Sutta Nipāta 2.4
Maṅgalasutta
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi:
“Bahū devā manussā ca,
maṅgalāni acintayuṃ;
Ākaṅkhamānā sotthānaṃ,
brūhi maṅgalamuttamaṃ”.“Asevanā ca bālānaṃ,
paṇḍitānañca sevanā;
Pūjā ca pūjaneyyānaṃ,
etaṃ maṅgalamuttamaṃ.Patirūpadesavāso ca,
pubbe ca katapuññatā;
Attasammāpaṇidhi ca,
etaṃ maṅgalamuttamaṃ.Bāhusaccañca sippañca,
vinayo ca susikkhito;
Subhāsitā ca yā vācā,
etaṃ maṅgalamuttamaṃ.Mātāpitu upaṭṭhānaṃ,
puttadārassa saṅgaho;
Anākulā ca kammantā,
etaṃ maṅgalamuttamaṃ.Dānañca dhammacariyā ca,
ñātakānañca saṅgaho;
Anavajjāni kammāni,
etaṃ maṅgalamuttamaṃ.Āratī viratī pāpā,
majjapānā ca saṃyamo;
Appamādo ca dhammesu,
etaṃ maṅgalamuttamaṃ.Gāravo ca nivāto ca,
santuṭṭhi ca kataññutā;
Kālena dhammassavanaṃ,
etaṃ maṅgalamuttamaṃ.Khantī ca sovacassatā,
samaṇānañca dassanaṃ;
Kālena dhammasākacchā,
etaṃ maṅgalamuttamaṃ.Tapo ca brahmacariyañca,
Ariyasaccāna dassanaṃ;
Nibbānasacchikiriyā ca,
Etaṃ maṅgalamuttamaṃ.Phuṭṭhassa lokadhammehi,
Cittaṃ yassa na kampati;
Asokaṃ virajaṃ khemaṃ,
Etaṃ maṅgalamuttamaṃ.Etādisāni katvāna,
Sabbattha maparājitā;
Sabbattha sotthiṃ gacchanti,
Taṃ tesaṃ maṅgalamuttaman”ti.
Maṅgalasuttaṃ catutthaṃ.