Vibhaṅga

Dhātuvibhaṅga

1. Suttan­ta­bhājanīya

Cha dhātuyo—pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu.

Tattha katamā pathavīdhātu? Patha­vī­dhātud­vayaṃ—atthi ajjhattikā, atthi bāhirā. Tattha katamā ajjhattikā pathavīdhātu? Yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ kakkhaḷattaṃ kakkhaḷabhāvo ajjhattaṃ upādinnaṃ, seyyathidaṃ—kesā lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, yaṃ vā panaññampi atthi ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ kakkhaḷattaṃ kakkhaḷabhāvo ajjhattaṃ upādinnaṃ—ayaṃ vuccati “ajjhattikā pathavīdhātu”.

Tattha katamā bāhirā pathavīdhātu? Yaṃ bāhiraṃ kakkhaḷaṃ kharigataṃ kakkhaḷattaṃ kakkhaḷabhāvo bahiddhā anupādinnaṃ, seyyathidaṃ—ayo lohaṃ tipu sīsaṃ sajjhaṃ muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ tiṇaṃ kaṭṭhaṃ sakkharā kaṭhalaṃ bhūmi pāsāṇo pabbato, yaṃ vā panaññampi atthi bāhiraṃ kakkhaḷaṃ kharigataṃ kakkhaḷattaṃ kakkhaḷabhāvo bahiddhā anupādinnaṃ—ayaṃ vuccati “bāhirā pathavīdhātu”. Yā ca ajjhattikā pathavīdhātu yā ca bāhirā pathavīdhātu, tadekajjhaṃ abhisaññūhitvā abhi­saṅ­khipitvā—ayaṃ vuccati “pathavīdhātu”. (1)

Tattha katamā āpodhātu? Āpodhātudvayaṃ—atthi ajjhattikā, atthi bāhirā. Tattha katamā ajjhattikā āpodhātu? Yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa ajjhattaṃ upādinnaṃ, seyyathidaṃ—pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ, yaṃ vā panaññampi atthi ajjhattaṃ paccattaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa ajjhattaṃ upādinnaṃ—ayaṃ vuccati “ajjhattikā āpodhātu”.

Tattha katamā bāhirā āpodhātu? Yaṃ bāhiraṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa bahiddhā anupādinnaṃ, seyyathidaṃ—mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ bhummāni vā udakāni antalikkhāni vā, yaṃ vā panaññampi atthi bāhiraṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa bahiddhā anupādinnaṃ—ayaṃ vuccati “bāhirā āpodhātu”. Yā ca ajjhattikā āpodhātu yā ca bāhirā āpodhātu, tadekajjhaṃ abhisaññūhitvā abhi­saṅ­khipitvā—ayaṃ vuccati “āpodhātu”. (2)

Tattha katamā tejodhātu? Tejo­dhātud­vayaṃ—atthi ajjhattikā, atthi bāhirā. Tattha katamā ajjhattikā tejodhātu? Yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ ajjhattaṃ upādinnaṃ, seyyathidaṃ—yena ca santappati yena ca jīrīyati yena ca pariḍayhati yena ca asita­pīta­khā­yi­ta­sāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā panaññampi atthi ajjhattaṃ paccattaṃ tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ ajjhattaṃ upādinnaṃ—ayaṃ vuccati “ajjhattikā tejodhātu”.

Tattha katamā bāhirā tejodhātu? Yaṃ bāhiraṃ tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ bahiddhā anupādinnaṃ, seyyathidaṃ—kaṭṭhaggi palālaggi tiṇaggi gomayaggi thusaggi saṅkāraggi indaggi aggisantāpo sūriyasantāpo kaṭṭha­sanni­caya­santāpo tiṇa­sanni­caya­santāpo dhañña­sanni­caya­santāpo bhaṇḍa­sanni­caya­santāpo, yaṃ vā panaññampi atthi bāhiraṃ tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ bahiddhā anupādinnaṃ—ayaṃ vuccati “bāhirā tejodhātu”. Yā ca ajjhattikā tejodhātu yā ca bāhirā tejodhātu, tadekajjhaṃ abhisaññūhitvā abhi­saṅ­khipitvā—ayaṃ vuccati “tejodhātu”. (3)

Tattha katamā vāyodhātu? Vāyodhā­tud­vayaṃ—atthi ajjhattikā, atthi bāhirā. Tattha katamā ajjhattikā vāyodhātu? Yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ thambhitattaṃ rūpassa ajjhattaṃ upādinnaṃ, seyyathidaṃ—uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhāsayā vātā aṅga­maṅ­gā­nusā­rino vātā satthakavātā khurakavātā uppalakavātā assāso passāso iti vā, yaṃ vā panaññampi atthi ajjhattaṃ paccattaṃ vāyo vāyogataṃ thambhitattaṃ rūpassa ajjhattaṃ upādinnaṃ—ayaṃ vuccati “ajjhattikā vāyodhātu”.

Tattha katamā bāhirā vāyodhātu? Yaṃ bāhiraṃ vāyo vāyogataṃ thambhitattaṃ rūpassa bahiddhā anupādinnaṃ, seyyathidaṃ—puratthimā vātā pacchimā vātā uttarā vātā dakkhiṇā vātā sarajā vātā arajā vātā sītā vātā uṇhā vātā parittā vātā adhimattā vātā kāḷavātā verambhavātā pakkhavātā supaṇṇavātā tālavaṇṭavātā vidhūpanavātā, yaṃ vā panaññampi atthi bāhiraṃ vāyo vāyogataṃ thambhitattaṃ rūpassa bahiddhā anupādinnaṃ—ayaṃ vuccati “bāhirā vāyodhātu”. Yā ca ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu, tadekajjhaṃ abhisaññūhitvā abhi­saṅ­khipitvā—ayaṃ vuccati “vāyodhātu”. (4)

Tattha katamā ākāsadhātu? Ākāsa­dhātud­vayaṃ—atthi ajjhattikā, atthi bāhirā. Tattha katamā ajjhattikā ākāsadhātu? Yaṃ ajjhattaṃ paccattaṃ ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ maṃsalohitehi ajjhattaṃ upādinnaṃ, seyyathidaṃ—kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ, yena ca asita­pīta­khā­yi­ta­sāyitaṃ ajjhoharati, yattha ca asita­pīta­khā­yi­ta­sāyitaṃ santiṭṭhati, yena ca asita­pīta­khā­yi­ta­sāyitaṃ adhobhāgaṃ nikkhamati, yaṃ vā panaññampi atthi ajjhattaṃ paccattaṃ ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ maṃsalohitehi ajjhattaṃ upādinnaṃ—ayaṃ vuccati “ajjhattikā ākāsadhātu”.

