Vibhaṅga

Ñāṇavibhaṅga

1. Ekakamātikā

Ekavidhena ñāṇavatthu—pañca viññāṇā na hetū, ahetukā, hetuvippayuttā, sappaccayā, saṅkhatā, arūpā, lokiyā, sāsavā, saṃyojaniyā, ganthaniyā, oghaniyā, yoganiyā, nīvaraṇiyā, parāmaṭṭhā, upādāniyā, saṃkilesikā, abyākatā, sārammaṇā, acetasikā, vipākā, upādin­nu­pādā­niyā, asaṃ­kiliṭ­ṭha­saṃki­lesikā, na savitak­ka­savi­cārā, na avitak­ka­vicāra­mattā, avitak­ka­avi­cārā, na pītisahagatā, neva dassanena na bhāvanāya pahātabbā, neva dassanena na bhāvanāya pahātab­ba­hetukā, nevāca­yagāmi­nāpa­caya­gāmino, neva­sekkha­nā­sekkhā, parittā, kāmāvacarā, na rūpāvacarā, na arūpāvacarā, pariyāpannā, no apariyāpannā, aniyatā, aniyyānikā. (1)

Uppan­na­vatthukā uppannārammaṇā. (2)

Pure­jāta­vatthukā pure­jātā­rammaṇā. (3)

Ajjhat­tika­vatthukā bāhirārammaṇā. (4)

Asam­bhin­na­vatthukā asam­bhin­nā­rammaṇā. (5)

Nānāvatthukā nānārammaṇā. (6)

Na aññamaññassa gocaravisayaṃ paccanubhonti. (7)

Na asamannāhārā uppajjanti. (8)

Na amanasikārā uppajjanti. (9)

Na abbokiṇṇā uppajjanti. (10)

Na apubbaṃ acarimaṃ uppajjanti. (11)

Na aññamaññassa samanantarā uppajjanti. (12)

Pañca viññāṇā anābhogā. (13)

Pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti aññatra abhi­nipā­ta­mattā. (14)

Pañcannaṃ viññāṇānaṃ samanantarāpi na kañci dhammaṃ paṭivijānāti. (15)

Pañcahi viññāṇehi na kañci iriyāpathaṃ kappeti. (16)

Pañcannaṃ viññāṇānaṃ samanantarāpi na kañci iriyāpathaṃ kappeti. (17)

Pañcahi viññāṇehi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti. (18)

Pañcannaṃ viññāṇānaṃ samanantarāpi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti. (19)

Pañcahi viññāṇehi na kusalākusalaṃ dhammaṃ samādiyati. (20)

Pañcannaṃ viññāṇānaṃ samanantarāpi na kusalākusalaṃ dhammaṃ samādiyati. (21)

Pañcahi viññāṇehi na samāpajjati na vuṭṭhāti. (22)

Pañcannaṃ viññāṇānaṃ samanantarāpi na samāpajjati na vuṭṭhāti. (23)

Pañcahi viññāṇehi na cavati na uppajjati. (24)

Pañcannaṃ viññāṇānaṃ samanantarāpi na cavati na uppajjati. (25)

Pañcahi viññāṇehi na supati na paṭibujjhati na supinaṃ passati. (26)

Pañcannaṃ viññāṇānaṃ samanantarāpi na supati na paṭibujjhati na supinaṃ passati, yāthā­va­ka­vatthu­vibhā­vanā paññā. (27)

Evaṃ ekavidhena ñāṇavatthu.

2. Dukamātikā

Duvidhena ñāṇavatthu—

Lokiyā paññā, lokuttarā paññā. (1)

Kenaci viññeyyā paññā, kenaci na viññeyyā paññā. (2)

Sāsavā paññā, anāsavā paññā. (3)

Āsava­vippa­yuttā sāsavā paññā, āsava­vippa­yuttā anāsavā paññā. (4)

Saṃyojaniyā paññā, asaṃyojaniyā paññā. (5)

Saṃ­yoja­na­vippa­yuttā saṃyojaniyā paññā, saṃ­yoja­na­vippa­yuttā asaṃyojaniyā paññā. (6)

Ganthaniyā paññā, aganthaniyā paññā. (7)

Gantha­vippa­yuttā ganthaniyā paññā, gantha­vippa­yuttā aganthaniyā paññā. (8)

Oghaniyā paññā, anoghaniyā paññā. (9)

Oghavippayuttā oghaniyā paññā, oghavippayuttā anoghaniyā paññā. (10)

Yoganiyā paññā, ayoganiyā paññā. (11)

Yogavippayuttā yoganiyā paññā, yogavippayuttā ayoganiyā paññā. (12)

Nīvaraṇiyā paññā, anīvaraṇiyā paññā. (13)

Nīvara­ṇa­vippa­yuttā nīvaraṇiyā paññā, nīvara­ṇa­vippa­yuttā anīvaraṇiyā paññā. (14)

Parāmaṭṭhā paññā, aparāmaṭṭhā paññā. (15)

Parāmā­sa­vippa­yuttā parāmaṭṭhā paññā, parāmā­sa­vippa­yuttā aparāmaṭṭhā paññā. (16)

Upādinnā paññā, anupādinnā paññā. (17)

Upādāniyā paññā, anupādāniyā paññā. (18)

Upādā­na­vippa­yuttā upādāniyā paññā, upādā­na­vippa­yuttā anupādāniyā paññā. (19)

Saṃkilesikā paññā, asaṃkilesikā paññā. (20)

Kilesa­vippa­yuttā saṃkilesikā paññā, kilesa­vippa­yuttā asaṃkilesikā paññā. (21)

Savitakkā paññā, avitakkā paññā. (22)

Savicārā paññā, avicārā paññā. (23)

Sappītikā paññā, appītikā paññā. (24)

Pītisahagatā paññā, na pītisahagatā paññā. (25)

Sukhasahagatā paññā, na sukhasahagatā paññā. (26)

Upekkhā­saha­gatā paññā, na upekkhā­saha­gatā paññā. (27)

Kāmāvacarā paññā, na kāmāvacarā paññā. (28)

Rūpāvacarā paññā, na rūpāvacarā paññā. (29)

Arūpāvacarā paññā, na arūpāvacarā paññā. (30)

Pariyāpannā paññā, apariyāpannā paññā. (31)

Niyyānikā paññā, aniyyānikā paññā. (32)

Niyatā paññā, aniyatā paññā. (33)

Sauttarā paññā, anuttarā paññā. (34)

Atthajāpikā paññā, jāpitatthā paññā. (35)

Evaṃ duvidhena ñāṇavatthu.

3. Tikamātikā

Tividhena ñāṇavatthu—

Cintāmayā paññā, sutamayā paññā, bhāvanāmayā paññā. (1)

Dānamayā paññā, sīlamayā paññā, bhāvanāmayā paññā. (2)

Adhisīle paññā, adhicitte paññā, adhipaññāya paññā. (3)

Āyakosallaṃ, apāyakosallaṃ, upāyakosallaṃ. (4)

Vipākā paññā, vipā­ka­dham­ma­dhammā paññā, neva­vipāka­navi­pā­ka­dham­ma­dhammā paññā. (5)

Upādin­nu­pādā­niyā paññā, anupā­dinnu­pādā­niyā paññā, anupādin­na­anupā­dā­niyā paññā. (6)

Savitak­ka­savi­cārā paññā, avitak­ka­vicāra­mattā paññā, avitak­ka­avi­cārā paññā. (7)

Pītisahagatā paññā, sukhasahagatā paññā, upekkhā­saha­gatā paññā. (8)

Ācayagāminī paññā, apacayagāminī paññā, nevāca­yagāmi­nāpa­caya­gāminī paññā. (9)

Sekkhā paññā, asekkhā paññā, neva­sekkha­nā­sekkhā paññā. (10)

Parittā paññā, mahaggatā paññā, appamāṇā paññā. (11)

Parittārammaṇā paññā, mahagga­tā­rammaṇā paññā, appa­māṇā­rammaṇā paññā. (12)

Maggārammaṇā paññā, maggahetukā paññā, maggādhipatinī paññā. (13)

Uppannā paññā, anuppannā paññā, uppādinī paññā. (14)

Atītā paññā, anāgatā paññā, paccuppannā paññā. (15)

Atītārammaṇā paññā, anāgatārammaṇā paññā, ­pac­cup­pan­nā­rammaṇā paññā. (16)

Ajjhattā paññā, bahiddhā paññā, ajjhat­ta­bahid­dhā paññā. (17)

Ajjhat­tā­rammaṇā paññā, bahid­dhā­rammaṇā paññā, ajjhat­ta­bahid­dhā­rammaṇā paññā. (18)

Savitak­ka­savi­cārā paññā atthi vipākā, atthi vipā­ka­dham­ma­dhammā, atthi neva­vipāka­navi­pā­ka­dham­ma­dhammā. (19)

Atthi upādin­nu­pādā­niyā, atthi anupā­dinnu­pādā­niyā, atthi anupādin­na­anupā­dā­niyā. (20)

Atthi pītisahagatā, atthi sukhasahagatā, atthi upekkhā­saha­gatā. (21)

Atthi ācayagāminī, atthi apacayagāminī, atthi nevāca­yagāmi­nāpa­caya­gāminī. (22)

Atthi sekkhā, atthi asekkhā, atthi neva­sekkha­nā­sekkhā. (23)

Atthi parittā, atthi mahaggatā, atthi appamāṇā. (24)

Atthi parittārammaṇā, atthi mahagga­tā­rammaṇā, atthi appa­māṇā­rammaṇā. (25)

Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī. (26)

Atthi uppannā, atthi anuppannā, atthi uppādinī. (27)

Atthi atītā, atthi anāgatā, atthi paccuppannā. (28)

Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi ­pac­cup­pan­nā­rammaṇā. (29)

Atthi ajjhattā, atthi bahiddhā, atthi ajjhat­ta­bahid­dhā. (30)

Atthi ajjhat­tā­rammaṇā, atthi bahid­dhā­rammaṇā, atthi ajjhat­ta­bahid­dhā­rammaṇā. (31)

Avitak­ka­vicāra­mattā paññā atthi vipākā, atthi vipā­ka­dham­ma­dhammā, atthi neva­vipāka­navi­pā­ka­dham­ma­dhammā. (32)

Atthi upādin­nu­pādā­niyā, atthi anupā­dinnu­pādā­niyā, atthi anupādin­na­anupā­dā­niyā. (33)

Atthi ācayagāminī, atthi apacayagāminī, atthi nevāca­yagāmi­nāpa­caya­gāminī. (34)

Atthi sekkhā, atthi asekkhā, atthi neva­sekkha­nā­sekkhā. (35)

