Sutta Nipāta 4.16
Sāriputtasutta
“Na me diṭṭho ito pubbe,
(iccāyasmā sāriputto):
Na suto uda kassaci;
Evaṃ vagguvado satthā,
Tusitā gaṇimāgato.Sadevakassa lokassa,
yathā dissati cakkhumā;
Sabbaṃ tamaṃ vinodetvā,
ekova ratimajjhagā.Taṃ buddhaṃ asitaṃ tādiṃ,
akuhaṃ gaṇimāgataṃ;
Bahūnamidha baddhānaṃ,
atthi pañhena āgamaṃ.Bhikkhuno vijigucchato,
bhajato rittamāsanaṃ;
Rukkhamūlaṃ susānaṃ vā,
pabbatānaṃ guhāsu vā.Uccāvacesu sayanesu,
kīvanto tattha bheravā;
Yehi bhikkhu na vedheyya,
nigghose sayanāsane.Katī parissayā loke,
gacchato agataṃ disaṃ;
Ye bhikkhu abhisambhave,
pantamhi sayanāsane.Kyāssa byappathayo assu,
kyāssassu idha gocarā;
Kāni sīlabbatānāssu,
pahitattassa bhikkhuno.Kaṃ so sikkhaṃ samādāya,
ekodi nipako sato;
Kammāro rajatasseva,
niddhame malamattano”.“Vijigucchamānassa yadidaṃ phāsu,
(sāriputtāti bhagavā):
Rittāsanaṃ sayanaṃ sevato ce;
Sambodhikāmassa yathānudhammaṃ,
Taṃ te pavakkhāmi yathā pajānaṃ.Pañcannaṃ dhīro bhayānaṃ na bhāye,
Bhikkhu sato sapariyantacārī;
Ḍaṃsādhipātānaṃ sarīsapānaṃ,
Manussaphassānaṃ catuppadānaṃ.Paradhammikānampi na santaseyya,
Disvāpi tesaṃ bahubheravāni;
Athāparāni abhisambhaveyya,
Parissayāni kusalānuesī.Ātaṅkaphassena khudāya phuṭṭho,
Sītaṃ athuṇhaṃ adhivāsayeyya;
So tehi phuṭṭho bahudhā anoko,
Viriyaṃ parakkammadaḷhaṃ kareyya.Theyyaṃ na kāre na musā bhaṇeyya,
Mettāya phasse tasathāvarāni;
Yadāvilattaṃ manaso vijaññā,
Kaṇhassa pakkhoti vinodayeyya.Kodhātimānassa vasaṃ na gacche,
Mūlampi tesaṃ palikhañña tiṭṭhe;
Athappiyaṃ vā pana appiyaṃ vā,
Addhā bhavanto abhisambhaveyya.Paññaṃ purakkhatvā kalyāṇapīti,
Vikkhambhaye tāni parissayāni;
Aratiṃ sahetha sayanamhi pante,
Caturo sahetha paridevadhamme.Kiṃsū asissāmi kuva vā asissaṃ,
Dukkhaṃ vata settha kvajja sessaṃ;
Ete vitakke paridevaneyye,
Vinayetha sekho aniketacārī.Annañca laddhā vasanañca kāle,
Mattaṃ so jaññā idha tosanatthaṃ;
So tesu gutto yatacāri gāme,
Rusitopi vācaṃ pharusaṃ na vajjā.Okkhittacakkhu na ca pādalolo,
Jhānānuyutto bahujāgarassa;
Upekkhamārabbha samāhitatto,
Takkāsayaṃ kukkucciyūpachinde.Cudito vacībhi satimābhinande,
Sabrahmacārīsu khilaṃ pabhinde;
Vācaṃ pamuñce kusalaṃ nātivelaṃ,
Janavādadhammāya na cetayeyya.Athāparaṃ pañca rajāni loke,
Yesaṃ satīmā vinayāya sikkhe;
Rūpesu saddesu atho rasesu,
Gandhesu phassesu sahetha rāgaṃ.Etesu dhammesu vineyya chandaṃ,
Bhikkhu satimā suvimuttacitto;
Kālena so sammā dhammaṃ parivīmaṃsamāno,
Ekodibhūto vihane tamaṃ so”ti.
Sāriputtasuttaṃ soḷasamaṃ.
Aṭṭhakavaggo catuttho.
Kāmaṃ guhañca duṭṭhā ca,
suddhañca paramā jarā;
Metteyyo ca pasūro ca,
māgaṇḍi purābhedanaṃ.Kalahaṃ dve ca byūhāni,
punadeva tuvaṭṭakaṃ;
Attadaṇḍavaraṃ suttaṃ,
therapuṭṭhena soḷasa;
Iti etāni suttāni,
sabbānaṭṭhakavaggikāti.