Tattha katamā bāhirā ākāsadhātu? Yaṃ bāhiraṃ ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi bahiddhā anupādinnaṃ—ayaṃ vuccati “bāhirā ākāsadhātu”. Yā ca ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu, tadekajjhaṃ abhisaññūhitvā abhi­saṅ­khipitvā—ayaṃ vuccati “ākāsadhātu”. (5)

Tattha katamā viññāṇadhātu? Cak­khu­viñ­ñā­ṇa­dhātu, sota­viñ­ñā­ṇa­dhātu, ghāna­viñ­ñā­ṇa­dhātu, jivhā­viñ­ñā­ṇa­dhātu, kāya­viñ­ñā­ṇa­dhātu, mano­viñ­ñā­ṇa­dhātu—ayaṃ vuccati “viññāṇadhātu”. (6)

Imā cha dhātuyo.

Aparāpi cha dhātuyo—sukhadhātu, dukkhadhātu, somanassadhātu, domanassadhātu, upekkhādhātu, avijjādhātu.

Tattha katamā sukhadhātu? Yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāya­samphas­sa­jaṃ sātaṃ sukhaṃ vedayitaṃ kāya­samphas­sajā sātā sukhā vedanā—ayaṃ vuccati “sukhadhātu”. (1)

Tattha katamā dukkhadhātu? Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāya­samphas­sa­jaṃ asātaṃ dukkhaṃ vedayitaṃ kāya­samphas­sajā asātā dukkhā vedanā—ayaṃ vuccati “dukkhadhātu”. (2)

Tattha katamā somanassadhātu? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto­samphas­sa­jaṃ sātaṃ sukhaṃ vedayitaṃ ceto­samphas­sajā sātā sukhā vedanā— ayaṃ vuccati “somanassadhātu”. (3)

Tattha katamā domanassadhātu? Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ ceto­samphas­sa­jaṃ asātaṃ dukkhaṃ vedayitaṃ ceto­samphas­sajā asātā dukkhā vedanā— ayaṃ vuccati “domanassadhātu”. (4)

Tattha katamā upekkhādhātu? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ ceto­samphas­sa­jaṃ aduk­kha­ma­su­khaṃ vedayitaṃ ceto­samphas­sajā adukkhamasukhā vedanā—ayaṃ vuccati “upekkhādhātu”. (5)

Tattha katamā avijjādhātu? Yaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhaṇā apariyogāhaṇā asamapekkhanā apaccavekkhaṇā apac­cak­kha­kammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjā­pari­yuṭ­ṭhā­naṃ avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “avijjādhātu”. (6)

Imā cha dhātuyo.

Aparāpi cha dhātuyo—kāmadhātu, byāpādadhātu, vihiṃsādhātu, nekkhammadhātu, abyāpādadhātu, avihiṃsādhātu.

Tattha katamā kāmadhātu? Kāmapaṭi­saṃ­yutto takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā micchāsaṅkappo—ayaṃ vuccati kāmadhātu. Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito para­nimmita­vasavattī deve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khan­dha­dhātu­āyatanā rūpā vedanā saññā saṅkhārā viññāṇaṃ—ayaṃ vuccati “kāmadhātu”. (1)

Tattha katamā byāpādadhātu? Byāpā­da­paṭi­saṃ­yutto takko vitakko … pe … micchāsaṅkappo—ayaṃ vuccati “byāpādadhātu”. Dasasu vā āghātavatthūsu cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa—ayaṃ vuccati “byāpādadhātu”. (2)

Tattha katamā vihiṃsādhātu? Vihiṃ­sā­paṭi­saṃ­yutto takko vitakko … pe … micchāsaṅkappo—ayaṃ vuccati “vihiṃsādhātu”. Idhekacco pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā rajjuyā vā aññata­rañ­ñata­rena satte viheṭheti, yā evarūpā heṭhanā viheṭhanā hiṃsanā vihiṃsanā rosanā virosanā parūpaghāto—ayaṃ vuccati “vihiṃsādhātu”. (3)

Tattha katamā nekkhammadhātu? Nekkham­ma­paṭi­saṃ­yutto takko vitakko … pe … sammāsaṅkappo—ayaṃ vuccati “nekkhammadhātu”. Sabbepi kusalā dhammā “nekkhammadhātu”. (4)

Tattha katamā abyāpādadhātu? Abyāpā­da­paṭi­saṃ­yutto takko vitakko … pe … sammāsaṅkappo—ayaṃ vuccati “abyāpādadhātu”. Yā sattesu metti mettāyanā mettāyitattaṃ mettā­ceto­vimutti—ayaṃ vuccati “abyāpādadhātu”. (5)

Tattha katamā avihiṃsādhātu? Avihiṃ­sā­paṭi­saṃ­yutto takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo—ayaṃ vuccati “avihiṃsādhātu”. Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇā­ceto­vimutti—ayaṃ vuccati “avihiṃsādhātu”. (6)

Imā cha dhātuyo.

Iti imāni tīṇi chakkāni tadekajjhaṃ abhisaññūhitvā abhi­saṅ­khipitvā aṭṭhārasa dhātuyo honti.

Suttan­ta­bhājanī­yaṃ.

2. Abhi­dham­ma­bhājanīya

Aṭṭhārasa dhātuyo—cakkhudhātu, rūpadhātu, cak­khu­viñ­ñā­ṇa­dhātu, sotadhātu, saddadhātu, sota­viñ­ñā­ṇa­dhātu, ghānadhātu, gandhadhātu, ghāna­viñ­ñā­ṇa­dhātu, jivhādhātu, rasadhātu, jivhā­viñ­ñā­ṇa­dhātu, kāyadhātu, ­phoṭṭhab­ba­dhātu, kāya­viñ­ñā­ṇa­dhātu, manodhātu, dhammadhātu, mano­viñ­ñā­ṇa­dhātu.

Tattha katamā cakkhudhātu? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo … pe … suñño gāmopeso—ayaṃ vuccati “cakkhudhātu”. (1)

Tattha katamā rūpadhātu? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā … pe … rūpadhātupesā—ayaṃ vuccati “rūpadhātu”. (2)

Tattha katamā cak­khu­viñ­ñā­ṇa­dhātu? Cakkhuñca paṭicca rūpe ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññā­ṇak­khan­dho tajjā­cak­khu­viñ­ñā­ṇa­dhātu—ayaṃ vuccati “cak­khu­viñ­ñā­ṇa­dhātu”. (3)

Tattha katamā sotadhātu? Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo … pe … suñño gāmopeso—ayaṃ vuccati “sotadhātu”. (4)

Tattha katamā saddadhātu? Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho … pe … saddadhātupesā—ayaṃ vuccati “saddadhātu”. (5)

Tattha katamā sota­viñ­ñā­ṇa­dhātu? Sotañca paṭicca sadde ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññā­ṇak­khan­dho tajjā­sota­viñ­ñā­ṇa­dhātu—ayaṃ vuccati “sota­viñ­ñā­ṇa­dhātu”. (6)