Atthi uppannā, atthi anuppannā, atthi uppādinī. (36)

Atthi atītā, atthi anāgatā, atthi paccuppannā. (37)

Atthi ajjhattā, atthi bahiddhā, atthi ajjhat­ta­bahid­dhā. (38)

Avitak­ka­avi­cārā paññā atthi vipākā, atthi vipā­ka­dham­ma­dhammā, atthi neva­vipāka­navi­pā­ka­dham­ma­dhammā. (39)

Atthi upādin­nu­pādā­niyā, atthi anupā­dinnu­pādā­niyā, atthi anupādin­na­anupā­dā­niyā. (40)

Atthi pītisahagatā, atthi sukhasahagatā, atthi upekkhā­saha­gatā. (41)

Atthi ācayagāminī, atthi apacayagāminī, atthi nevāca­yagāmi­nāpa­caya­gāminī. (42)

Atthi sekkhā, atthi asekkhā, atthi neva­sekkha­nā­sekkhā. (43)

Atthi parittārammaṇā, atthi mahagga­tā­rammaṇā, atthi appa­māṇā­rammaṇā. (44)

Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī. (45)

Atthi uppannā, atthi anuppannā, atthi uppādinī. (46)

Atthi atītā, atthi anāgatā, atthi paccuppannā. (47)

Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi ­pac­cup­pan­nā­rammaṇā. (48)

Atthi ajjhattā, atthi bahiddhā, atthi ajjhat­ta­bahid­dhā. (49)

Atthi ajjhat­tā­rammaṇā, atthi bahid­dhā­rammaṇā, atthi ajjhat­ta­bahid­dhā­rammaṇā. (50)

Pītisahagatā paññā sukhasahagatā paññā atthi vipākā, atthi vipā­ka­dham­ma­dhammā, atthi neva­vipāka­navi­pā­ka­dham­ma­dhammā. (51)

Atthi upādin­nu­pādā­niyā, atthi anupā­dinnu­pādā­niyā, atthi anupādin­na­anupā­dā­niyā. (52)

Atthi savitak­ka­savi­cārā, atthi avitak­ka­vicāra­mattā, atthi avitak­ka­avi­cārā. (53)

Atthi ācayagāminī, atthi apacayagāminī, atthi nevāca­yagāmi­nāpa­caya­gāminī. (54)

Atthi sekkhā, atthi asekkhā, atthi neva­sekkha­nā­sekkhā. (55)

Atthi parittā, atthi mahaggatā, atthi appamāṇā. (56)

Atthi parittārammaṇā, atthi mahagga­tā­rammaṇā, atthi appa­māṇā­rammaṇā. (57)

Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī. (58)

Atthi uppannā, atthi anuppannā, atthi uppādinī. (59)

Atthi atītā, atthi anāgatā, atthi paccuppannā. (60)

Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi ­pac­cup­pan­nā­rammaṇā. (61)

Atthi ajjhattā, atthi bahiddhā, atthi ajjhat­ta­bahid­dhā. (62)

Atthi ajjhat­tā­rammaṇā, atthi bahid­dhā­rammaṇā, atthi ajjhat­ta­bahid­dhā­rammaṇā. (63)

Upekkhā­saha­gatā paññā atthi vipākā, atthi vipā­ka­dham­ma­dhammā, atthi neva­vipāka­navi­pā­ka­dham­ma­dhammā. (64)

Atthi upādin­nu­pādā­niyā, atthi anupā­dinnu­pādā­niyā, atthi anupādin­na­anupā­dā­niyā. (65)

Atthi ācayagāminī, atthi apacayagāminī, atthi nevāca­yagāmi­nāpa­caya­gāminī. (66)

Atthi sekkhā, atthi asekkhā, atthi neva­sekkha­nā­sekkhā. (67)

Atthi parittā, atthi mahaggatā, atthi appamāṇā. (68)

Atthi parittārammaṇā, atthi mahagga­tā­rammaṇā, atthi appa­māṇā­rammaṇā. (69)

Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī. (70)

Atthi uppannā, atthi anuppannā, atthi uppādinī. (71)

Atthi atītā, atthi anāgatā, atthi paccuppannā. (72)

Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi ­pac­cup­pan­nā­rammaṇā. (73)

Atthi ajjhattā, atthi bahiddhā, atthi ajjhat­ta­bahid­dhā. (74)

Atthi ajjhat­tā­rammaṇā, atthi bahid­dhā­rammaṇā, atthi ajjhat­ta­bahid­dhā­rammaṇā. (75)

Evaṃ tividhena ñāṇavatthu.

4. Catukkamātikā

Catubbidhena ñāṇavatthu—

Kammas­sakata­ñāṇaṃ, saccānulomikaṃ ñāṇaṃ, magga­samaṅ­gissa ñāṇaṃ, phala­samaṅ­gissa ñāṇaṃ. (1)

Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, duk­kha­nirodha­gāminiyā paṭipadāya ñāṇaṃ. (2)

Kāmāvacarā paññā, rūpāvacarā paññā, arūpāvacarā paññā, apariyāpannā paññā. (3)

Dhamme ñāṇaṃ, anvaye ñāṇaṃ, pariye ñāṇaṃ, sammutiñāṇaṃ. (4)

Atthi paññā ācayāya no apacayāya, atthi paññā apacayāya no ācayāya, atthi paññā ācayāya ceva apacayāya ca, atthi paññā nevācayāya no apacayāya. (5)

Atthi paññā nibbidāya no paṭivedhāya, atthi paññā paṭivedhāya no nibbidāya, atthi paññā nibbidāya ceva paṭivedhāya ca, atthi paññā neva nibbidāya no paṭivedhāya. (6)

Hānabhāginī paññā, ṭhitibhāginī paññā, visesabhāginī paññā, nibbedha­bhāginī paññā. (7)

Catasso paṭisambhidā. (8)

Catasso paṭipadā. (9)

Cattāri ārammaṇāni. (10)

Jarāmaraṇe ñāṇaṃ, jarā­maraṇa­sa­mudaye ñāṇaṃ, jarā­maraṇa­nirodhe ñāṇaṃ, ­jarāma­raṇa­nirodha­gā­miniyā paṭipadāya ñāṇaṃ. (11)

Jātiyā ñāṇaṃ … pe … bhave ñāṇaṃ … pe … upādāne ñāṇaṃ … pe … taṇhāya ñāṇaṃ … pe … vedanāya ñāṇaṃ … pe … phasse ñāṇaṃ … pe … saḷāyatane ñāṇaṃ … pe … nāmarūpe ñāṇaṃ … pe … viññāṇe ñāṇaṃ … pe … saṅkhāresu ñāṇaṃ, saṅ­khā­ra­sa­mudaye ñāṇaṃ, saṅ­khā­ra­nirodhe ñāṇaṃ, saṅ­khā­ra­nirodha­gā­miniyā paṭipadāya ñāṇaṃ. (12–‍21) Evaṃ catubbidhena ñāṇavatthu.

5. Pañcakamātikā

Pañcavidhena ñāṇavatthu—

Pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi.

Evaṃ pañcavidhena ñāṇavatthu.

6. Chakkamātikā

Chabbidhena ñāṇavatthu—

Chasu abhiññāsu paññā.

Evaṃ chabbidhena ñāṇavatthu.

7. Sattakamātikā

Sattavidhena ñāṇavatthu—

Sattasattati ñāṇavatthūni.

Evaṃ sattavidhena ñāṇavatthu.

8. Aṭṭhakamātikā

Aṭṭhavidhena ñāṇavatthu—

Catūsu maggesu, catūsu phalesu paññā.

Evaṃ aṭṭhavidhena ñāṇavatthu.

9. Navakamātikā

Navavidhena ñāṇavatthu—

Navasu anu­pubba­vihāra­samā­pattīsu paññā.

Evaṃ navavidhena ñāṇavatthu.

10. Dasakamātikā

Dasavidhena ñāṇavatthu—dasa tathāgatassa tathā­gata­balāni yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Katamāni dasa?

Idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampi tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. (1)

Puna caparaṃ tathāgato atītā­nāgata­pac­cup­pan­nā­naṃ kamma­sa­mādā­nā­naṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti. Yampi tathāgato atītā­nāgata­pac­cup­pan­nā­naṃ kamma­sa­mādā­nā­naṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. (2)

Puna caparaṃ tathāgato sabbat­tha­gā­miniṃ paṭipadaṃ yathābhūtaṃ pajānāti. Yampi tathāgato sabbat­tha­gā­miniṃ paṭipadaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. (3)

Puna caparaṃ tathāgato anekadhātu nānādhātulokaṃ yathābhūtaṃ pajānāti. Yampi tathāgato anekadhātu nānādhātulokaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. (4)

Puna caparaṃ tathāgato sattānaṃ nānādhi­mutti­ka­taṃ yathābhūtaṃ pajānāti. Yampi tathāgato sattānaṃ nānādhi­mutti­ka­taṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. (5)

Puna caparaṃ tathāgato parasattānaṃ parapuggalānaṃ indriya­paro­pariyat­taṃ yathābhūtaṃ pajānāti. Yampi tathāgato parasattānaṃ parapuggalānaṃ indriya­paro­pariyat­taṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. (6)

Puna caparaṃ tathāgato jhāna­vimokkha­samā­dhi­samā­pattī­naṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti. Yampi tathāgato jhāna­vimokkha­samā­dhi­samā­pattī­naṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. (7)

Puna caparaṃ tathāgato pubbe­nivāsā­nus­satiṃ yathābhūtaṃ pajānāti. Yampi tathāgato pubbe­nivāsā­nus­satiṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. (8)

Puna caparaṃ tathāgato sattānaṃ cutūpapātaṃ yathābhūtaṃ pajānāti. Yampi tathāgato sattānaṃ cutūpapātaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. (9)

Puna caparaṃ tathāgato āsavānaṃ khayaṃ yathābhūtaṃ pajānāti. Yampi tathāgato āsavānaṃ khayaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Imāni dasa tathāgatassa tathā­gata­balāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. (10)

Evaṃ dasavidhena ñāṇavatthu.
Mātikā.

