Sutta Nipāta 2.2
Āmagandhasutta
“Sāmākaciṅgūlakacīnakāni ca,
Pattapphalaṃ mūlaphalaṃ gavipphalaṃ;
Dhammena laddhaṃ satamasnamānā,
Na kāmakāmā alikaṃ bhaṇanti.Yadasnamāno sukataṃ suniṭṭhitaṃ,
Parehi dinnaṃ payataṃ paṇītaṃ;
Sālīnamannaṃ paribhuñjamāno,
So bhuñjasī kassapa āmagandhaṃ.Na āmagandho mama kappatīti,
Icceva tvaṃ bhāsasi brahmabandhu;
Sālīnamannaṃ paribhuñjamāno,
Sakuntamaṃsehi susaṅkhatehi;
Pucchāmi taṃ kassapa etamatthaṃ,
Kathaṃpakāro tava āmagandho”.“Pāṇātipāto vadhachedabandhanaṃ,
Theyyaṃ musāvādo nikativañcanāni ca;
Ajjhenakuttaṃ paradārasevanā,
Esāmagandho na hi maṃsabhojanaṃ.Ye idha kāmesu asaññatā janā,
Rasesu giddhā asucibhāvamassitā;
Natthikadiṭṭhī visamā durannayā,
Esāmagandho na hi maṃsabhojanaṃ.Ye lūkhasā dāruṇā piṭṭhimaṃsikā,
Mittadduno nikkaruṇātimānino;
Adānasīlā na ca denti kassaci,
Esāmagandho na hi maṃsabhojanaṃ.Kodho mado thambho paccupaṭṭhāpanā,
Māyā usūyā bhassasamussayo ca;
Mānātimāno ca asabbhi santhavo,
Esāmagandho na hi maṃsabhojanaṃ.Ye pāpasīlā iṇaghātasūcakā,
Vohārakūṭā idha pāṭirūpikā;
Narādhamā yedha karonti kibbisaṃ,
Esāmagandho na hi maṃsabhojanaṃ.Ye idha pāṇesu asaññatā janā,
Paresamādāya vihesamuyyutā;
Dussīlaluddā pharusā anādarā,
Esāmagandho na hi maṃsabhojanaṃ.Etesu giddhā viruddhātipātino,
Niccuyyutā pecca tamaṃ vajanti ye;
Patanti sattā nirayaṃ avaṃsirā,
Esāmagandho na hi maṃsabhojanaṃ.Na macchamaṃsānamanāsakattaṃ,
Na naggiyaṃ na muṇḍiyaṃ jaṭājallaṃ;
Kharājināni nāggihuttassupasevanā,
Ye vāpi loke amarā bahū tapā;
Mantāhutī yaññamutūpasevanā,
Sodhenti maccaṃ avitiṇṇakaṅkhaṃ.Sotesu gutto viditindriyo care,
Dhamme ṭhito ajjavamaddave rato;
Saṅgātigo sabbadukkhappahīno,
Na lippati diṭṭhasutesu dhīro”.Iccetamatthaṃ bhagavā punappunaṃ,
Akkhāsi naṃ vedayi mantapāragū;
Citrāhi gāthāhi munī pakāsayi,
Nirāmagandho asito durannayo.Sutvāna buddhassa subhāsitaṃ padaṃ,
Nirāmagandhaṃ sabbadukkhappanūdanaṃ;
Nīcamano vandi tathāgatassa,
Tattheva pabbajjamarocayitthāti.
Āmagandhasuttaṃ dutiyaṃ.