Tattha katamā ghānadhātu? Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo … pe … suñño gāmopeso—ayaṃ vuccati “ghānadhātu”. (7)

Tattha katamā gandhadhātu? Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho … pe … gandha­dhātu­pesā—ayaṃ vuccati “gandhadhātu”. (8)

Tattha katamā ghāna­viñ­ñā­ṇa­dhātu? Ghānañca paṭicca gandhe ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññā­ṇak­khan­dho tajjā­ghāna­viñ­ñā­ṇa­dhātu—ayaṃ vuccati “ghāna­viñ­ñā­ṇa­dhātu”. (9)

Tattha katamā jivhādhātu? Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo … pe … suñño gāmopeso—ayaṃ vuccati “jivhādhātu”. (10)

Tattha katamā rasadhātu? Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho … pe … rasadhātupesā—ayaṃ vuccati “rasadhātu”. (11)

Tattha katamā jivhā­viñ­ñā­ṇa­dhātu? Jivhañca paṭicca rase ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññā­ṇak­khan­dho tajjā­jivhā­viñ­ñā­ṇa­dhātu—ayaṃ vuccati “jivhā­viñ­ñā­ṇa­dhātu”. (12)

Tattha katamā kāyadhātu? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo … pe … suñño gāmopeso—ayaṃ vuccati “kāyadhātu”. (13)

Tattha katamā ­phoṭṭhab­ba­dhātu? Pathavīdhātu … pe … ­phoṭṭhab­ba­dhātu­pesā—ayaṃ vuccati “­phoṭṭhab­ba­dhātu”. (14)

Tattha katamā kāya­viñ­ñā­ṇa­dhātu? Kāyañca paṭicca phoṭṭhabbe ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññā­ṇak­khan­dho tajjā­kāya­viñ­ñā­ṇa­dhātu—ayaṃ vuccati “kāya­viñ­ñā­ṇa­dhātu”. (15)

Tattha katamā manodhātu? Cak­khu­viñ­ñā­ṇa­dhātuyā uppajjitvā nirud­dhasama­nan­tarā uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññā­ṇak­khan­dho tajjāmanodhātu; sota­viñ­ñā­ṇa­dhātuyā … pe … ghāna­viñ­ñā­ṇa­dhātuyā … pe … jivhā­viñ­ñā­ṇa­dhātuyā … pe … kāya­viñ­ñā­ṇa­dhātuyā uppajjitvā nirud­dhasama­nan­tarā uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññā­ṇak­khan­dho tajjāmanodhātu sabbadhammesu vā pana paṭha­ma­saman­nā­hāro uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññā­ṇak­khan­dho tajjāmanodhātu—ayaṃ vuccati “manodhātu”. (16)

Tattha katamā dhammadhātu? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho, yañca rūpaṃ ani­dassa­na­ap­paṭi­ghaṃ dhammā­yatana­pariyā­pannaṃ, asaṅkhatā ca dhātu.

Tattha katamo vedanākkhandho? Ekavidhena vedanākkhandho—­phassasam­payutto. Duvidhena vedanākkhandho—atthi sahetuko, atthi ahetuko. Tividhena vedanākkhandho—atthi kusalo, atthi akusalo, atthi abyākato … pe … evaṃ dasavidhena vedanākkhandho … pe … evaṃ bahuvidhena vedanākkhandho. Ayaṃ vuccati “vedanākkhandho”. (1)

Tattha katamo saññākkhandho? Ekavidhena saññākkhandho—­phassasam­payutto. Duvidhena saññākkhandho—atthi sahetuko, atthi ahetuko. Tividhena saññākkhandho—atthi kusalo, atthi akusalo, atthi abyākato … pe … evaṃ dasavidhena saññākkhandho … pe … evaṃ bahuvidhena saññākkhandho. Ayaṃ vuccati “saññākkhandho”. (2)

Tattha katamo saṅ­khā­rak­khan­dho? Ekavidhena saṅ­khā­rak­khan­dho—citta­sam­payutto. Duvidhena saṅ­khā­rak­khan­dho—atthi hetu, atthi ahetu. Tividhena saṅ­khā­rak­khan­dho—atthi kusalo, atthi akusalo, atthi abyākato … pe … evaṃ dasavidhena saṅ­khā­rak­khan­dho … pe … evaṃ bahuvidhena saṅ­khā­rak­khan­dho—ayaṃ vuccati “saṅ­khā­rak­khan­dho”. (3)

Tattha katamaṃ rūpaṃ ani­dassa­na­ap­paṭi­ghaṃ dhammā­yatana­pariyā­pannaṃ? Itthindriyaṃ … pe … kabaḷīkāro āhāro—idaṃ vuccati rūpaṃ “ani­dassa­na­ap­paṭi­ghaṃ dhammā­yatana­pariyā­pannaṃ”. (4)

Tattha katamā asaṅkhatā dhātu? Rāgakkhayo, dosakkhayo, mohakkhayo—ayaṃ vuccati “asaṅkhatā dhātu”. Ayaṃ vuccati “dhammadhātu”. (5–‍17)

Tattha katamā mano­viñ­ñā­ṇa­dhātu? Cak­khu­viñ­ñā­ṇa­dhātuyā uppajjitvā nirud­dhasama­nan­tarā uppajjati manodhātu, manodhātuyā uppajjitvā nirud­dhasama­nan­tarā uppajjati cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu; sota­viñ­ñā­ṇa­dhātuyā … pe … ghāna­viñ­ñā­ṇa­dhātuyā … pe … jivhā­viñ­ñā­ṇa­dhātuyā … pe … kāya­viñ­ñā­ṇa­dhātuyā uppajjitvā nirud­dhasama­nan­tarā uppajjati manodhātu, manodhātuyāpi uppajjitvā nirud­dhasama­nan­tarā uppajjati cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu manañca paṭicca dhamme ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññā­ṇak­khan­dho tajjā­mano­viñ­ñā­ṇa­dhātu—ayaṃ vuccati “mano­viñ­ñā­ṇa­dhātu”. (18)

Abhi­dham­ma­bhājanī­yaṃ.

3. Pañhāpucchaka

Aṭṭhārasa dhātuyo—cakkhudhātu, rūpadhātu, cak­khu­viñ­ñā­ṇa­dhātu, sotadhātu, saddadhātu, sota­viñ­ñā­ṇa­dhātu, ghānadhātu, gandhadhātu, ghāna­viñ­ñā­ṇa­dhātu, jivhādhātu, rasadhātu, jivhā­viñ­ñā­ṇa­dhātu, kāyadhātu, ­phoṭṭhab­ba­dhātu, kāya­viñ­ñā­ṇa­dhātu, manodhātu, dhammadhātu, mano­viñ­ñā­ṇa­dhātu.