Niddesa

1. Ekakaniddesa

Pañca viññāṇā na hetumeva, ahetukameva, hetu­vippa­yutta­meva, sappaccayameva, saṅkhatameva, arūpameva, lokiyameva, sāsavameva, saṃyo­jani­ya­meva, ganthaniyameva, oghaniyameva, yoganiyameva, nīvaraṇiyameva, parāmaṭṭhameva, upādāniyameva, saṃki­lesika­meva, abyākatameva, sārammaṇameva, acetasikameva, vipākameva, upādin­nu­pādā­niya­meva, asaṃ­kiliṭ­ṭha­saṃki­lesika­meva, na savitak­ka­sa­vicāra­meva, na avitak­ka­vicāra­matta­meva, avitak­ka­a­vicāra­meva, na pīti­saha­gata­meva, neva dassanena na bhāvanāya pahātabbameva, neva dassanena na bhāvanāya pahātab­ba­hetuka­meva, nevāca­yagāmi­nāpa­caya­gāmi­meva, neva­sekkha­nā­sekkha­meva, parittameva, kāmāvacarameva, na rūpāvacarameva, na arūpā­vacara­meva, ­pariyā­panna­meva, no apariyā­panna­meva, aniyatameva, aniyyānikameva, uppannaṃ mano­viñ­ñā­ṇa­viññeyya­meva, aniccameva, jarā­bhi­bhū­ta­meva. (1)

Pañca viññāṇā uppan­na­vatthukā, uppan­nā­ramma­ṇāti uppannasmiṃ vatthusmiṃ uppanne ārammaṇe uppajjanti. (2)

Pure­jāta­vatthukā, pure­jātā­rammaṇāti purejātasmiṃ vatthusmiṃ purejāte ārammaṇe uppajjanti. (3)

Ajjhat­tika­vatthukā, bāhi­rā­ramma­ṇāti pañcannaṃ viññāṇānaṃ vatthu ajjhattikā, ārammaṇā bāhirā. (4)

Asam­bhin­na­vatthukā, asam­bhin­nā­rammaṇāti asambhinnasmiṃ vatthusmiṃ asambhinne ārammaṇe uppajjanti. (5)

Nānāvatthukā, nānārammaṇāti aññaṃ cak­khu­viñ­ñā­ṇassa vatthu ca ārammaṇañca, aññaṃ sotaviññāṇassa vatthu ca ārammaṇañca, aññaṃ ghāna­viñ­ñā­ṇassa vatthu ca ārammaṇañca, aññaṃ jivhā­viñ­ñā­ṇassa vatthu ca ārammaṇañca, aññaṃ kāyaviññāṇassa vatthu ca ārammaṇañca. (6)

Na aññamaññassa gocaravisayaṃ pacca­nubhon­tīti cak­khu­viñ­ñā­ṇassa gocaravisayaṃ sotaviññāṇaṃ na paccanubhoti, sotaviññāṇassa gocara­visayampi cakkhuviññāṇaṃ na paccanubhoti. Cak­khu­viñ­ñā­ṇassa gocaravisayaṃ ghānaviññāṇaṃ na paccanubhoti, ghāna­viñ­ñā­ṇassa gocara­visayampi cakkhuviññāṇaṃ na paccanubhoti. Cak­khu­viñ­ñā­ṇassa gocaravisayaṃ jivhāviññāṇaṃ na paccanubhoti, jivhā­viñ­ñā­ṇassa gocara­visayampi cakkhuviññāṇaṃ na paccanubhoti. Cak­khu­viñ­ñā­ṇassa gocaravisayaṃ kāyaviññāṇaṃ na paccanubhoti, kāyaviññāṇassa gocara­visayampi cakkhuviññāṇaṃ na paccanubhoti. Sotaviññāṇassa … pe … ghāna­viñ­ñā­ṇassa … pe … jivhā­viñ­ñā­ṇassa … pe … kāyaviññāṇassa gocaravisayaṃ cakkhuviññāṇaṃ na paccanubhoti, cak­khu­viñ­ñā­ṇassa gocara­visayampi kāyaviññāṇaṃ na paccanubhoti. Kāyaviññāṇassa gocaravisayaṃ sotaviññāṇaṃ na paccanubhoti, sotaviññāṇassa gocara­visayampi kāyaviññāṇaṃ na paccanubhoti. Kāyaviññāṇassa gocaravisayaṃ ghānaviññāṇaṃ na paccanubhoti, ghāna­viñ­ñā­ṇassa gocara­visayampi kāyaviññāṇaṃ na paccanubhoti. Kāyaviññāṇassa gocaravisayaṃ jivhāviññāṇaṃ na paccanubhoti, jivhā­viñ­ñā­ṇassa gocara­visayampi kāyaviññāṇaṃ na paccanubhoti. (7)

Na asamannāhārā uppajjantīti saman­nā­haran­tassa uppajjanti. (8)

Na amanasikārā uppajjantīti manasika­rontassa uppajjanti. (9)

Na abbokiṇṇā uppajjantīti na paṭipāṭiyā uppajjanti. (10)

Na apubbaṃ acarimaṃ uppajjantīti na ekakkhaṇe uppajjanti. (11)

Na aññamaññassa samanantarā uppajjantīti cak­khu­viñ­ñā­ṇassa uppan­nasama­nan­tarā sotaviññāṇaṃ na uppajjati, sotaviññāṇassa uppan­na­sa­mananta­rāpi cakkhuviññāṇaṃ na uppajjati. Cak­khu­viñ­ñā­ṇassa uppan­nasama­nan­tarā ghānaviññāṇaṃ na uppajjati, ghāna­viñ­ñā­ṇassa uppan­na­sa­mananta­rāpi cakkhuviññāṇaṃ na uppajjati. Cak­khu­viñ­ñā­ṇassa uppan­nasama­nan­tarā jivhāviññāṇaṃ na uppajjati, jivhā­viñ­ñā­ṇassa uppan­na­sa­mananta­rāpi cakkhuviññāṇaṃ na uppajjati. Cak­khu­viñ­ñā­ṇassa uppan­nasama­nan­tarā kāyaviññāṇaṃ na uppajjati, kāyaviññāṇassa uppan­na­sa­mananta­rāpi cakkhuviññāṇaṃ na uppajjati. Sotaviññāṇassa … pe … ghāna­viñ­ñā­ṇassa … pe … jivhā­viñ­ñā­ṇassa … pe … kāyaviññāṇassa uppan­nasama­nan­tarā cakkhuviññāṇaṃ na uppajjati, cak­khu­viñ­ñā­ṇassa uppan­na­sa­mananta­rāpi kāyaviññāṇaṃ na uppajjati. Kāyaviññāṇassa uppan­nasama­nan­tarā sotaviññāṇaṃ na uppajjati, sotaviññāṇassa uppan­na­sa­mananta­rāpi kāyaviññāṇaṃ na uppajjati. Kāyaviññāṇassa uppan­nasama­nan­tarā ghānaviññāṇaṃ na uppajjati, ghāna­viñ­ñā­ṇassa uppan­na­sa­mananta­rāpi kāyaviññāṇaṃ na uppajjati. Kāyaviññāṇassa uppan­nasama­nan­tarā jivhāviññāṇaṃ na uppajjati, jivhā­viñ­ñā­ṇassa uppan­na­sa­mananta­rāpi kāyaviññāṇaṃ na uppajjati. (12)

Pañca viññāṇā anābhogāti pañcannaṃ viññāṇānaṃ natthi āvaṭṭanā vā ābhogo vā samannāhāro vā manasikāro vā. (13)

Pañcahi viññāṇehi na kañci dhammaṃ paṭivijānātīti pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti. (14)

Aññatra abhi­nipā­ta­mattāti aññatra āpātamattā.

Pañcannaṃ viññāṇānaṃ samanantarāpi na kañci dhammaṃ paṭivijānātīti pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na kañci dhammaṃ paṭivijānāti. (15)

Pañcahi viññāṇehi na kañci iriyāpathaṃ kappetīti pañcahi viññāṇehi na kañci iriyāpathaṃ kappeti—gamanaṃ vā ṭhānaṃ vā nisajjaṃ vā seyyaṃ vā. (16)

Pañcannaṃ viññāṇānaṃ samanantarāpi na kañci iriyāpathaṃ kappetīti pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na kañci iriyāpathaṃ kappeti—gamanaṃ vā ṭhānaṃ vā nisajjaṃ vā seyyaṃ vā. (17)

Pañcahi viññāṇehi na kāyakammaṃ na vacīkammaṃ paṭṭhapetīti pañcahi viññāṇehi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti. (18)

Pañcannaṃ viññāṇānaṃ samanantarāpi na kāyakammaṃ na vacīkammaṃ paṭṭhapetīti pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti. (19)

Pañcahi viññāṇehi na kusalākusalaṃ dhammaṃ samādiyatīti pañcahi viññāṇehi na kusalākusalaṃ dhammaṃ samādiyati. (20)

Pañcannaṃ viññāṇānaṃ samanantarāpi na kusalākusalaṃ dhammaṃ samādiyatīti pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na kusalākusalaṃ dhammaṃ samādiyati. (21)

Pañcahi viññāṇehi na samāpajjati na vuṭṭhātīti pañcahi viññāṇehi na samāpajjati na vuṭṭhāti. (22)

Pañcannaṃ viññāṇānaṃ samanantarāpi na samāpajjati na vuṭṭhātīti pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na samāpajjati na vuṭṭhāti. (23)

Pañcahi viññāṇehi na cavati na uppajjatīti pañcahi viññāṇehi na cavati na uppajjati. (24)

Pañcannaṃ viññāṇānaṃ samanantarāpi na cavati na uppajjatīti pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na cavati na uppajjati. (25)

Pañcahi viññāṇehi na supati na paṭibujjhati na supinaṃ passatīti pañcahi viññāṇehi na supati na paṭibujjhati na supinaṃ passati. (26)

Pañcannaṃ viññāṇānaṃ samanantarāpi na supati na paṭibujjhati na supinaṃ passatīti pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na supati na paṭibujjhati na supinaṃ passati. (27)

Evaṃ yāthā­va­ka­vatthu­vibhā­vanā paññā.

Evaṃ ekavidhena ñāṇavatthu.
Ekakaṃ.

