Udāna 4.1

Meghiyasutta

Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā cālikāyaṃ viharati cālike pabbate. Tena kho pana samayena āyasmā meghiyo bhagavato upaṭṭhāko hoti. Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho āyasmā meghiyo bhagavantaṃ etadavoca: “icchāmahaṃ, bhante, jantugāmaṃ piṇḍāya pavisitun”ti. “Yassadāni tvaṃ, meghiya, kālaṃ maññasī”ti.

Atha kho āyasmā meghiyo pubbaṇ­ha­samayaṃ nivāsetvā patta­cīvara­mādāya jantugāmaṃ piṇḍāya pāvisi. Jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍa­pāta­paṭik­kanto yena kimikāḷāya nadiyā tīraṃ tenupasaṅkami. Addasā kho āyasmā meghiyo kimikāḷāya nadiyā tīre jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno ambavanaṃ pāsādikaṃ manuññaṃ ramaṇīyaṃ. Disvānassa etadahosi: “pāsādikaṃ vatidaṃ ambavanaṃ manuññaṃ ramaṇīyaṃ. Alaṃ vatidaṃ kulaputtassa padhā­natthi­kassa padhānāya. Sace maṃ bhagavā anujāneyya, āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyā”ti.

Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca: 

“Idhāhaṃ, bhante, pubbaṇ­ha­samayaṃ nivāsetvā patta­cīvara­mādāya jantugāmaṃ piṇḍāya pāvisiṃ. Jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍa­pāta­paṭik­kanto yena kimikāḷāya nadiyā tīraṃ tenupasaṅkamiṃ. Addasaṃ kho ahaṃ, bhante, kimikāḷāya nadiyā tīre jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno ambavanaṃ pāsādikaṃ manuññaṃ ramaṇīyaṃ. Disvāna me etadahosi: ‘pāsādikaṃ vatidaṃ ambavanaṃ manuññaṃ ramaṇīyaṃ. Alaṃ vatidaṃ kulaputtassa padhā­natthi­kassa padhānāya. Sace maṃ bhagavā anujāneyya, āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyā’ti. Sace maṃ, bhante, bhagavā anujānāti, gaccheyyāhaṃ taṃ ambavanaṃ padhānāyā”ti.

Evaṃ vutte, bhagavā āyasmantaṃ meghiyaṃ etadavoca: “āgamehi tāva, meghiya, ekakamhi tāva, yāva aññopi koci bhikkhu āgacchatī”ti.

Dutiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca: “bhagavato, bhante, natthi kiñci uttari karaṇīyaṃ, natthi katassa vā paticayo. Mayhaṃ kho pana, bhante, atthi uttari karaṇīyaṃ, atthi katassa paticayo. Sace maṃ bhagavā anujānāti, gaccheyyāhaṃ taṃ ambavanaṃ padhānāyā”ti. Dutiyampi kho bhagavā āyasmantaṃ meghiyaṃ etadavoca: “āgamehi tāva, meghiya, ekakamhi tāva, yāva aññopi koci bhikkhu āgacchatī”ti.

Tatiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca: “bhagavato, bhante, natthi kiñci uttari karaṇīyaṃ, natthi katassa vā paticayo. Mayhaṃ kho pana, bhante, atthi uttari karaṇīyaṃ, atthi katassa paticayo. Sace maṃ bhagavā anujānāti, gaccheyyāhaṃ taṃ ambavanaṃ padhānāyā”ti. “Padhānanti kho, meghiya, vadamānaṃ kinti vadeyyāma? Yassadāni tvaṃ, meghiya, kālaṃ maññasī”ti.

Atha kho āyasmā meghiyo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena taṃ ambavanaṃ tenupasaṅkami; upasaṅkamitvā taṃ ambavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho āyasmato meghiyassa tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti, seyyathidaṃ—kāmavitakko, byāpādavitakko, vihiṃsāvitakko.

Atha kho āyasmato meghiyassa etadahosi: “acchariyaṃ vata bho, abbhutaṃ vata bho. Saddhāya ca vatamhā agārasmā anagāriyaṃ pabbajitā. Atha ca panimehi tīhi pāpakehi akusalehi vitakkehi anvāsattā, seyyathidaṃ—kāmavitakkena, ­byāpā­da­vitak­kena, vihiṃ­sā­vitak­kena”.