Aṭṭhārasannaṃ dhātūnaṃ kati kusalā, kati akusalā, kati abyākatā … pe … kati saraṇā, kati araṇā?

3.1. Tika

Soḷasa dhātuyo abyākatā. Dve dhātuyo siyā kusalā, siyā akusalā, siyā abyākatā. (1)

Dasa dhātuyo na vattabbā—“sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “aduk­kha­ma­su­khāya vedanāya sampayuttā”tipi. Pañca dhātuyo aduk­kha­ma­su­khāya vedanāya sampayuttā. Kāya­viñ­ñā­ṇa­dhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā. Mano­viñ­ñā­ṇa­dhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā aduk­kha­ma­su­khāya vedanāya sampayuttā. Dhammadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā aduk­kha­ma­su­khāya vedanāya sampayuttā, siyā na vattabbā—“sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “aduk­kha­ma­su­khāya vedanāya sampayuttā”tipi. (2)

Dasa dhātuyo neva­vipāka­navi­pā­ka­dham­ma­dhammā. Pañca dhātuyo vipākā. Manodhātu siyā vipākā, siyā neva­vipāka­navi­pā­ka­dham­ma­dhammā. Dve dhātuyo siyā vipākā, siyā vipā­ka­dham­ma­dhammā, siyā neva­vipāka­navi­pā­ka­dham­ma­dhammā. (3)

Dasa dhātuyo upādin­nu­pādā­niyā. Saddadhātu anupā­dinnu­pādā­niyā. Pañca dhātuyo siyā upādin­nu­pādā­niyā, siyā anupā­dinnu­pādā­niyā. Dve dhātuyo siyā upādin­nu­pādā­niyā, siyā anupā­dinnu­pādā­niyā, siyā anupādin­na­anupā­dā­niyā. (4)

Soḷasa dhātuyo asaṃ­kiliṭ­ṭha­saṃki­lesikā. Dve dhātuyo siyā saṃ­kiliṭ­ṭha­saṃki­lesikā, siyā asaṃ­kiliṭ­ṭha­saṃki­lesikā, siyā asaṃ­kiliṭ­ṭha­asaṃ­ki­lesikā. (5)

Pannarasa dhātuyo avitak­ka­avi­cārā. Manodhātu savitak­ka­savi­cārā. Mano­viñ­ñā­ṇa­dhātu siyā savitak­ka­savi­cārā, siyā avitak­ka­vicāra­mattā, siyā avitak­ka­avi­cārā. Dhammadhātu siyā savitak­ka­savi­cārā, siyā avitak­ka­vicāra­mattā, siyā avitak­ka­avi­cārā, siyā na vattabbā—“savitak­ka­savi­cārā”tipi, “avitak­ka­vicāra­mattā”tipi, “avitak­ka­avi­cārā”tipi. (6)

Dasa dhātuyo na vattabbā—“pītisahagatā”tipi, “sukhasahagatā”tipi, “upekkhā­saha­gatā”tipi. Pañca dhātuyo upekkhā­saha­gatā. Kāya­viñ­ñā­ṇa­dhātu na pītisahagatā, siyā sukhasahagatā, na upekkhā­saha­gatā, siyā na vattabbā— “sukhasahagatā”ti. Dve dhātuyo siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhā­saha­gatā, siyā na vattabbā—“pītisahagatā”tipi, “sukhasahagatā”tipi, “upekkhā­saha­gatā”tipi. (7)

Soḷasa dhātuyo neva dassanena na bhāvanāya pahātabbā. Dve dhātuyo siyā dassanena pahātabbā, siyā bhāvanāya pahātabbā, siyā neva dassanena na bhāvanāya pahātabbā. (8)

Soḷasa dhātuyo neva dassanena na bhāvanāya pahātab­ba­hetukā. Dve dhātuyo siyā dassanena pahātab­ba­hetukā, siyā bhāvanāya pahātab­ba­hetukā, siyā neva dassanena na bhāvanāya pahātab­ba­hetukā. (9)

Soḷasa dhātuyo nevāca­yagāmi­nāpa­caya­gāmino. Dve dhātuyo siyā ācayagāmino, siyā apacayagāmino, siyā nevāca­yagāmi­nāpa­caya­gāmino. (10)

Soḷasa dhātuyo neva­sekkha­nā­sekkhā. Dve dhātuyo siyā sekkhā, siyā asekkhā, siyā neva­sekkha­nā­sekkhā. (11)

Soḷasa dhātuyo parittā. Dve dhātuyo siyā parittā, siyā mahaggatā, siyā appamāṇā. (12)

Dasa dhātuyo anārammaṇā. Cha dhātuyo parittārammaṇā. Dve dhātuyo siyā parittārammaṇā, siyā mahagga­tā­rammaṇā, siyā appa­māṇā­rammaṇā, siyā na vattabbā— “parittārammaṇā”tipi, “mahagga­tā­rammaṇā”tipi, “appa­māṇā­rammaṇā”tipi. (13)

Soḷasa dhātuyo majjhimā. Dve dhātuyo siyā hīnā, siyā majjhimā, siyā paṇītā. (14)

Soḷasa dhātuyo aniyatā. Dve dhātuyo siyā micchat­ta­niyatā, siyā sammattaniyatā, siyā aniyatā. (15)

Dasa dhātuyo anārammaṇā. Cha dhātuyo na vattabbā—“maggārammaṇā”tipi, “maggahetukā”tipi, “maggādhipatino”tipi. Dve dhātuyo siyā maggārammaṇā, siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā—“maggārammaṇā”tipi, “maggahetukā”tipi, “maggādhipatino”tipi. (16)

Dasa dhātuyo siyā uppannā, siyā uppādino, siyā na vattabbā—“anuppannā”ti. Saddadhātu siyā uppannā, siyā anuppannā, siyā na vattabbā—“uppādinī”ti. Cha dhātuyo siyā uppannā, siyā anuppannā, siyā uppādino. Dhammadhātu siyā uppannā, siyā anuppannā, siyā uppādinī, siyā na vattabbā—“uppannā”tipi, “anuppannā”tipi, “uppādinī”tipi. (17)

Sattarasa dhātuyo siyā atītā, siyā anāgatā, siyā paccuppannā. Dhammadhātu siyā atītā, siyā anāgatā, siyā paccuppannā, siyā na vattabbā—“atītā”tipi, “anāgatā”tipi, “paccuppannā”tipi. (18)

Dasa dhātuyo anārammaṇā. Cha dhātuyo ­pac­cup­pan­nā­rammaṇā. Dve dhātuyo siyā atītārammaṇā, siyā anāgatārammaṇā, siyā ­pac­cup­pan­nā­rammaṇā, siyā na vattabbā— “atītārammaṇā”tipi, “anāgatārammaṇā”tipi, “­pac­cup­pan­nā­rammaṇā”tipi. (19)