2. Dukaniddesa

Tīsu bhūmīsu kusalābyākate paññā lokiyā paññā, catūsu maggesu catūsu phalesu paññā lokuttarā paññā. (1)

Sabbāva paññā kenaci viññeyyā, kenaci na viññeyyā. (2)

Tīsu bhūmīsu kusalābyākate paññā sāsavā paññā, catūsu maggesu catūsu phalesu paññā anāsavā paññā. (3)

Tīsu bhūmīsu kusalābyākate paññā āsava­vippa­yuttā sāsavā paññā, catūsu maggesu catūsu phalesu paññā āsava­vippa­yuttā anāsavā paññā. (4)

Tīsu bhūmīsu kusalābyākate paññā saṃyojaniyā paññā, catūsu maggesu catūsu phalesu paññā asaṃyojaniyā paññā. (5)

Tīsu bhūmīsu kusalābyākate paññā saṃ­yoja­na­vippa­yuttā saṃyojaniyā paññā, catūsu maggesu catūsu phalesu paññā saṃ­yoja­na­vippa­yuttā asaṃyojaniyā paññā. (6)

Tīsu bhūmīsu kusalābyākate paññā ganthaniyā paññā, catūsu maggesu catūsu phalesu paññā aganthaniyā paññā. (7)

Tīsu bhūmīsu kusalābyākate paññā gantha­vippa­yuttā ganthaniyā paññā, catūsu maggesu catūsu phalesu paññā gantha­vippa­yuttā aganthaniyā paññā. (8)

Tīsu bhūmīsu kusalābyākate paññā oghaniyā paññā, catūsu maggesu catūsu phalesu paññā anoghaniyā paññā. (9)

Tīsu bhūmīsu kusalābyākate paññā oghavippayuttā oghaniyā paññā, catūsu maggesu catūsu phalesu paññā oghavippayuttā anoghaniyā paññā. (10)

Tīsu bhūmīsu kusalābyākate paññā yoganiyā paññā, catūsu maggesu catūsu phalesu paññā ayoganiyā paññā. (11)

Tīsu bhūmīsu kusalābyākate paññā yogavippayuttā yoganiyā paññā, catūsu maggesu catūsu phalesu paññā yogavippayuttā ayoganiyā paññā. (12)

Tīsu bhūmīsu kusalābyākate paññā nīvaraṇiyā paññā, catūsu maggesu catūsu phalesu paññā anīvaraṇiyā paññā. (13)

Tīsu bhūmīsu kusalābyākate paññā nīvara­ṇa­vippa­yuttā nīvaraṇiyā paññā, catūsu maggesu catūsu phalesu paññā nīvara­ṇa­vippa­yuttā anīvaraṇiyā paññā. (14)

Tīsu bhūmīsu kusalābyākate paññā parāmaṭṭhā paññā, catūsu maggesu catūsu phalesu paññā aparāmaṭṭhā paññā. (15)

Tīsu bhūmīsu kusalābyākate paññā parāmā­sa­vippa­yuttā parāmaṭṭhā paññā, catūsu maggesu catūsu phalesu paññā parāmā­sa­vippa­yuttā aparāmaṭṭhā paññā. (16)

Tīsu bhūmīsu vipāke paññā upādinnā paññā, tīsu bhūmīsu kusale tīsu bhūmīsu kiriyābyākate catūsu maggesu catūsu phalesu paññā anupādinnā paññā. (17)

Tīsu bhūmīsu kusalābyākate paññā upādāniyā paññā, catūsu maggesu catūsu phalesu paññā anupādāniyā paññā. (18)

Tīsu bhūmīsu kusalābyākate paññā upādā­na­vippa­yuttā upādāniyā paññā, catūsu maggesu catūsu phalesu paññā upādā­na­vippa­yuttā anupādāniyā paññā. (19)

Tīsu bhūmīsu kusalābyākate paññā saṃkilesikā paññā, catūsu maggesu catūsu phalesu paññā asaṃkilesikā paññā. (20)

Tīsu bhūmīsu kusalābyākate paññā kilesa­vippa­yuttā saṃkilesikā paññā, catūsu maggesu catūsu phalesu paññā kilesa­vippa­yuttā asaṃkilesikā paññā. (21)

Vitak­ka­sam­payuttā paññā savitakkā paññā, vitak­ka­vippa­yuttā paññā avitakkā paññā. (22)

Vicāra­sam­payuttā paññā savicārā paññā, vicāra­vippa­yuttā paññā avicārā paññā. (23)

Pītisampayuttā paññā sappītikā paññā, pītivippayuttā paññā appītikā paññā. (24)

Pītisampayuttā paññā pītisahagatā paññā, pītivippayuttā paññā na pītisahagatā paññā. (25)

Sukha­sam­payuttā paññā sukhasahagatā paññā, sukha­vippa­yuttā paññā na sukhasahagatā paññā. (26)

Upekkhā­sam­payuttā paññā upekkhā­saha­gatā paññā, upekkhā­vippa­yuttā paññā na upekkhā­saha­gatā paññā. (27)

Kāmā­vacara­kusalāb­yākate paññā kāmāvacarā paññā, rūpāvacarā paññā arūpāvacarā paññā, apariyāpannā paññā na kāmāvacarā paññā. (28)

Rūpā­vacara­kusalāb­yākate paññā rūpāvacarā paññā, kāmāvacarā paññā arūpāvacarā paññā apariyāpannā paññā na rūpāvacarā paññā. (29)

Arūpā­vacara­kusalāb­yākate paññā arūpāvacarā paññā, kāmāvacarā paññā rūpāvacarā paññā apariyāpannā paññā na arūpāvacarā paññā. (30)

Tīsu bhūmīsu kusalābyākate paññā pariyāpannā paññā, catūsu maggesu catūsu phalesu paññā apariyāpannā paññā. (31)

Catūsu maggesu paññā niyyānikā paññā, tīsu bhūmīsu kusale catūsu bhūmīsu vipāke tīsu bhūmīsu kiriyābyākate paññā aniyyānikā paññā. (32)

Catūsu maggesu paññā niyatā paññā, tīsu bhūmīsu kusale catūsu bhūmīsu vipāke tīsu bhūmīsu kiriyābyākate paññā aniyatā paññā. (33)

Tīsu bhūmīsu kusalābyākate paññā sauttarā paññā, catūsu maggesu catūsu phalesu paññā anuttarā paññā. (34)

Tattha katamā atthajāpikā paññā?

Catūsu bhūmīsu kusale arahato abhiññaṃ uppādentassa samāpattiṃ uppādentassa kiriyābyākate paññā atthajāpikā paññā, catūsu bhūmīsu vipāke arahato uppannāya abhiññāya uppannāya samāpattiyā kiriyābyākate paññā jāpitatthā paññā. (35)

Evaṃ duvidhena ñāṇavatthu.
Dukaṃ.

3. Tikaniddesa

Tattha katamā cintāmayā paññā? Yogavihitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā vijjāṭṭhānesu kammassakataṃ vā saccānulomikaṃ vā rūpaṃ aniccanti vā vedanā … pe … saññā … saṅkhārā … viññāṇaṃ aniccanti vā, yaṃ evarūpiṃ anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ mudiṃ pekkhaṃ dhamma­nij­jhānak­khan­tiṃ parato assutvā paṭilabhati—ayaṃ vuccati “cintāmayā paññā”.

Tattha katamā sutamayā paññā? Yogavihitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā vijjāṭṭhānesu kammassakataṃ vā saccānulomikaṃ vā rūpaṃ aniccanti vā vedanā … pe … saññā … saṅkhārā … viññāṇaṃ aniccanti vā, yaṃ evarūpiṃ anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ mudiṃ pekkhaṃ dhamma­nij­jhānak­khan­tiṃ parato sutvā paṭilabhati—ayaṃ vuccati “sutamayā paññā”.

Sabbāpi samāpannassa paññā bhāvanāmayā paññā. (1)

Tattha katamā dānamayā paññā? Dānaṃ ārabbha dānādhigaccha yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “dānamayā paññā”.

Tattha katamā sīlamayā paññā? Sīlaṃ ārabbha sīlādhigaccha yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “sīlamayā paññā”.

Sabbāpi samāpannassa paññā bhāvanāmayā paññā. (2)

Tattha katamā adhisīle paññā? Pāti­mokkha­saṃ­varaṃ saṃvarantassa yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “adhisīle paññā”.

Tattha katamā adhicitte paññā? Rūpāvaca­rārūpā­vacara­samā­pattiṃ samā­pajjan­tassa yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “adhicitte paññā”.

Tattha katamā adhipaññāya paññā? Catūsu maggesu catūsu phalesu paññā—ayaṃ vuccati “adhipaññāya paññā”. (3)

Tattha katamaṃ āyakosallaṃ? “Ime dhamme manasikaroto anuppannā ceva akusalā dhammā na uppajjanti, uppannā ca akusalā dhammā pahīyanti. Ime vā panime dhamme manasikaroto anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantī”ti—yā tattha paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ vuccati “āyakosallaṃ”.

Tattha katamaṃ apāyakosallaṃ? “Ime dhamme manasikaroto anuppannā ceva kusalā dhammā na uppajjanti, uppannā ca kusalā dhammā nirujjhanti. Ime vā panime dhamme manasikaroto anuppannā ceva akusalā dhammā uppajjanti, uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya saṃvattantī”ti—yā tattha paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ vuccati “apāyakosallaṃ”.

Sabbāpi tatrupāyā paññā upāyakosallaṃ. (4)

Catūsu bhūmīsu vipāke paññā vipākā paññā.

Catūsu bhūmīsu kusale paññā vipā­ka­dham­ma­dhammā paññā.

Tīsu bhūmīsu kiriyābyākate paññā neva­vipāka­navi­pā­ka­dham­ma­dhammā paññā. (5)

Tīsu bhūmīsu vipāke paññā upādin­nu­pādā­niyā paññā.

Tīsu bhūmīsu kusale tīsu bhūmīsu kiriyābyākate paññā anupā­dinnu­pādā­niyā paññā.

Catūsu maggesu catūsu phalesu paññā anupādin­na­anupā­dā­niyā paññā. (6)

Vitak­ka­vicāra­sam­payuttā paññā savitak­ka­savi­cārā paññā.

Vitak­ka­vippa­yuttā vicāra­sam­payuttā paññā avitak­ka­vicāra­mattā paññā.

Vitak­ka­vicāra­vippa­yuttā paññā avitak­ka­avi­cārā paññā. (7)

Pītisampayuttā paññā pītisahagatā paññā.

Sukha­sam­payuttā paññā sukhasahagatā paññā.

Upekkhā­sam­payuttā paññā upekkhā­saha­gatā paññā. (8)

Tīsu bhūmīsu kusale paññā ācayagāminī paññā.

Catūsu maggesu paññā apacayagāminī paññā.

Catūsu bhūmīsu vipāke tīsu bhūmīsu kiriyābyākate paññā nevāca­yagāmi­nāpa­caya­gāminī paññā. (9)

Catūsu maggesu tīsu phalesu paññā sekkhā paññā.

Upariṭṭhimā arahattaphale paññā asekkhā paññā.

Tīsu bhūmīsu kusale tīsu bhūmīsu vipāke tīsu bhūmīsu kiriyābyākate paññā neva­sekkha­nā­sekkhā paññā. (10)

Kāmā­vacara­kusalāb­yākate paññā parittā paññā.

Rūpāvaca­rā­rūpā­vacara­kusalāb­yākate paññā mahaggatā paññā.