Atha kho āyasmā meghiyo sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca: “idha mayhaṃ, bhante, tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti, seyyathidaṃ—kāmavitakko, byāpādavitakko, vihiṃsāvitakko. Tassa mayhaṃ, bhante, etadahosi: ‘acchariyaṃ vata bho, abbhutaṃ vata bho. Saddhāya ca vatamhā agārasmā anagāriyaṃ pabbajitā. Atha ca panimehi tīhi pāpakehi akusalehi vitakkehi anvāsattā, seyyathidaṃ—kāmavitakkena, ­byāpā­da­vitak­kena, vihiṃ­sā­vitak­kena’”.

“Aparipakkāya, meghiya, cetovimuttiyā pañca dhammā paripākāya saṃvattanti. Katame pañca?

Idha, meghiya, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kal­yāṇa­sam­pa­vaṅko. Aparipakkāya, meghiya, cetovimuttiyā ayaṃ paṭhamo dhammo paripākāya saṃvattati.

Puna caparaṃ, meghiya, bhikkhu sīlavā hoti, pāti­mokkha­saṃ­vara­saṃ­vuto viharati ācāra­gocara­sam­panno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Aparipakkāya, meghiya, cetovimuttiyā ayaṃ dutiyo dhammo paripākāya saṃvattati.

Puna caparaṃ, meghiya, bhikkhu yāyaṃ kathā abhisallekhikā ceto­vivara­ṇa­sappāyā ekanta­nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, seyyathidaṃ—appicchakathā, santuṭṭhikathā, pavivekakathā, asaṃsaggakathā, vīriyā­rambha­kathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā, vimutti­ñāṇadas­sana­kathā; evarūpāya kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. Aparipākāya, meghiya, cetovimuttiyā ayaṃ tatiyo dhammo paripākāya saṃvattati.

Puna caparaṃ, meghiya, bhikkhu āraddhavīriyo viharati, akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhit­ta­dhuro kusalesu dhammesu. Aparipakkāya, meghiya, cetovimuttiyā ayaṃ catuttho dhammo paripākāya saṃvattati.

Puna caparaṃ, meghiya, bhikkhu paññavā hoti uda­yattha­gā­miniyā paññāya samannāgato ariyāya nibbedhikāya sammā duk­khak­kha­ya­gā­miniyā. Aparipakkāya, meghiya, cetovimuttiyā ayaṃ pañcamo dhammo paripākāya saṃvattati. Aparipakkāya, meghiya, cetovimuttiyā ime pañca dhammā paripākāya saṃvattanti.

Kal­yāṇa­mittas­setaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ kal­yāṇa­sahāyassa kal­yāṇa­sampa­vaṅkassa yaṃ sīlavā bhavissati, pāti­mokkha­saṃ­vara­saṃ­vuto viharissati, ācāra­gocara­sam­panno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhissati sikkhāpadesu.

Kal­yāṇa­mittas­setaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ kal­yāṇa­sahāyassa kal­yāṇa­sampa­vaṅkassa yaṃ yāyaṃ kathā abhisallekhikā ceto­vivara­ṇa­sappāyā ekanta­nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, seyyathidaṃ—appicchakathā, santuṭṭhikathā, pavivekakathā, asaṃsaggakathā, vīriyā­rambha­kathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā, vimutti­ñāṇadas­sana­kathā; evarūpāya kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī.

Kal­yāṇa­mittas­setaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ kal­yāṇa­sahāyassa kal­yāṇa­sampa­vaṅkassa yaṃ āraddhavīriyo viharissati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhit­ta­dhuro kusalesu dhammesu.

Kal­yāṇa­mittas­setaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ kal­yāṇa­sahāyassa kal­yāṇa­sampa­vaṅkassa yaṃ paññavā bhavissati, uda­yattha­gā­miniyā paññāya samannāgato ariyāya nibbedhikāya sammā duk­khak­kha­ya­gā­miniyā.

Tena ca pana, meghiya, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttari bhāvetabbā—asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānassati bhāvetabbā vitak­kupac­che­dāya, aniccasaññā bhāvetabbā asmi­māna­samug­ghātāya. Aniccasaññino hi, meghiya, anattasaññā saṇṭhāti, anattasaññī asmi­māna­samug­ghātaṃ pāpuṇāti diṭṭheva dhamme nibbānan”ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 

“Khuddā vitakkā sukhumā vitakkā,
Anugatā manaso uppilāvā;
Ete avidvā manaso vitakke,
Hurā huraṃ dhāvati bhantacitto.

Ete ca vidvā manaso vitakke,
Ātāpiyo saṃvaratī satīmā;
Anugate manaso uppilāve,
Asesamete pajahāsi buddho”ti.

Paṭhamaṃ.