Siyā ajjhattā, siyā bahiddhā, siyā ajjhat­ta­bahid­dhā. (20)

Dasa dhātuyo anārammaṇā. Cha dhātuyo siyā ajjhat­tā­rammaṇā, siyā bahid­dhā­rammaṇā, siyā ajjhat­ta­bahid­dhā­rammaṇā. Dve dhātuyo siyā ajjhat­tā­rammaṇā, siyā bahid­dhā­rammaṇā, siyā ajjhat­ta­bahid­dhā­rammaṇā, siyā na vattabbā—“ajjhat­tā­rammaṇā”tipi, “bahid­dhā­rammaṇā”tipi, “ajjhat­ta­bahid­dhā­rammaṇā”tipi. (21)

Rūpadhātu sani­dassa­na­sappa­ṭi­ghā. Nava dhātuyo ani­dassa­na­ap­paṭi­ghā. Aṭṭha dhātuyo ani­dassa­na­ap­paṭi­ghā. (22)

3.2. 3.2 Duka

3.2.1. Hetugocchaka

Sattarasa dhātuyo na hetū. Dhammadhātu siyā hetu, siyā na hetu. Soḷasa dhātuyo ahetukā. Dve dhātuyo siyā sahetukā, siyā ahetukā. Soḷasa dhātuyo hetuvippayuttā. Dve dhātuyo siyā hetusampayuttā, siyā hetuvippayuttā. Soḷasa dhātuyo na vattabbā—“hetu ceva sahetukā cā”tipi, “sahetukā ceva na ca hetū”tipi. Mano­viñ­ñā­ṇa­dhātu na vattabbā—“hetu ceva sahetukā cā”ti, siyā sahetukā ceva na ca hetu, siyā na vattabbā—“sahetukā ceva na ca hetū”ti. Dhammadhātu siyā hetu ceva sahetukā ca, siyā sahetukā ceva na ca hetu, siyā na vattabbā—“hetu ceva sahetukā cā”tipi, “sahetukā ceva na ca hetū”tipi. Soḷasa dhātuyo na vattabbā—“hetū ceva hetusampayuttā cā”tipi, “hetusampayuttā ceva na ca hetū”tipi. Mano­viñ­ñā­ṇa­dhātu na vattabbā—“hetu ceva hetusampayuttā cā”ti, siyā hetusampayuttā ceva na ca hetu, siyā na vattabbā—“hetusampayuttā ceva na ca hetū”ti. Dhammadhātu siyā hetu ceva hetusampayuttā ca, siyā hetusampayuttā ceva na ca hetu, siyā na vattabbā—“hetu ceva hetusampayuttā cā”tipi, “hetusampayuttā ceva na ca hetū”tipi. Soḷasa dhātuyo na hetuahetukā. Mano­viñ­ñā­ṇa­dhātu siyā na hetusahetukā, siyā na hetuahetukā. Dhammadhātu siyā na hetusahetukā, siyā na hetuahetukā, siyā na vattabbā—“na hetusahetukā”tipi, “na hetuahetukā”tipi.

3.2.2. Cūḷantaraduka

Sattarasa dhātuyo sappaccayā. Dhammadhātu siyā sappaccayā, siyā appaccayā. Sattarasa dhātuyo saṅkhatā. Dhammadhātu siyā saṅkhatā, siyā asaṅkhatā. Rūpadhātu sanidassanā. Sattarasa dhātuyo anidassanā. Dasa dhātuyo sappaṭighā. Aṭṭha dhātuyo appaṭighā. Dasa dhātuyo rūpā. Satta dhātuyo arūpā. Dhammadhātu siyā rūpā, siyā arūpā. Soḷasa dhātuyo lokiyā. Dve dhātuyo siyā lokiyā, siyā lokuttarā; kenaci viññeyyā, kenaci na viññeyyā.

3.2.3. Āsavagocchaka

Sattarasa dhātuyo no āsavā. Dhammadhātu siyā āsavā, siyā no āsavā. Soḷasa dhātuyo sāsavā. Dve dhātuyo siyā sāsavā, siyā anāsavā. Soḷasa dhātuyo āsava­vippa­yuttā. Dve dhātuyo siyā āsava­sam­payuttā, siyā āsava­vippa­yuttā. Soḷasa dhātuyo na vattabbā—“āsavā ceva sāsavā cā”ti, sāsavā ceva no ca āsavā. Mano­viñ­ñā­ṇa­dhātu na vattabbā—“āsavo ceva sāsavā cā”ti, siyā sāsavā ceva no ca āsavo, siyā na vattabbā—“sāsavā ceva no ca āsavo”ti. Dhammadhātu siyā āsavo ceva sāsavā ca, siyā sāsavā ceva no ca āsavo, siyā na vattabbā—“āsavo ceva sāsavā cā”tipi, “sāsavā ceva no ca āsavo”tipi.

Soḷasa dhātuyo na vattabbā—“āsavā ceva āsava­sam­payuttā cā”tipi, “āsava­sam­payuttā ceva no ca āsavā”tipi. Mano­viñ­ñā­ṇa­dhātu na vattabbā—“āsavo ceva āsava­sam­payuttā cā”ti, siyā āsava­sam­payuttā ceva no ca āsavo, siyā na vattabbā—“āsava­sam­payuttā ceva no ca āsavo”ti. Dhammadhātu siyā āsavo ceva āsava­sam­payuttā ca, siyā āsava­sam­payuttā ceva no ca āsavo, siyā na vattabbā— “āsavo ceva āsava­sam­payuttā cā”tipi, “āsava­sam­payuttā ceva no ca āsavo”tipi. Soḷasa dhātuyo āsava­vippa­yutta­sāsavā. Dve dhātuyo siyā āsava­vippa­yutta­sāsavā, siyā āsava­vippa­yutta­a­nāsavā, siyā na vattabbā—“āsava­vippa­yutta­sāsavā”tipi, “āsava­vippa­yutta­a­nāsavā”tipi.