Catūsu maggesu catūsu phalesu paññā appamāṇā paññā. (11)

Tattha katamā parittārammaṇā paññā? Paritte dhamme ārabbha yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “parittārammaṇā paññā”. (12:1)

Tattha katamā mahagga­tā­rammaṇā paññā? Mahaggate dhamme ārabbha yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “mahagga­tā­rammaṇā paññā”. (12:2)

Tattha katamā appa­māṇā­rammaṇā paññā? Appamāṇe dhamme ārabbha yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “appa­māṇā­rammaṇā paññā”. (12:3)

Tattha katamā maggārammaṇā paññā? Ariyamaggaṃ ārabbha yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “maggārammaṇā paññā”. (13:1)

Catūsu maggesu paññā maggahetukā paññā. (13:2)

Tattha katamā maggādhipatinī paññā? Ariyamaggaṃ adhipatiṃ karitvā yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “maggādhipatinī paññā”. (13:3)

Catūsu bhūmīsu vipāke paññā siyā uppannā, siyā uppādinī, na vattabbā anuppannāti. Catūsu bhūmīsu kusale tīsu bhūmīsu kiriyābyākate paññā siyā uppannā, siyā anuppannā, na vattabbā uppādinīti. (14)

Sabbāva paññā siyā atītā, siyā anāgatā, siyā paccuppannā. (15)

Tattha katamā atītārammaṇā paññā? Atīte dhamme ārabbha yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “atītārammaṇā paññā”. (16:1)

Tattha katamā anāgatārammaṇā paññā? Anāgate dhamme ārabbha yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “anāgatārammaṇā paññā”. (16:2)

Tattha katamā ­pac­cup­pan­nā­rammaṇā paññā? Paccuppanne dhamme ārabbha yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “­pac­cup­pan­nā­rammaṇā paññā”. (16:3)

Sabbāva paññā siyā ajjhattā, siyā bahiddhā, siyā ajjhat­ta­bahid­dhā. (17)

Tattha katamā ajjhat­tā­rammaṇā paññā? Ajjhatte dhamme ārabbha yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “ajjhat­tā­rammaṇā paññā”. (18:1)

Tattha katamā bahid­dhā­rammaṇā paññā? Bahiddhādhamme ārabbha yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “bahid­dhā­rammaṇā paññā”. (18:2)

Tattha katamā ajjhat­ta­bahid­dhā­rammaṇā paññā? Ajjhat­ta­bahid­dhā dhamme ārabbha yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “ajjhat­ta­bahid­dhā­rammaṇā paññā”. (18:3)

Evaṃ tividhena ñāṇavatthu.
Tikaṃ.

4. Catukkaniddesa

Tattha katamaṃ kammas­sakata­ñāṇaṃ? “Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukata­dukka­ṭā­naṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī”ti—yā evarūpā paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ vuccati “kammas­sakata­ñāṇaṃ”. Ṭhapetvā saccānulomikaṃ ñāṇaṃ, sabbāpi sāsavā kusalā paññā kammas­sakata­ñāṇaṃ.

Tattha katamaṃ saccānulomikaṃ ñāṇaṃ? “Rūpaṃ aniccan”ti vā vedanā … pe … saññā … saṅkhārā … “viññāṇaṃ aniccan”ti vā yā evarūpī anulomikā khanti diṭṭhi ruci mudi pekkhā dhamma­nij­jhā­nak­khanti—idaṃ vuccati “saccānulomikaṃ ñāṇaṃ”.

Catūsu maggesu paññā magga­samaṅ­gissa ñāṇaṃ.

Catūsu phalesu paññā phala­samaṅ­gissa ñāṇaṃ. (1)

Magga­samaṅ­gissa ñāṇaṃ dukkhepetaṃ ñāṇaṃ, duk­kha­sa­muda­ye­petaṃ ñāṇaṃ, duk­kha­nirodhe­petaṃ ñāṇaṃ, duk­kha­nirodha­gāminiyā paṭi­padā­yapetaṃ ñāṇaṃ.

Tattha katamaṃ dukkhe ñāṇaṃ? Dukkhaṃ ārabbha yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ vuccati “dukkhe ñāṇaṃ”.

Duk­kha­sa­muda­yaṃ ārabbha … pe … dukkhanirodhaṃ ārabbha … pe … duk­kha­nirodha­gāminiṃ paṭipadaṃ ārabbha yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ vuccati “duk­kha­nirodha­gāminiyā paṭipadāya ñāṇaṃ”. (2)

Kāmā­vacara­kusalāb­yākate paññā kāmāvacarā paññā, rūpā­vacara­kusalāb­yākate paññā rūpāvacarā paññā, arūpā­vacara­kusalāb­yākate paññā arūpāvacarā paññā, catūsu maggesu catūsu phalesu paññā apariyāpannā paññā. (3)

Tattha katamaṃ dhamme ñāṇaṃ? Catūsu maggesu catūsu phalesu paññā dhamme ñāṇaṃ.

So iminā dhammena ñātena diṭṭhena pattena viditena pariyogāḷhena atītānāgatena nayaṃ neti. “Ye hi keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā dukkhaṃ abbhaññaṃsu, duk­kha­sa­muda­yaṃ abbhaññaṃsu, dukkhanirodhaṃ abbhaññaṃsu, duk­kha­nirodha­gāminiṃ paṭipadaṃ abbhaññaṃsu, imaññeva te dukkhaṃ abbhaññaṃsu, imaññeva te duk­kha­sa­muda­yaṃ abbhaññaṃsu, imaññeva te dukkhanirodhaṃ abbhaññaṃsu, imaññeva te duk­kha­nirodha­gāminiṃ paṭipadaṃ abbhaññaṃsu. Ye hi keci anāga­ta­maddhā­naṃ samaṇā vā brāhmaṇā vā dukkhaṃ abhijānissanti, duk­kha­sa­muda­yaṃ abhijānissanti, dukkhanirodhaṃ abhijānissanti, duk­kha­nirodha­gāminiṃ paṭipadaṃ abhijānissanti, imaññeva te dukkhaṃ abhijānissanti, imaññeva te duk­kha­sa­muda­yaṃ abhijānissanti, imaññeva te dukkhanirodhaṃ abhijānissanti, imaññeva te duk­kha­nirodha­gāminiṃ paṭipadaṃ abhijānissantī”ti—yā tattha paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ vuccati “anvaye ñāṇaṃ”.

Tattha katamaṃ pariye ñāṇaṃ? Idha bhikkhu parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ “sarāgaṃ cittan”ti pajānāti, vītarāgaṃ vā cittaṃ “vītarāgaṃ cittan”ti pajānāti, sadosaṃ vā cittaṃ “sadosaṃ cittan”ti pajānāti, vītadosaṃ vā cittaṃ “vītadosaṃ cittan”ti pajānāti, samohaṃ vā cittaṃ “samohaṃ cittan”ti pajānāti, vītamohaṃ vā cittaṃ “vītamohaṃ cittan”ti pajānāti, saṃkhittaṃ vā cittaṃ “saṃkhittaṃ cittan”ti pajānāti, vikkhittaṃ vā cittaṃ “vikkhittaṃ cittan”ti pajānāti, mahaggataṃ vā cittaṃ “mahaggataṃ cittan”ti pajānāti, amahaggataṃ vā cittaṃ “amahaggataṃ cittan”ti pajānāti, sauttaraṃ vā cittaṃ “sauttaraṃ cittan”ti pajānāti, anuttaraṃ vā cittaṃ “anuttaraṃ cittan”ti pajānāti, samāhitaṃ vā cittaṃ “samāhitaṃ cittan”ti pajānāti, asamāhitaṃ vā cittaṃ “asamāhitaṃ cittan”ti pajānāti, vimuttaṃ vā cittaṃ “vimuttaṃ cittan”ti pajānāti, avimuttaṃ vā cittaṃ “avimuttaṃ cittan”ti pajānātīti—yā tattha paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ vuccati “pariye ñāṇaṃ”.

Ṭhapetvā dhamme ñāṇaṃ anvaye ñāṇaṃ pariye ñāṇaṃ, avasesā paññā sammutiñāṇaṃ. (4)

Tattha katamā paññā ācayāya no apacayāya? Kāmāvaca­ra­kusale paññā ācayāya no apacayāya.

Catūsu maggesu paññā apacayāya no ācayāya.

Rūpāvaca­rārūpā­vacara­kusale paññā ācayāya ceva apacayāya ca.

Avasesā paññā neva ācayāya no apacayāya. (5)

Tattha katamā paññā nibbidāya no paṭivedhāya? Yāya paññāya kāmesu vītarāgo hoti, na ca abhiññāyo paṭivijjhati na ca saccāni—ayaṃ vuccati “paññā nibbidāya no paṭivedhāya”.

Sveva paññāya kāmesu vītarāgo samāno abhiññāyo paṭivijjhati na ca saccāni— ayaṃ vuccati “paññā paṭivedhāya no nibbidāya”.

Catūsu maggesu paññā nibbidāya ceva paṭivedhāya ca.

Avasesā paññā neva nibbidāya no paṭivedhāya. (6)

Tattha katamā hānabhāginī paññā? Paṭhamassa jhānassa lābhiṃ kāmasahagatā sañ­ñāmana­sikārā samudācaranti hānabhāginī paññā.

Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā.

Avitak­ka­saha­gatā sañ­ñāmana­sikārā samudācaranti visesabhāginī paññā.

