Sutta Nipāta 2.1

Ratanasutta

Yānīdha bhūtāni samāgatāni,
Bhummāni vā yāni va antalikkhe;
Sabbeva bhūtā sumanā bhavantu,
Athopi sakkacca suṇantu bhāsitaṃ.

Tasmā hi bhūtā nisāmetha sabbe,
Mettaṃ karotha mānusiyā pajāya;
Divā ca ratto ca haranti ye baliṃ,
Tasmā hi ne rakkhatha appamattā.

Yaṃ kiñci vittaṃ idha vā huraṃ vā,
Saggesu vā yaṃ ratanaṃ paṇītaṃ;
Na no samaṃ atthi tathāgatena,
Idampi buddhe ratanaṃ paṇītaṃ;
Etena saccena suvatthi hotu.

Khayaṃ virāgaṃ amataṃ paṇītaṃ,
Yadajjhagā sakyamunī samāhito;
Na tena dhammena samatthi kiñci,
Idampi dhamme ratanaṃ paṇītaṃ;
Etena saccena suvatthi hotu.

Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ,
Samā­dhi­mānanta­rikañ­ñamāhu;
Samādhinā tena samo na vijjati,
Idampi dhamme ratanaṃ paṇītaṃ;
Etena saccena suvatthi hotu.

Ye puggalā aṭṭha sataṃ pasatthā,
Cattāri etāni yugāni honti;
Te dakkhiṇeyyā sugatassa sāvakā,
Etesu dinnāni mahapphalāni;
Idampi saṃghe ratanaṃ paṇītaṃ,
Etena saccena suvatthi hotu.

Ye suppayuttā manasā daḷhena,
Nikkāmino gota­ma­sāsa­namhi;
Te pattipattā amataṃ vigayha,
Laddhā mudhā nibbutiṃ bhuñjamānā;
Idampi saṃghe ratanaṃ paṇītaṃ,
Etena saccena suvatthi hotu.

Yathindakhīlo pathavissito siyā,
Catubbhi vātehi asampakampiyo;
Tathūpamaṃ sappurisaṃ vadāmi,
Yo ariyasaccāni avecca passati;
Idampi saṃghe ratanaṃ paṇītaṃ,
Etena saccena suvatthi hotu.

Ye ariyasaccāni vibhāvayanti,
Gam­bhī­ra­pañ­ñena sudesitāni;
Kiñcāpi te honti bhusaṃ pamattā,
Na te bhavaṃ aṭṭha­ma­mādiyanti;
Idampi saṅghe ratanaṃ paṇītaṃ,
Etena saccena suvatthi hotu.

Sahāvassa ­dassa­na­sam­padāya,
Tayassu dhammā jahitā bhavanti;
Sakkāyadiṭṭhī vici­kicchi­tañca,
Sīlabbataṃ vāpi yadatthi kiñci.

Catūhapāyehi ca vippamutto,
Chac­cābhi­ṭhānāni abhabba kātuṃ;
Idampi saṃghe ratanaṃ paṇītaṃ,
Etena saccena suvatthi hotu.

Kiñcāpi so kamma karoti pāpakaṃ,
Kāyena vācā uda cetasā vā;
Abhabba so tassa paṭicchadāya,
Abhabbatā diṭṭhapadassa vuttā;
Idampi saṃghe ratanaṃ paṇītaṃ,
Etena saccena suvatthi hotu.

Vanappagumbe yatha phussitagge,
Gimhānamāse paṭhamasmiṃ gimhe;
Tathūpamaṃ dhammavaraṃ adesayi,
Nibbānagāmiṃ paramaṃ hitāya;
Idampi buddhe ratanaṃ paṇītaṃ,
Etena saccena suvatthi hotu.

Varo varaññū varado varāharo,
Anuttaro dhammavaraṃ adesayi;
Idampi buddhe ratanaṃ paṇītaṃ,
Etena saccena suvatthi hotu.

Khīṇaṃ purāṇaṃ nava natthi sambhavaṃ,
Virat­ta­cit­tāyatike bhavasmiṃ;
Te khīṇabījā avirūḷhichandā,
Nibbanti dhīrā yathāyaṃ padīpo;
Idampi saṃghe ratanaṃ paṇītaṃ,
Etena saccena suvatthi hotu.

Yānīdha bhūtāni samāgatāni,
Bhummāni vā yāni va antalikkhe;
Tathāgataṃ deva­manus­sa­pūjitaṃ,
Buddhaṃ namassāma suvatthi hotu.

Yānīdha bhūtāni samāgatāni,
Bhummāni vā yāni va antalikkhe;
Tathāgataṃ deva­manus­sa­pūjitaṃ,
Dhammaṃ namassāma suvatthi hotu.

Yānīdha bhūtāni samāgatāni,
Bhummāni vā yāni va antalikkhe;
Tathāgataṃ deva­manus­sa­pūjitaṃ,
Saṅghaṃ namassāma suvatthi hotūti.

Ratanasuttaṃ paṭhamaṃ.