3.2.4. Saṃ­yoja­na­goc­chaka

Sattarasa dhātuyo no saṃyojanā. Dhammadhātu siyā saṃyojanaṃ, siyā no saṃyojanaṃ. Soḷasa dhātuyo saṃyojaniyā. Dve dhātuyo siyā saṃyojaniyā, siyā asaṃyojaniyā. Soḷasa dhātuyo saṃ­yoja­na­vippa­yuttā. Dve dhātuyo siyā saṃ­yoja­na­sam­payuttā, siyā saṃ­yoja­na­vippa­yuttā. Soḷasa dhātuyo na vattabbā— “saṃyojanā ceva saṃyojaniyā cā”ti, saṃyojaniyā ceva no ca saṃyojanā. Mano­viñ­ñā­ṇa­dhātu na vattabbā—“saṃyojanañceva saṃyojaniyā cā”ti, siyā saṃyojaniyā ceva no ca saṃyojanaṃ, siyā na vattabbā—“saṃyojaniyā ceva no ca saṃyojanan”ti. Dhammadhātu siyā saṃyojanañceva saṃyojaniyā ca, siyā saṃyojaniyā ceva no ca saṃyojanaṃ, siyā na vattabbā—“saṃyojanañceva saṃyojaniyā cā”tipi, “saṃyojaniyā ceva no ca saṃyojanan”tipi. Soḷasa dhātuyo na vattabbā— “saṃyojanā ceva saṃ­yoja­na­sam­payuttā cā”tipi, “saṃ­yoja­na­sam­payuttā ceva no ca saṃyojanā”tipi. Mano­viñ­ñā­ṇa­dhātu na vattabbā—“saṃyojanañceva saṃ­yoja­na­sam­payuttā cā”ti, siyā saṃ­yoja­na­sam­payuttā ceva no ca saṃyojanaṃ, siyā na vattabbā—“saṃ­yoja­na­sam­payuttā ceva no ca saṃyojanan”ti. Dhammadhātu siyā saṃyojanañceva saṃ­yoja­na­sam­payuttā ca, siyā saṃ­yoja­na­sam­payuttā ceva no ca saṃyojanaṃ, siyā na vattabbā—“saṃyojanañceva saṃ­yoja­na­sam­payuttā cā”tipi, “saṃ­yoja­na­sam­payuttā ceva no ca saṃyojanan”tipi. Soḷasa dhātuyo saṃ­yoja­na­vippa­yutta­saṃyo­janiyā. Dve dhātuyo siyā saṃ­yoja­na­vippa­yutta­saṃyo­janiyā, siyā saṃ­yoja­na­vippa­yutta­asaṃyo­janiyā, siyā na vattabbā—“saṃ­yoja­na­vippa­yutta­saṃyo­janiyā”tipi, “saṃ­yoja­na­vippa­yutta­asaṃyo­janiyā”tipi.

3.2.5. Ganthagocchaka

Sattarasa dhātuyo no ganthā. Dhammadhātu siyā gantho, siyā no gantho. Soḷasa dhātuyo ganthaniyā. Dve dhātuyo siyā ganthaniyā, siyā aganthaniyā. Soḷasa dhātuyo gantha­vippa­yuttā. Dve dhātuyo siyā gantha­sam­payuttā, siyā gantha­vippa­yuttā. Soḷasa dhātuyo na vattabbā—“ganthā ceva ganthaniyā cā”ti, ganthaniyā ceva no ca ganthā. Mano­viñ­ñā­ṇa­dhātu na vattabbā—“gantho ceva ganthaniyā cā”ti, siyā ganthaniyā ceva no ca gantho, siyā na vattabbā— “ganthaniyā ceva no ca gantho”ti. Dhammadhātu siyā gantho ceva ganthaniyā ca, siyā ganthaniyā ceva no ca gantho, siyā na vattabbā—“gantho ceva ganthaniyā cā”tipi, “ganthaniyā ceva no ca gantho”tipi. Soḷasa dhātuyo na vattabbā— “ganthā ceva gantha­sam­payuttā cā”tipi, “gantha­sam­payuttā ceva no ca ganthā”tipi. Mano­viñ­ñā­ṇa­dhātu na vattabbā—“gantho ceva gantha­sam­payuttā cā”ti, siyā gantha­sam­payuttā ceva no ca gantho, siyā na vattabbā— “gantha­sam­payuttā ceva no ca gantho”ti. Dhammadhātu siyā gantho ceva gantha­sam­payuttā ca, siyā gantha­sam­payuttā ceva no ca gantho, siyā na vattabbā—“gantho ceva gantha­sam­payuttā cā”tipi, “gantha­sam­payuttā ceva no ca gantho”tipi. Soḷasa dhātuyo gantha­vippa­yutta­gantha­niyā. Dve dhātuyo siyā gantha­vippa­yutta­gantha­niyā, siyā gantha­vippa­yutta­a­gantha­niyā, siyā na vattabbā—“gantha­vippa­yutta­gantha­niyā”tipi, “gantha­vippa­yutta­a­gantha­niyā”tipi.

3.3.2.6-- Ogha­yoga­nīvara­ṇa­goc­chaka

Sattarasa dhātuyo no oghā … pe … no yogā … pe … no nīvaraṇā. Dhammadhātu siyā nīvaraṇaṃ, siyā no nīvaraṇaṃ. Soḷasa dhātuyo nīvaraṇiyā. Dve dhātuyo siyā nīvaraṇiyā, siyā anīvaraṇiyā. Soḷasa dhātuyo nīvara­ṇa­vippa­yuttā. Dve dhātuyo siyā nīvara­ṇa­sam­payuttā, siyā nīvara­ṇa­vippa­yuttā. Soḷasa dhātuyo na vattabbā— “nīvaraṇā ceva nīvaraṇiyā cā”ti, nīvaraṇiyā ceva no ca nīvaraṇā. Mano­viñ­ñā­ṇa­dhātu na vattabbā—“nīvaraṇañceva nīvaraṇiyā cā”ti, siyā nīvaraṇiyā ceva no ca nīvaraṇaṃ, siyā na vattabbā—“nīvaraṇiyā ceva no ca nīvaraṇan”ti. Dhammadhātu siyā nīvaraṇañceva nīvaraṇiyā ca, siyā nīvaraṇiyā ceva no ca nīvaraṇaṃ, siyā na vattabbā—“nīvaraṇañceva nīvaraṇiyā cā”tipi, “nīvaraṇiyā ceva no ca nīvaraṇan”tipi. Soḷasa dhātuyo na vattabbā—“nīvaraṇā ceva nīvara­ṇa­sam­payuttā cā”tipi, “nīvara­ṇa­sam­payuttā ceva no ca nīvaraṇā”tipi. Mano­viñ­ñā­ṇa­dhātu na vattabbā—“nīvaraṇañceva nīvara­ṇa­sam­payuttā cā”ti, siyā nīvara­ṇa­sam­payuttā ceva no ca nīvaraṇaṃ, siyā na vattabbā—“nīvara­ṇa­sam­payuttā ceva no ca nīvaraṇan”ti. Dhammadhātu siyā nīvaraṇañceva nīvara­ṇa­sam­payuttā ca, siyā nīvara­ṇa­sam­payuttā ceva no ca nīvaraṇaṃ, siyā na vattabbā—“nīvaraṇañceva nīvara­ṇa­sam­payuttā cā”tipi, “nīvara­ṇa­sam­payuttā ceva no ca nīvaraṇan”tipi. Soḷasa dhātuyo nīvara­ṇa­vippa­yutta­nīvara­ṇiyā. Dve dhātuyo siyā nīvara­ṇa­vippa­yutta­nīvara­ṇiyā, siyā nīvara­ṇa­vippa­yutta­a­nīvara­ṇiyā, siyā na vattabbā—“nīvara­ṇa­vippa­yutta­nīvara­ṇiyā”tipi, “nīvara­ṇa­vippa­yutta­a­nīvara­ṇiyā”tipi.