Nibbidā­saha­gatā sañ­ñāmana­sikārā samudācaranti virāgū­pasañ­hitā nibbedha­bhāginī paññā. Dutiyassa jhānassa lābhiṃ vitak­ka­saha­gatā sañ­ñāmana­sikārā samudācaranti hānabhāginī paññā. Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā. Upekkhā­saha­gatā sañ­ñāmana­sikārā samudācaranti visesabhāginī paññā. Nibbidā­saha­gatā sañ­ñāmana­sikārā samudācaranti virāgū­pasañ­hitā nibbedha­bhāginī paññā. Tatiyassa jhānassa lābhiṃ pīti­su­kha­saha­gatā sañ­ñāmana­sikārā samudācaranti hānabhāginī paññā. Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā. Aduk­kha­ma­su­kha­saha­gatā sañ­ñāmana­sikārā samudācaranti visesabhāginī paññā. Nibbidā­saha­gatā sañ­ñāmana­sikārā samudācaranti virāgū­pasañ­hitā nibbedha­bhāginī paññā. Catutthassa jhānassa lābhiṃ upekkhā­saha­gatā sañ­ñāmana­sikārā samudācaranti hānabhāginī paññā. Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā. Ākāsānañ­cāyata­na­saha­gatā sañ­ñāmana­sikārā samudācaranti visesabhāginī paññā. Nibbidā­saha­gatā sañ­ñāmana­sikārā samudācaranti virāgū­pasañ­hitā nibbedha­bhāginī paññā. Ākāsānañ­cāyata­nassa lābhiṃ rūpasahagatā sañ­ñāmana­sikārā samudācaranti hānabhāginī paññā. Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā. Viñ­ñā­ṇañ­cāyata­na­saha­gatā sañ­ñāmana­sikārā samudācaranti visesabhāginī paññā. Nibbidā­saha­gatā sañ­ñāmana­sikārā samudācaranti virāgū­pasañ­hitā nibbedha­bhāginī paññā. Viñ­ñā­ṇañ­cāyata­nassa lābhiṃ ākāsānañ­cāyata­na­saha­gatā sañ­ñāmana­sikārā samudācaranti hānabhāginī paññā. Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā. Ākiñ­cañ­ñā­yatana­saha­gatā sañ­ñāmana­sikārā samudācaranti visesabhāginī paññā. Nibbidā­saha­gatā sañ­ñāmana­sikārā samudācaranti virāgū­pasañ­hitā nibbedha­bhāginī paññā. Ākiñ­cañ­ñā­yatanassa lābhiṃ viñ­ñā­ṇañ­cāyata­na­saha­gatā sañ­ñāmana­sikārā samudācaranti hānabhāginī paññā. Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā. Neva­saññā­nā­sañ­ñāyata­na­saha­gatā sañ­ñāmana­sikārā samudācaranti visesabhāginī paññā. Nibbidā­saha­gatā sañ­ñāmana­sikārā samudācaranti virāgū­pasañ­hitā nibbedha­bhāginī paññā. (7)

Tattha katamā catasso paṭisambhidā? Atthapa­ṭi­sam­bhidā, dhamma­paṭi­sam­bhidā, nirutti­paṭi­sam­bhidā, paṭibhā­na­paṭi­sam­bhidā. Atthe ñāṇaṃ atthapa­ṭi­sam­bhidā, dhamme ñāṇaṃ dhamma­paṭi­sam­bhidā, tatra dhamma­ni­ruttā­bhi­lāpe ñāṇaṃ nirutti­paṭi­sam­bhidā, ñāṇesu ñāṇaṃ paṭibhā­na­paṭi­sam­bhidā. Imā catasso paṭisambhidā. (8)

Tattha katamā catasso paṭipadā? Dukkhapaṭipadā dandhābhiññā paññā, dukkhapaṭipadā khippābhiññā paññā, sukhapaṭipadā dandhābhiññā paññā, sukhapaṭipadā khippābhiññā paññā.

Tattha katamā dukkhapaṭipadā dandhābhiññā paññā? Kicchena kasirena samādhiṃ uppādentassa dandhaṃ taṇṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “dukkhapaṭipadā dandhābhiññā paññā”.

Tattha katamā dukkhapaṭipadā khippābhiññā paññā? Kicchena kasirena samādhiṃ uppādentassa khippaṃ taṇṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “dukkhapaṭipadā khippābhiññā paññā”.

Tattha katamā sukhapaṭipadā dandhābhiññā paññā? Akicchena akasirena samādhiṃ uppādentassa dandhaṃ taṇṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “sukhapaṭipadā dandhābhiññā paññā”.

Tattha katamā sukhapaṭipadā khippābhiññā paññā? Akicchena akasirena samādhiṃ uppādentassa khippaṃ taṇṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “sukhapaṭipadā khippābhiññā paññā”. Imā catasso paṭipadā. (9)

Tattha katamāni cattāri ārammaṇāni? Parittā parittārammaṇā paññā, parittā appa­māṇā­rammaṇā paññā, appamāṇā parittārammaṇā paññā, appamāṇā appa­māṇā­rammaṇā paññā.

Tattha katamā parittā parittārammaṇā paññā? Samādhissa na nikāmalābhissa ārammaṇaṃ thokaṃ pharantassa yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “parittā parittārammaṇā paññā”.

Tattha katamā parittā appa­māṇā­rammaṇā paññā? Samādhissa na nikāmalābhissa ārammaṇaṃ vipulaṃ pharantassa yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “parittā appa­māṇā­rammaṇā paññā”.

Tattha katamā appamāṇā parittārammaṇā paññā? Samādhissa nikāmalābhissa ārammaṇaṃ thokaṃ pharantassa yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “appamāṇā parittārammaṇā paññā”.

Tattha katamā appamāṇā appa­māṇā­rammaṇā paññā? Samādhissa nikāmalābhissa ārammaṇaṃ vipulaṃ pharantassa yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati “appamāṇā appa­māṇā­rammaṇā paññā”. Imāni cattāri ārammaṇāni. (10)

Magga­samaṅ­gissa ñāṇaṃ ­jarāma­raṇe­petaṃ ñāṇaṃ, jarā­maraṇa­sa­muda­ye­petaṃ ñāṇaṃ, jarā­maraṇa­nirodhe­petaṃ ñāṇaṃ, ­jarāma­raṇa­nirodha­gā­miniyā paṭi­padā­yapetaṃ ñāṇaṃ.

Tattha katamaṃ jarāmaraṇe ñāṇaṃ? Jarāmaraṇaṃ ārabbha yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ vuccati “jarāmaraṇe ñāṇaṃ”.

­Jarāma­raṇa­sa­muda­yaṃ ārabbha … pe … ­jarāma­raṇa­nirodhaṃ ārabbha … pe … ­jarāma­raṇa­nirodha­gā­miniṃ paṭipadaṃ ārabbha yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ vuccati “­jarāma­raṇa­nirodha­gā­miniyā paṭipadāya ñāṇaṃ”. (11)

Dhamma­samaṅ­gissa ñāṇaṃ jātiyāpetaṃ ñāṇaṃ … pe … bhavepetaṃ ñāṇaṃ … pe … upādānepetaṃ ñāṇaṃ … pe … taṇhāyapetaṃ ñāṇaṃ … pe … vedanāyapetaṃ ñāṇaṃ … pe … phassepetaṃ ñāṇaṃ … pe … saḷāya­tane­petaṃ ñāṇaṃ … pe … nāmarūpepetaṃ ñāṇaṃ … pe … viññāṇepetaṃ ñāṇaṃ … pe … saṅ­khā­re­supetaṃ ñāṇaṃ, saṅ­khā­ra­sa­muda­ye­petaṃ ñāṇaṃ, saṅ­khā­ra­nirodhe­petaṃ ñāṇaṃ, saṅ­khā­ra­nirodha­gā­miniyā paṭi­padā­yapetaṃ ñāṇaṃ. (12–‍21)

Tattha katamaṃ saṅkhāresu ñāṇaṃ? Saṅkhāre ārabbha yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ vuccati “saṅkhāresu ñāṇaṃ”.

Saṅ­khā­ra­sa­muda­yaṃ ārabbha … pe … saṅ­khā­ra­nirodhaṃ ārabbha … pe … saṅ­khā­ra­nirodha­gā­miniṃ paṭipadaṃ ārabbha yā uppajjati paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ vuccati “saṅ­khā­ra­nirodha­gā­miniyā paṭipadāya ñāṇaṃ”. (22–‍24)

Evaṃ catubbidhena ñāṇavatthu.

Catukkaṃ.

5. Pañcakaniddesa

Tattha katamo pañcaṅgiko sammāsamādhi? Pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā, ālokapharaṇatā, pacca­vek­kha­ṇā­nimittaṃ. Dvīsu jhānesu paññā pītipharaṇatā. Tīsu jhānesu paññā sukhapharaṇatā. Paracitte ñāṇaṃ cetopharaṇatā. Dibbacakkhu ālokapharaṇatā. Tamhā tamhā samādhimhā vuṭṭhitassa pacca­vek­kha­ṇā­ñāṇaṃ pacca­vek­kha­ṇā­nimittaṃ. Ayaṃ vuccati “pañcaṅgiko sammāsamādhi”. (1)

Tattha katamo pañcañāṇiko sammāsamādhi? “Ayaṃ samādhi ­pac­cup­pan­na­su­kho ceva āyatiñca sukhavipāko”ti paccattaññeva ñāṇaṃ uppajjati. “Ayaṃ samādhi ariyo nirāmiso”ti paccattaññeva ñāṇaṃ uppajjati. “Ayaṃ samādhi akāpuri­sa­sevito”ti paccattaññeva ñāṇaṃ uppajjati. “Ayaṃ samādhi santo paṇīto paṭippas­sad­dha­laddho eko­dibhā­vā­dhi­gato na sasaṅ­khā­ra­nig­gay­ha­vārita­gato”ti paccattaññeva ñāṇaṃ uppajjati. “So kho panāhaṃ imaṃ samādhiṃ sato samāpajjāmi sato vuṭṭhahāmī”ti paccattaññeva ñāṇaṃ uppajjati. Ayaṃ pañcañāṇiko sammāsamādhi. Evaṃ pañcavidhena ñāṇavatthu. (2)

Pañcakaṃ.

6. Chakkaniddesa

Tattha katamā chasu abhiññāsu paññā? Iddhividhe ñāṇaṃ, sota­dhātu­vi­sud­dhiyā ñāṇaṃ, paracitte ñāṇaṃ, pubbe­nivāsā­nus­satiyā ñāṇaṃ, sattānaṃ cutūpapāte ñāṇaṃ, āsavānaṃ khaye ñāṇaṃ—imā chasu abhiññāsu paññā. Evaṃ chabbidhena ñāṇavatthu.

Chakkaṃ.

7. Sattakaniddesa

Tattha katamāni sattasattati ñāṇavatthūni? Jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ, atītampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ, anāgatampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Yampissa taṃ dhammaṭ­ṭhiti­ñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodha­dhammanti ñāṇaṃ; bhavapaccayā jātīti ñāṇaṃ … pe … upādānapaccayā bhavoti ñāṇaṃ … pe … taṇhāpaccayā upādānanti ñāṇaṃ … pe … vedanāpaccayā taṇhāti ñāṇaṃ … pe … phassapaccayā vedanāti ñāṇaṃ … pe … saḷāya­tana­pac­cayā phassoti ñāṇaṃ … pe … nāmarū­papaccayā saḷāyatananti ñāṇaṃ … pe … viññāṇapaccayā nāmarūpanti ñāṇaṃ … pe … saṅ­khā­ra­pac­cayā viññāṇanti ñāṇaṃ … pe … avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ, atītampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ, anāgatampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ. Yampissa taṃ dhammaṭ­ṭhiti­ñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodha­dhammanti ñāṇaṃ. Imāni sattasattati ñāṇavatthūni. Evaṃ sattavidhena ñāṇavatthu.

