Vibhaṅga

Paṭic­ca­samup­pāda­vibhaṅga

1. Suttan­ta­bhājanīya

Avijjāpaccayā saṅkhārā, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarū­papaccayā saḷāyatanaṃ, saḷāya­tana­pac­cayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ soka­pari­deva­duk­kha­do­manas­supāyāsā sambhavanti. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, duk­kha­nirodha­gāminiyā paṭipadāya aññāṇaṃ—ayaṃ vuccati “avijjā”.

Tattha katame avijjāpaccayā saṅkhārā? Puññā­bhi­saṅ­khāro, apuññā­bhi­saṅ­khāro, āneñjā­bhi­saṅ­khāro, kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro.

Tattha katamo puññā­bhi­saṅ­khāro? Kusalā cetanā kāmāvacarā rūpāvacarā dānamayā sīlamayā bhāvanāmayā—ayaṃ vuccati “puññā­bhi­saṅ­khāro”.

Tattha katamo apuññā­bhi­saṅ­khāro? Akusalā cetanā kāmāvacarā—ayaṃ vuccati “apuññā­bhi­saṅ­khāro”.

Tattha katamo āneñjā­bhi­saṅ­khāro? Kusalā cetanā arūpāvacarā—ayaṃ vuccati “āneñjā­bhi­saṅ­khāro”.

Tattha katamo kāyasaṅkhāro? Kāyasañcetanā kāyasaṅkhāro, vacīsañcetanā vacīsaṅkhāro, manosañcetanā cittasaṅkhāro. Ime vuccanti “avijjāpaccayā saṅkhārā”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ? Cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cattāro mahābhūtā, catunnañca mahābhūtānaṃ upādāyarūpaṃ—idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ”.

Tattha katamaṃ nāmarū­papaccayā saḷāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ—idaṃ vuccati “nāmarū­papaccayā saḷāyatanaṃ”.

Tattha katamo saḷāya­tana­pac­cayā phasso? Cak­khu­samphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso—ayaṃ vuccati “saḷāya­tana­pac­cayā phasso”.

Tattha katamā phassapaccayā vedanā? Cak­khu­samphas­sajā vedanā, sota­samphas­sajā vedanā, ghāna­samphas­sajā vedanā, jivhā­samphas­sajā vedanā, kāya­samphas­sajā vedanā, mano­samphas­sajā vedanā—ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamā vedanāpaccayā taṇhā? Rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, ­phoṭṭhab­ba­taṇhā, dhammataṇhā—ayaṃ vuccati “vedanāpaccayā taṇhā”.

Tattha katamaṃ taṇhāpaccayā upādānaṃ? Kāmupādānaṃ, diṭṭhupādānaṃ, sīlab­ba­tu­pādā­naṃ, attavā­du­pādā­naṃ—idaṃ vuccati “taṇhāpaccayā upādānaṃ”.

Tattha katamo upādānapaccayā bhavo? Bhavo duvidhena—atthi kammabhavo, atthi upapattibhavo. Tattha katamo kammabhavo? Puññā­bhi­saṅ­khāro, apuññā­bhi­saṅ­khāro, āneñjā­bhi­saṅ­khāro—ayaṃ vuccati “kammabhavo”. Sabbampi bhava­gāmikam­maṃ kammabhavo.

Tattha katamo upapattibhavo? Kāmabhavo, rūpabhavo, arūpabhavo, saññābhavo, asaññābhavo, neva­saññā­nā­saññā­bhavo, ekavokārabhavo, catuvo­kāra­bhavo, pañca­vo­kāra­bhavo—ayaṃ vuccati “upapattibhavo”. Ayaṃ vuccati “upādānapaccayā bhavo”.

Tattha katamā bhavapaccayā jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti, khandhānaṃ pātubhāvo, āyatanānaṃ paṭilābho—ayaṃ vuccati “bhavapaccayā jāti”.

Tattha katamaṃ jātipaccayā jarāmaraṇaṃ? Atthi jarā, atthi maraṇaṃ. Tattha katamā jarā? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko—ayaṃ vuccati “jarā”.

Tattha katamaṃ maraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvi­tin­driyas­supac­chedo—idaṃ vuccati “maraṇaṃ”. Iti ayañca jarā, idañca maraṇaṃ. Idaṃ vuccati “jātipaccayā jarāmaraṇaṃ”.

Tattha katamo soko? Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhib­yasa­nena vā phuṭṭhassa, aññata­rañ­ñata­rena byasanena samannāgatassa, aññata­rañ­ñata­rena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko cetaso parijjhāyanā domanassaṃ sokasallaṃ—ayaṃ vuccati “soko”.

Tattha katamo paridevo? Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhib­yasa­nena vā phuṭṭhassa, aññata­rañ­ñata­rena byasanena samannāgatassa, aññata­rañ­ñata­rena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappanā lālappitattaṃ—ayaṃ vuccati “paridevo”.

Tattha katamaṃ dukkhaṃ? Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāya­samphas­sa­jaṃ asātaṃ dukkhaṃ vedayitaṃ kāya­samphas­sajā asātā dukkhā vedanā—idaṃ vuccati “dukkhaṃ”.