3.2.9. Parāmā­sa­goc­chaka

Sattarasa dhātuyo no parāmāsā. Dhammadhātu siyā parāmāso, siyā no parāmāso. Soḷasa dhātuyo parāmaṭṭhā. Dve dhātuyo siyā parāmaṭṭhā, siyā aparāmaṭṭhā. Soḷasa dhātuyo parāmā­sa­vippa­yuttā. Mano­viñ­ñā­ṇa­dhātu siyā parāmā­sa­sam­payuttā, siyā parāmā­sa­vippa­yuttā. Dhammadhātu siyā parāmā­sa­sam­payuttā, siyā parāmā­sa­vippa­yuttā, siyā na vattabbā—“parāmā­sa­sam­payuttā”tipi, “parāmā­sa­vippa­yuttā”tipi. Soḷasa dhātuyo na vattabbā—“parāmāsā ceva parāmaṭṭhā cā”ti parāmaṭṭhā ceva no ca parāmāsā. Mano­viñ­ñā­ṇa­dhātu na vattabbā— “parāmāso ceva parāmaṭṭhā cā”ti, siyā parāmaṭṭhā ceva no ca parāmāso, siyā na vattabbā—“parāmaṭṭhā ceva no ca parāmāso”ti. Dhammadhātu siyā parāmāso ceva parāmaṭṭhā ca, siyā parāmaṭṭhā ceva no ca parāmāso, siyā na vattabbā— “parāmāso ceva parāmaṭṭhā cā”tipi, “parāmaṭṭhā ceva no ca parāmāso”tipi. Soḷasa dhātuyo parāmā­sa­vippa­yutta­parāmaṭ­ṭhā. Dve dhātuyo siyā parāmā­sa­vippa­yutta­parāmaṭ­ṭhā, siyā parāmā­sa­vippa­yutta­a­parāmaṭ­ṭhā, siyā na vattabbā—“parāmā­sa­vippa­yutta­parāmaṭ­ṭhā”tipi, “parāmā­sa­vippa­yutta­a­parāmaṭ­ṭhā”tipi.

3.2.10. Mahantaraduka

Dasa dhātuyo anārammaṇā. Satta dhātuyo sārammaṇā. Dhammadhātu siyā sārammaṇā, siyā anārammaṇā. Satta dhātuyo cittā. Ekādasa dhātuyo no cittā. Sattarasa dhātuyo acetasikā. Dhammadhātu siyā cetasikā, siyā acetasikā. Dasa dhātuyo citta­vippa­yuttā. Dhammadhātu siyā citta­sam­payuttā, siyā citta­vippa­yuttā. Satta dhātuyo na vattabbā—“cittena sampayuttā”tipi, “cittena vippayuttā”tipi. Dasa dhātuyo citta­visaṃ­saṭ­ṭhā. Dhammadhātu siyā cittasaṃsaṭṭhā, siyā citta­visaṃ­saṭ­ṭhā. Satta dhātuyo na vattabbā—“cittena saṃsaṭṭhā”tipi, “cittena visaṃsaṭṭhā”tipi.

Dvādasa dhātuyo no citta­sa­muṭṭhānā. Cha dhātuyo siyā citta­sa­muṭṭhānā, siyā no citta­sa­muṭṭhānā. Sattarasa dhātuyo no cittasahabhuno. Dhammadhātu siyā cittasahabhū, siyā no cittasahabhū. Sattarasa dhātuyo no cit­tānupa­rivat­tino. Dhammadhātu siyā cit­tānupa­rivattī, siyā no cit­tānupa­rivattī. Sattarasa dhātuyo no cit­ta­saṃsaṭ­ṭha­sa­muṭṭhānā. Dhammadhātu siyā cit­ta­saṃsaṭ­ṭha­sa­muṭṭhānā, siyā no cit­ta­saṃsaṭ­ṭha­sa­muṭṭhānā. Sattarasa dhātuyo no citta­saṃsaṭ­ṭha­sa­muṭṭhā­na­saha­bhuno. Dhammadhātu siyā citta­saṃsaṭ­ṭha­sa­muṭṭhā­na­saha­bhū, siyā no citta­saṃsaṭ­ṭha­sa­muṭṭhā­na­saha­bhū. Sattarasa dhātuyo no cit­ta­saṃsaṭ­ṭha­sa­muṭṭhā­nānupa­rivat­tino. Dhammadhātu siyā citta­saṃsaṭ­ṭha­sa­muṭṭhā­nā­nupari­vattī, siyā no citta­saṃsaṭ­ṭha­sa­muṭṭhā­nā­nupari­vattī.

Dvādasa dhātuyo ajjhattikā. Cha dhātuyo bāhirā.

Nava dhātuyo upādā. Aṭṭha dhātuyo no upādā. Dhammadhātu siyā upādā, siyā no upādā. Dasa dhātuyo upādinnā. Saddadhātu anupādinnā. Sattadhātuyo siyā upādinnā, siyā anupādinnā.

3.2.11. Upādā­na­goc­chaka

Sattarasa dhātuyo no upādānā. Dhammadhātu siyā upādānaṃ, siyā no upādānaṃ. Soḷasa dhātuyo upādāniyā. Dve dhātuyo siyā upādāniyā, siyā anupādāniyā. Soḷasa dhātuyo upādā­na­vippa­yuttā. Dve dhātuyo siyā upādā­na­sam­payuttā, siyā upādā­na­vippa­yuttā. Soḷasa dhātuyo na vattabbā—“upādānā ceva upādāniyā cā”ti, upādāniyā ceva no ca upādānā. Mano­viñ­ñā­ṇa­dhātu na vattabbā—“upādānañceva upādāniyā cā”ti, siyā upādāniyā ceva no ca upādānaṃ, siyā na vattabbā— “upādāniyā ceva no ca upādānan”ti. Dhammadhātu siyā upādānañceva upādāniyā ca, siyā upādāniyā ceva no ca upādānaṃ, siyā na vattabbā—“upādānañceva upādāniyā cā”tipi, “upādāniyā ceva no ca upādānan”tipi.