Sattakaṃ.

8. Aṭṭhakaniddesa

Tattha katamā catūsu maggesu catūsu phalesu paññā? Sotāpattimagge paññā, sotāpattiphale paññā, sakadā­gāmi­magge paññā, sakadā­gāmi­phale paññā, anāgāmimagge paññā, anāgāmiphale paññā, arahattamagge paññā, arahattaphale paññā—imā catūsu maggesu catūsu phalesu paññā. Evaṃ aṭṭhavidhena ñāṇavatthu.

Aṭṭhakaṃ.

9. Navakaniddesa

Tattha katamā navasu anu­pubba­vihāra­samā­pattīsu paññā? Paṭha­maj­jhāna­samā­pattiyā paññā, dutiyaj­jhāna­samā­pattiyā paññā, tatiyaj­jhāna­samā­pattiyā paññā, catut­thaj­jhāna­samā­pattiyā paññā, ākāsānañ­cāyata­na­samā­pattiyā paññā, viñ­ñā­ṇañ­cāyata­na­samā­pattiyā paññā, ākiñ­cañ­ñā­yatana­samā­pattiyā paññā, neva­saññā­nā­saññāya­tana­samā­pattiyā paññā, saññā­ve­dayi­ta­nirodha­samā­pattiyā vuṭṭhitassa pacca­vek­kha­ṇā­ñāṇaṃ—imā navasu anu­pubba­vihāra­samā­pattīsu paññā. Evaṃ navavidhena ñāṇavatthu.

Navakaṃ.

10. Dasakaniddesa

Tattha katamaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ? Idha tathāgato “aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyya, ṭhānametaṃ vijjatī”ti pajānāti. “Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ sukhato upagaccheyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ sukhato upagaccheyya, ṭhānametaṃ vijjatī”ti pajānāti. “Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci dhammaṃ atthato upagaccheyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ puthujjano kañci dhammaṃ atthato upagaccheyya, ṭhānametaṃ vijjatī”ti pajānāti. “Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ puthujjano mātaraṃ jīvitā voropeyya, ṭhānametaṃ vijjatī”ti pajānāti.

“Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo pitaraṃ jīvitā voropeyya … pe … arahantaṃ jīvitā voropeyya … pe … paduṭṭhena cittena tathāgatassa lohitaṃ uppādeyya … pe … saṃghaṃ bhindeyya … pe … aññaṃ satthāraṃ uddiseyya … pe … aṭṭhamaṃ bhavaṃ nibbatteyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ puthujjano aṭṭhamaṃ bhavaṃ nibbatteyya, ṭhānametaṃ vijjatī”ti pajānāti.

“Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ ekissā lokadhātuyā eko arahaṃ sammāsambuddho uppajjeyya, ṭhānametaṃ vijjatī”ti pajānāti. “Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve rājāno cakkavattī apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya, ṭhānametaṃ vijjatī”ti pajānāti.

“Aṭṭhānametaṃ anavakāso yaṃ itthī arahaṃ assa sammāsambuddho, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ puriso arahaṃ assa sammāsambuddho, ṭhānametaṃ vijjatī”ti pajānāti. “Aṭṭhānametaṃ anavakāso yaṃ itthī rājā assa cakkavattī, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ puriso rājā assa cakkavattī, ṭhānametaṃ vijjatī”ti pajānāti. “Aṭṭhānametaṃ anavakāso yaṃ itthī sakkattaṃ kareyya, mārattaṃ kareyya, brahmattaṃ kareyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ puriso sakkattaṃ kareyya, mārattaṃ kareyya, brahmattaṃ kareyya, ṭhānametaṃ vijjatī”ti pajānāti.

“Aṭṭhānametaṃ anavakāso yaṃ kāya­ducca­ritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ kāya­ducca­ritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī”ti pajānāti. “Aṭṭhānametaṃ anavakāso yaṃ vacī­ducca­ritassa … pe … yaṃ mano­ducca­ritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ vacī­ducca­ritassa … pe … yaṃ mano­ducca­ritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī”ti pajānāti.

“Aṭṭhānametaṃ anavakāso yaṃ kāya­su­cari­tassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ kāya­su­cari­tassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī”ti pajānāti. “Aṭṭhānametaṃ anavakāso yaṃ vacī­su­cari­tassa … pe … yaṃ mano­su­cari­tassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ vacī­su­cari­tassa … pe … yaṃ mano­su­cari­tassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī”ti pajānāti.

“Aṭṭhānametaṃ anavakāso yaṃ kāya­ducca­rita­samaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ kāya­ducca­rita­samaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, ṭhānametaṃ vijjatī”ti pajānāti. “Aṭṭhānametaṃ anavakāso yaṃ vacī­ducca­rita­samaṅgī … pe … yaṃ mano­ducca­rita­samaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ vacī­ducca­rita­samaṅgī … pe … yaṃ mano­ducca­rita­samaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, ṭhānametaṃ vijjatī”ti pajānāti.

“Aṭṭhānametaṃ anavakāso yaṃ kāya­su­cari­ta­samaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ kāya­su­cari­ta­samaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, ṭhānametaṃ vijjatī”ti pajānāti. “Aṭṭhānametaṃ anavakāso yaṃ vacī­su­cari­ta­samaṅgī … pe … yaṃ mano­su­cari­ta­samaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ vacī­su­cari­ta­samaṅgī … pe … yaṃ mano­su­cari­ta­samaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, ṭhānametaṃ vijjatī”ti pajānāti. “Ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā upādāya taṃ taṃ ṭhānaṃ, ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū appaccayā upādāya taṃ taṃ aṭṭhānan”ti. Yā tattha paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ. (1)

Tattha katamaṃ tathāgatassa atītā­nāgata­pac­cup­pan­nā­naṃ kamma­sa­mādā­nā­naṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato pajānāti—“atthekaccāni pāpakāni kamma­sa­mādā­nāni gati­sam­patti­paṭi­bāḷhāni na vipaccanti. Atthekaccāni pāpakāni kamma­sa­mādā­nāni upadhi­sam­patti­paṭi­bāḷhāni na vipaccanti. Atthekaccāni pāpakāni kamma­sa­mādā­nāni kāla­sam­patti­paṭi­bāḷhāni na vipaccanti. Atthekaccāni pāpakāni kamma­sa­mādā­nāni payoga­sam­patti­paṭi­bāḷhāni na vipaccanti.

Atthekaccāni pāpakāni kamma­sa­mādā­nāni gativipattiṃ āgamma vipaccanti. Atthekaccāni pāpakāni kamma­sa­mādā­nāni upadhivipattiṃ āgamma vipaccanti. Atthekaccāni pāpakāni kamma­sa­mādā­nāni kālavipattiṃ āgamma vipaccanti. Atthekaccāni pāpakāni kamma­sa­mādā­nāni payogavipattiṃ āgamma vipaccanti.

Atthekaccāni kalyāṇāni kamma­sa­mādā­nāni gati­vi­pat­ti­paṭi­bāḷhāni na vipaccanti. Atthekaccāni kalyāṇāni kamma­sa­mādā­nāni upadhi­vi­pat­ti­paṭi­bāḷhāni na vipaccanti. Atthekaccāni kalyāṇāni kamma­sa­mādā­nāni kāla­vi­pat­ti­paṭi­bāḷhāni na vipaccanti. Atthekaccāni kalyāṇāni kamma­sa­mādā­nāni payoga­vi­pat­ti­paṭi­bāḷhāni na vipaccanti.

Atthekaccāni kalyāṇāni kamma­sa­mādā­nāni gatisampattiṃ āgamma vipaccanti. Atthekaccāni kalyāṇāni kamma­sa­mādā­nāni upadhi­sam­pattiṃ āgamma vipaccanti. Atthekaccāni kalyāṇāni kamma­sa­mādā­nāni kālasampattiṃ āgamma vipaccanti. Atthekaccāni kalyāṇāni kamma­sa­mādā­nāni payoga­sam­pattiṃ āgamma vipaccantī”ti. Yā tattha paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ tathāgatassa atītā­nāgata­pac­cup­pan­nā­naṃ kamma­sa­mādā­nā­naṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ. (2)

Tattha katamaṃ tathāgatassa sabbat­tha­gā­miniṃ paṭipadaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato “ayaṃ maggo ayaṃ paṭipadā nirayagāmī”ti pajānāti, “ayaṃ maggo ayaṃ paṭipadā tiracchā­na­yoni­gāmī”ti pajānāti, “ayaṃ maggo ayaṃ paṭipadā petti­visa­ya­gāmī”ti pajānāti, “ayaṃ maggo ayaṃ paṭipadā ­manus­sa­loka­gāmī”ti pajānāti, “ayaṃ maggo ayaṃ paṭipadā devalokagāmī”ti pajānāti, “ayaṃ maggo ayaṃ paṭipadā nibbānagāmī”ti pajānātīti. Yā tattha paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ tathāgatassa sabbat­tha­gā­miniṃ paṭipadaṃ yathābhūtaṃ ñāṇaṃ. (3)

Tattha katamaṃ tathāgatassa aneka­dhā­tunānā­dhātu­lokaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato khan­dha­nānat­taṃ pajānāti, āyata­na­nānat­taṃ pajānāti, dhātunānattaṃ pajānāti, aneka­dhā­tunānā­dhātu­loka­nānat­taṃ pajānātīti. Yā tattha paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ tathāgatassa aneka­dhā­tunānā­dhātu­lokaṃ yathābhūtaṃ ñāṇaṃ. (4)

Tattha katamaṃ tathāgatassa sattānaṃ nānādhi­mutti­ka­taṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato pajānāti—“santi sattā hīnādhimuttikā, santi sattā paṇī­tādhi­muttikā. Hīnādhimuttikā sattā hīnādhimuttike satte sevanti bhajanti payirupāsanti. Paṇī­tādhi­muttikā sattā paṇī­tādhi­muttike satte sevanti bhajanti payirupāsanti.

Atītampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu, paṇī­tādhi­muttikā sattā paṇī­tādhi­muttike satte seviṃsu bhajiṃsu payirupāsiṃsu.

Anāgatampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte sevissanti bhajissanti payi­rupā­sis­santi, paṇī­tādhi­muttikā sattā paṇī­tādhi­muttike satte sevissanti bhajissanti payi­rupā­sis­santī”ti. Yā tattha paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ tathāgatassa sattānaṃ nānādhi­mutti­ka­taṃ yathābhūtaṃ ñāṇaṃ. (5)

Tattha katamaṃ tathāgatassa parasattānaṃ parapuggalānaṃ indriya­paro­pariyat­taṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato sattānaṃ āsayaṃ pajānāti, anusayaṃ pajānāti, caritaṃ pajānāti, adhimuttiṃ pajānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti.

