Sutta Nipāta 2.3
Hirisutta
Hiriṃ tarantaṃ vijigucchamānaṃ,
Tavāhamasmi iti bhāsamānaṃ;
Sayhāni kammāni anādiyantaṃ,
Neso mamanti iti naṃ vijaññā.Ananvayaṃ piyaṃ vācaṃ,
yo mittesu pakubbati;
Akarontaṃ bhāsamānaṃ,
parijānanti paṇḍitā.Na so mitto yo sadā appamatto,
Bhedāsaṅkī randhamevānupassī;
Yasmiñca seti urasīva putto,
Sa ve mitto yo parehi abhejjo.Pāmujjakaraṇaṃ ṭhānaṃ,
pasaṃsāvahanaṃ sukhaṃ;
Phalānisaṃso bhāveti,
vahanto porisaṃ dhuraṃ.Pavivekarasaṃ pitvā,
Rasaṃ upasamassa ca;
Niddaro hoti nippāpo,
Dhammapītirasaṃ pivanti.
Hirisuttaṃ tatiyaṃ.