Udāna 3.9
Sippasutta
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi: “ko nu kho, āvuso, sippaṃ jānāti? Ko kiṃ sippaṃ sikkhi? Kataraṃ sippaṃ sippānaṃ aggan”ti?
Tatthekacce evamāhaṃsu: “hatthisippaṃ sippānaṃ aggan”ti. Ekacce evamāhaṃsu: “assasippaṃ sippānaṃ aggan”ti. Ekacce evamāhaṃsu: “rathasippaṃ sippānaṃ aggan”ti. Ekacce evamāhaṃsu: “dhanusippaṃ sippānaṃ aggan”ti. Ekacce evamāhaṃsu: “tharusippaṃ sippānaṃ aggan”ti. Ekacce evamāhaṃsu: “muddāsippaṃ sippānaṃ aggan”ti. Ekacce evamāhaṃsu: “gaṇanāsippaṃ sippānaṃ aggan”ti. Ekacce evamāhaṃsu: “saṅkhānasippaṃ sippānaṃ aggan”ti. Ekacce evamāhaṃsu: “lekhāsippaṃ sippānaṃ aggan”ti. Ekacce evamāhaṃsu: “kāveyyasippaṃ sippānaṃ aggan”ti. Ekacce evamāhaṃsu: “lokāyatasippaṃ sippānaṃ aggan”ti. Ekacce evamāhaṃsu: “khattavijjāsippaṃ sippānaṃ aggan”ti. Ayañcarahi tesaṃ bhikkhūnaṃ antarākathā hoti vippakatā.
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena maṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā”ti?
“Idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ ayamantarākathā udapādi: ‘ko nu kho, āvuso, sippaṃ jānāti? Ko kiṃ sippaṃ sikkhi? Kataraṃ sippaṃ sippānaṃ aggan’ti?
Tatthekacce evamāhaṃsu: ‘hatthisippaṃ sippānaṃ aggan’ti. Ekacce evamāhaṃsu: ‘assasippaṃ sippānaṃ aggan’ti. Ekacce evamāhaṃsu: ‘rathasippaṃ sippānaṃ aggan’ti. Ekacce evamāhaṃsu: ‘dhanusippaṃ sippānaṃ aggan’ti. Ekacce evamāhaṃsu: ‘tharusippaṃ sippānaṃ aggan’ti. Ekacce evamāhaṃsu: ‘muddāsippaṃ sippānaṃ aggan’ti. Ekacce evamāhaṃsu: ‘gaṇanāsippaṃ sippānaṃ aggan’ti. Ekacce evamāhaṃsu: ‘saṅkhānasippaṃ sippānaṃ aggan’ti. Ekacce evamāhaṃsu: ‘lekhāsippaṃ sippānaṃ aggan’ti. Ekacce evamāhaṃsu: ‘kāveyyasippaṃ sippānaṃ aggan’ti. Ekacce evamāhaṃsu: ‘lokāyatasippaṃ sippānaṃ aggan’ti. Ekacce evamāhaṃsu: ‘khattavijjāsippaṃ sippānaṃ aggan’ti. Ayaṃ kho no, bhante, antarākathā hoti vippakatā, atha bhagavā anuppatto”ti.
“Na khvetaṃ, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpiṃ kathaṃ katheyyātha. Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ—dhammī vā kathā ariyo vā tuṇhībhāvo”ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
“Asippajīvī lahu atthakāmo,
Yatindriyo sabbadhi vippamutto;
Anokasārī amamo nirāso,
Hitvā mānaṃ ekacaro sa bhikkhū”ti.
Navamaṃ.