvaraṇāni pahāya visuddho;
Mānañca pahāya asesaṃ,
Vijjāyantakaro samitāvī”ti.