Katamo ca sattānaṃ āsayo? “Sassato loko”ti vā, “asassato loko”ti vā, “antavā loko”ti vā, “anantavā loko”ti vā, “taṃ jīvaṃ taṃ sarīran”ti vā, “aññaṃ jīvaṃ aññaṃ sarīran”ti vā, “hoti tathāgato paraṃ maraṇā”ti vā, “na hoti tathāgato paraṃ maraṇā”ti vā, “hoti ca na ca hoti tathāgato paraṃ maraṇā”ti vā, “neva hoti na na hoti tathāgato paraṃ maraṇā”ti vā, iti bhava­diṭṭhi­sannis­sitā vā sattā honti ­vibha­va­diṭṭhi­sannis­sitā vā. Ete vā pana ubho ante anupagamma idappaccayatā paṭic­ca­samup­pan­nesu dhammesu anulomikā khanti paṭiladdhā hoti yathābhūtaṃ ñāṇaṃ. Ayaṃ sattānaṃ āsayo. (6.1)

Katamo ca sattānaṃ anusayo? Sattānusayā—kāmarāgānusayo, paṭighānusayo, mānānusayo, diṭṭhānusayo, vici­kicchā­nusayo, bhava­rāgā­nusayo, avijjānusayo. Yaṃ loke piyarūpaṃ sātarūpaṃ ettha sattānaṃ rāgānusayo anuseti. Yaṃ loke appiyarūpaṃ asātarūpaṃ ettha sattānaṃ paṭighānusayo anuseti. Iti imesu dvīsu dhammesu avijjānupatitā. Tadekaṭṭho māno ca diṭṭhi ca vicikicchā ca daṭṭhabbā. Ayaṃ sattānaṃ anusayo. (6.2)

Katamañca sattānaṃ caritaṃ? Puññā­bhi­saṅ­khāro, apuññā­bhi­saṅ­khāro, āneñjā­bhi­saṅ­khāro, parittabhūmako vā mahābhūmako vā—idaṃ sattānaṃ caritaṃ. (6.3)

Katamā ca sattānaṃ adhimutti? Santi sattā hīnādhimuttikā, santi sattā paṇī­tādhi­muttikā. Hīnādhimuttikā sattā hīnādhimuttike satte sevanti bhajanti payirupāsanti. Paṇī­tādhi­muttikā sattā paṇī­tādhi­muttike satte sevanti bhajanti payirupāsanti.

Atītampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu. Paṇī­tādhi­muttikā sattā paṇī­tādhi­muttike satte seviṃsu bhajiṃsu payirupāsiṃsu.

Anāgatampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte sevissanti bhajissanti payi­rupā­sis­santi. Paṇī­tādhi­muttikā sattā paṇī­tādhi­muttike satte sevissanti bhajissanti payi­rupā­sis­santi. Ayaṃ sattānaṃ adhimutti. (6.4)

Katame te sattā mahārajakkhā? Dasa kilesavatthūni—lobho, doso, moho, māno, diṭṭhi, vicikicchā, thinaṃ, uddhaccaṃ, ahirikaṃ, anottappaṃ. Yesaṃ sattānaṃ imāni dasa kilesavatthūni āsevitāni bhāvitāni bahulīkatāni ussadagatāni, ime te sattā mahārajakkhā. (6.5)

Katame te sattā apparajakkhā? Yesaṃ sattānaṃ imāni dasa kilesavatthūni anāsevitāni abhāvitāni abahulīkatāni anussadagatāni, ime te sattā apparajakkhā. (6.6)

Katame te sattā mudindriyā? Pañcindriyāni—saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Yesaṃ sattānaṃ imāni pañcindriyāni anāsevitāni abhāvitāni abahulīkatāni anussadagatāni, ime te sattā mudindriyā. (6.7)

Katame te sattā tikkhindriyā? Yesaṃ sattānaṃ imāni pañcindriyāni āsevitāni bhāvitāni bahulīkatāni ussadagatāni, ime te sattā tikkhindriyā. (6.8)

Katame te sattā dvākārā? Ye te sattā pāpāsayā pāpānusayā pāpacaritā pāpādhimuttikā mahārajakkhā mudindriyā, ime te sattā dvākārā. (6.9)

Katame te sattā svākārā? Ye te sattā kalyāṇāsayā kalyāṇacaritā kalyā­ṇādhi­muttikā apparajakkhā tikkhindriyā, ime te sattā svākārā. (6.10)

Katame te sattā duviññāpayā? Ye ca te sattā dvākārā, teva te sattā duviññāpayā. Ye ca te sattā svākārā, teva te sattā suviññāpayā. (6.11)

Katame te sattā abhabbā? Ye te sattā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā. (6.12)

Katame te sattā bhabbā? Ye te sattā na kammāvaraṇena samannāgatā na kilesāvaraṇena samannāgatā na vipākāvaraṇena samannāgatā saddhā chandikā paññavanto bhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā bhabbāti. Yā tattha paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ tathāgatassa parasattānaṃ parapuggalānaṃ indriya­paro­pariyat­taṃ yathābhūtaṃ ñāṇaṃ. (6.13)

Tattha katamaṃ tathāgatassa jhāna­vimokkha­samā­dhi­samā­pattī­naṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ? Jhāyīti cattāro jhāyī. Atthekacco jhāyī sampattiṃyeva samānaṃ vipattīti pacceti, atthekacco jhāyī vipattiṃyeva samānaṃ sampattīti pacceti, atthekacco jhāyī sampattiṃyeva samānaṃ sampattīti pacceti, atthekacco jhāyī vipattiṃyeva samānaṃ vipattīti pacceti—ime cattāro jhāyī.

Aparepi cattāro jhāyī. Atthekacco jhāyī dandhaṃ samāpajjati khippaṃ vuṭṭhāti, atthekacco jhāyī khippaṃ samāpajjati dandhaṃ vuṭṭhāti, atthekacco jhāyī dandhaṃ samāpajjati dandhaṃ vuṭṭhāti, atthekacco jhāyī khippaṃ samāpajjati khippaṃ vuṭṭhāti—ime cattāro jhāyī.

Aparepi cattāro jhāyī. Atthekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ samā­patti­kusalo; atthekacco jhāyī samādhismiṃ samā­patti­kusalo hoti, na samādhismiṃ samādhikusalo; atthekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ samā­patti­kusalo ca; atthekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na samādhismiṃ samā­patti­kusalo—ime cattāro jhāyī.

“Jhānan”ti. Cattāri jhānāni—paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

“Vimokkho”ti. Aṭṭha vimokkhā. Rūpī rūpāni passati—ayaṃ paṭhamo vimokkho.

Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati—ayaṃ dutiyo vimokkho.

Subhanteva adhimutto hoti—ayaṃ tatiyo vimokkho.

Sabbaso rūpasaññānaṃ samatikkamā paṭi­gha­saññā­naṃ atthaṅgamā nānat­ta­saññā­naṃ amanasikārā “ananto ākāso”ti ākāsānañ­cāyata­naṃ upasampajja viharati—ayaṃ catuttho vimokkho.

Sabbaso ākāsānañ­cāyata­naṃ samatikkamma “anantaṃ viññāṇan”ti viñ­ñā­ṇañ­cāyata­naṃ upasampajja viharati—ayaṃ pañcamo vimokkho.

Sabbaso viñ­ñā­ṇañ­cāyata­naṃ samatikkamma “natthi kiñcī”ti ākiñ­cañ­ñā­yatanaṃ upasampajja viharati—ayaṃ chaṭṭho vimokkho.

Sabbaso ākiñ­cañ­ñā­yatanaṃ samatikkamma neva­saññā­nā­sañ­ñāyata­naṃ upasampajja viharati—ayaṃ sattamo vimokkho.

Sabbaso neva­saññā­nā­sañ­ñāyata­naṃ samatikkamma saññā­ve­dayi­ta­nirodhaṃ upasampajja viharati—ayaṃ aṭṭhamo vimokkho.

“Samādhī”ti. Tayo samādhī—savitak­ka­savi­cāro samādhi, avitak­ka­vicāra­matto samādhi, avitak­ka­avi­cāro samādhi.

“Samāpattī”ti. Nava anu­pubba­vihāra­samā­pattiyo—paṭha­maj­jhā­nasamā­patti, dutiyaj­jhā­nasamā­patti, tatiyaj­jhā­nasamā­patti, catut­thaj­jhā­nasamā­patti, ākāsānañ­cāyata­na­samā­patti, viñ­ñā­ṇañ­cāyata­na­samā­patti, ākiñ­cañ­ñā­yatana­samā­patti, neva­saññā­nā­sañ­ñāyata­na­samā­patti, saññā­ve­dayi­ta­nirodha­samā­patti.

“Saṃkilesan”ti hānabhāgiyo dhammo. “Vodānan”ti visesabhāgiyo dhammo. “Vuṭṭhānan”ti. Vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhānanti. Yā tattha paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi— idaṃ tathāgatassa jhāna­vimokkha­samā­dhi­samā­pattī­naṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ. (7)

Tattha katamaṃ tathāgatassa pubbe­nivāsā­nus­sati yathābhūtaṃ ñāṇaṃ? Idha tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ—ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jāti­sata­sahas­sampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃ­vaṭṭa­vi­vaṭṭa­kappe “amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsu­kha­duk­khap­paṭi­saṃ­vedī evamā­yu­pariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsu­kha­duk­khap­paṭi­saṃ­vedī evamā­yu­pariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussaratīti. Yā tattha paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ tathāgatassa pubbe­nivāsā­nus­sati yathābhūtaṃ ñāṇaṃ. (8)

Tattha katamaṃ tathāgatassa sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato dibbena cakkhunā visuddhena atik­kanta­mānusa­kena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti—“ime vata bhonto sattā kāya­ducca­ritena samannāgatā vacī­ducca­ritena samannāgatā mano­ducca­ritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchā­diṭṭhi­kamma­sa­mādānā. Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammā­diṭṭhi­kam­masamā­dānā. Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā”ti. Iti dibbena cakkhunā visuddhena atik­kanta­mānusa­kena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānātīti. Yā tattha paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ tathāgatassa sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇaṃ. (9)

Tattha katamaṃ tathāgatassa āsavānaṃ khayaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. Yā tattha paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ tathāgatassa āsavānaṃ khayaṃ yathābhūtaṃ ñāṇanti. (10)

Dasakaṃ.

Ñāṇavibhaṅgo niṭṭhito.