Soḷasa dhātuyo na vattabbā—“upādānā ceva upādā­na­sam­payuttā cā”tipi, “upādā­na­sam­payuttā ceva no ca upādānā”tipi. Mano­viñ­ñā­ṇa­dhātu na vattabbā— “upādānañceva upādā­na­sam­payuttā cā”ti, siyā upādā­na­sam­payuttā ceva no ca upādānaṃ, siyā na vattabbā—“upādā­na­sam­payuttā ceva no ca upādānan”ti. Dhammadhātu siyā upādānañceva upādā­na­sam­payuttā ca, siyā upādā­na­sam­payuttā ceva no ca upādānaṃ, siyā na vattabbā—“upādānañceva upādā­na­sam­payuttā cā”tipi, “upādā­na­sam­payuttā ceva no ca upādānan”tipi. Soḷasa dhātuyo upādā­na­vippa­yutta­u­pādā­niyā. Dve dhātuyo siyā upādā­na­vippa­yutta­u­pādā­niyā, siyā upādā­na­vippa­yutta­anupā­dā­niyā, siyā na vattabbā—“upādā­na­vippa­yutta­u­pādā­niyā”tipi, “upādā­na­vippa­yutta­anupā­dā­niyā”tipi.

3.2.12. Kilesagocchaka

Sattarasa dhātuyo no kilesā. Dhammadhātu siyā kilesā, siyā no kilesā. Soḷasa dhātuyo saṃkilesikā. Dve dhātuyo siyā saṃkilesikā, siyā asaṃkilesikā. Soḷasa dhātuyo asaṃkiliṭṭhā. Dve dhātuyo siyā saṃkiliṭṭhā, siyā asaṃkiliṭṭhā. Soḷasa dhātuyo kilesa­vippa­yuttā. Dve dhātuyo siyā kilesa­sam­payuttā, siyā kilesa­vippa­yuttā. Soḷasa dhātuyo na vattabbā—“kilesā ceva saṃkilesikā cā”ti, saṃkilesikā ceva no ca kilesā. Mano­viñ­ñā­ṇa­dhātu na vattabbā—“kileso ceva saṃkilesikā cā”ti, siyā saṃkilesikā ceva no ca kileso, siyā na vattabbā— “saṃkilesikā ceva no ca kileso”ti. Dhammadhātu siyā kileso ceva saṃkilesikā ca, siyā saṃkilesikā ceva no ca kileso, siyā na vattabbā—“kileso ceva saṃkilesikā cā”tipi, “saṃkilesikā ceva no ca kileso”tipi.

Soḷasa dhātuyo na vattabbā—“kilesā ceva saṃkiliṭṭhā cā”tipi, “saṃkiliṭṭhā ceva no ca kilesā”tipi. Mano­viñ­ñā­ṇa­dhātu na vattabbā—“kileso ceva saṃkiliṭṭhā cā”ti, siyā saṃkiliṭṭhā ceva no ca kileso, siyā na vattabbā—“saṃkiliṭṭhā ceva no ca kileso”ti. Dhammadhātu siyā kileso ceva saṃkiliṭṭhā ca, siyā saṃkiliṭṭhā ceva no ca kileso, siyā na vattabbā—“kileso ceva saṃkiliṭṭhā cā”tipi, “saṃkiliṭṭhā ceva no ca kileso”tipi. Soḷasa dhātuyo na vattabbā—“kilesā ceva kilesa­sam­payuttā cā”tipi, “kilesa­sam­payuttā ceva no ca kilesā”tipi. Mano­viñ­ñā­ṇa­dhātu na vattabbā—“kileso ceva kilesa­sam­payuttā cā”ti, siyā kilesa­sam­payuttā ceva no ca kileso, siyā na vattabbā—“kilesa­sam­payuttā ceva no ca kileso”ti. Dhammadhātu siyā kileso ceva kilesa­sam­payuttā ca, siyā kilesa­sam­payuttā ceva no ca kileso, siyā na vattabbā—“kileso ceva kilesa­sam­payuttā cā”tipi, “kilesa­sam­payuttā ceva no ca kileso”tipi. Soḷasa dhātuyo kilesa­vippa­yutta­saṃki­lesikā. Dve dhātuyo siyā kilesa­vippa­yutta­saṃki­lesikā, siyā kilesa­vippa­yutta­asaṃ­ki­lesikā, siyā na vattabbā—“kilesa­vippa­yutta­saṃki­lesikā”tipi, “kilesa­vippa­yutta­asaṃ­ki­lesikā”tipi.

3.2.13. Piṭṭhiduka

Soḷasa dhātuyo na dassanena pahātabbā. Dve dhātuyo siyā dassanena pahātabbā, siyā na dassanena pahātabbā. Soḷasa dhātuyo na bhāvanāya pahātabbā. Dve dhātuyo siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā. Soḷasa dhātuyo na dassanena pahātab­ba­hetukā. Dve dhātuyo siyā dassanena pahātab­ba­hetukā, siyā na dassanena pahātab­ba­hetukā. Soḷasa dhātuyo na bhāvanāya pahātab­ba­hetukā. Dve dhātuyo siyā bhāvanāya pahātab­ba­hetukā, siyā na bhāvanāya pahātab­ba­hetukā.

Pannarasa dhātuyo avitakkā. Manodhātu savitakkā. Dve dhātuyo siyā savitakkā, siyā avitakkā. Pannarasa dhātuyo avicārā. Manodhātu savicārā. Dve dhātuyo siyā savicārā, siyā avicārā. Soḷasa dhātuyo appītikā. Dve dhātuyo siyā sappītikā, siyā appītikā. Soḷasa dhātuyo na pītisahagatā. Dve dhātuyo siyā pītisahagatā, siyā na pītisahagatā. Pannarasa dhātuyo na sukhasahagatā. Tisso dhātuyo siyā sukhasahagatā, siyā na sukhasahagatā. Ekādasa dhātuyo na upekkhā­saha­gatā. Pañca dhātuyo upekkhā­saha­gatā. Dve dhātuyo siyā upekkhā­saha­gatā, siyā na upekkhā­saha­gatā.

Soḷasa dhātuyo kāmāvacarā. Dve dhātuyo siyā kāmāvacarā, siyā na kāmāvacarā. Soḷasa dhātuyo na rūpāvacarā. Dve dhātuyo siyā rūpāvacarā, siyā na rūpāvacarā. Soḷasa dhātuyo na arūpāvacarā. Dve dhātuyo siyā arūpāvacarā, siyā na arūpāvacarā. Soḷasa dhātuyo pariyāpannā. Dve dhātuyo siyā pariyāpannā, siyā apariyāpannā. Soḷasa dhātuyo aniyyānikā. Dve dhātuyo siyā niyyānikā, siyā aniyyānikā. Soḷasa dhātuyo aniyatā. Dve dhātuyo siyā niyatā, siyā aniyatā. Soḷasa dhātuyo sauttarā. Dve dhātuyo siyā sauttarā, siyā anuttarā. Soḷasa dhātuyo araṇā. Dve dhātuyo siyā saraṇā, siyā araṇāti. (13)

Pañhāpucchakaṃ.

Dhātuvibhaṅgo niṭṭhito.