Tattha katamaṃ domanassaṃ? Yaṃ cetasikaṃ asātaṃ, cetasikaṃ dukkhaṃ, ceto­samphas­sa­jaṃ asātaṃ dukkhaṃ vedayitaṃ, ceto­samphas­sajā asātā dukkhā vedanā—idaṃ vuccati “domanassaṃ”.

Tattha katamo upāyāso? Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhib­yasa­nena vā phuṭṭhassa, aññata­rañ­ñata­rena byasanena samannāgatassa, aññata­rañ­ñata­rena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ—ayaṃ vuccati “upāyāso”.

Evametassa kevalassa duk­khak­khan­dhassa samudayo hotīti, evametassa kevalassa duk­khak­khan­dhassa saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

Suttan­ta­bhājanī­yaṃ.

2. 2 Abhi­dham­ma­bhājanīya

2.1. Paccayacatukka

Avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. (1:1)

Avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. (2:2)

Avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarū­papaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. (3:3)

Avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarū­papaccayā saḷāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. (4:4)

Pac­ca­ya­catuk­kaṃ.

2.2. Hetucatukka

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­hetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ, chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­hetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. (1:5)

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­hetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā phasso nāmahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. (2:6)

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­hetukaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ, nāmarū­papaccayā chaṭṭhāyatanaṃ nāmarū­pa­hetu­kaṃ, chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­hetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. (3:7)

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­hetukaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ, nāmarū­papaccayā saḷāyatanaṃ nāmarū­pa­hetu­kaṃ, chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­hetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. (4:8)

Hetucatukkaṃ.

2.3. Sam­payut­ta­catukka

Avijjāpaccayā saṅkhāro avijjā­sam­payutto, saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­sam­payut­taṃ, viññāṇapaccayā nāmaṃ viñ­ñā­ṇasam­payut­taṃ, nāmapaccayā chaṭṭhāyatanaṃ nāma­sam­payut­taṃ, chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­sam­payutto, phassapaccayā vedanā ­phassasam­payuttā, vedanāpaccayā taṇhā vedanā­sam­payuttā, taṇhāpaccayā upādānaṃ taṇhā­sam­payut­taṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. (1:9)

Avijjāpaccayā saṅkhāro avijjā­sam­payutto, saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­sam­payut­taṃ, viññāṇapaccayā nāmaṃ viñ­ñā­ṇasam­payut­taṃ, nāmapaccayā phasso nāmasampayutto, phassapaccayā vedanā ­phassasam­payuttā, vedanāpaccayā taṇhā vedanā­sam­payuttā, taṇhāpaccayā upādānaṃ taṇhā­sam­payut­taṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. (2:10)

Avijjāpaccayā saṅkhāro avijjā­sam­payutto, saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­sam­payut­taṃ, viññāṇapaccayā nāmarūpaṃ viñ­ñā­ṇasam­payut­taṃ nāmaṃ, nāmarū­papaccayā chaṭṭhāyatanaṃ nāmarū­pa­sam­payut­taṃ, chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­sam­payutto, phassapaccayā vedanā ­phassasam­payuttā, vedanāpaccayā taṇhā vedanā­sam­payuttā, taṇhāpaccayā upādānaṃ taṇhā­sam­payut­taṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. (3:11)

Avijjāpaccayā saṅkhāro avijjā­sam­payutto, saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­sam­payut­taṃ, viññāṇapaccayā nāmarūpaṃ viñ­ñā­ṇasam­payut­taṃ nāmaṃ, nāmarū­papaccayā saḷāyatanaṃ nāma­sam­payut­taṃ chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­sam­payutto, phassapaccayā vedanā ­phassasam­payuttā, vedanāpaccayā taṇhā vedanā­sam­payuttā, taṇhāpaccayā upādānaṃ taṇhā­sam­payut­taṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. (4:12)

Sam­payut­ta­catuk­kaṃ.

2.4. Añña­mañña­catukka

Avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­ca­yāpi avijjā; saṅ­khā­ra­pac­cayā viññāṇaṃ, viñ­ñā­ṇa­pac­ca­yāpi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayāpi viññāṇaṃ; nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yatana­pac­ca­yāpi nāmaṃ; chaṭ­ṭhā­yata­napaccayā phasso, phassa­pac­ca­yāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanā­pac­ca­yāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādā­na­pac­ca­yāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. (1:13)

Avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­ca­yāpi avijjā; saṅ­khā­ra­pac­cayā viññāṇaṃ, viñ­ñā­ṇa­pac­ca­yāpi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayāpi viññāṇaṃ; nāmapaccayā phasso, phassa­pac­ca­yāpi nāmaṃ; phassapaccayā vedanā, vedanā­pac­ca­yāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādā­na­pac­ca­yāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. (2:14)

Avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­ca­yāpi avijjā; saṅ­khā­ra­pac­cayā viññāṇaṃ, viñ­ñā­ṇa­pac­ca­yāpi saṅkhāro; viññāṇapaccayā nāmarūpaṃ, nāmarū­pa­pac­ca­yāpi viññāṇaṃ; nāmarū­papaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yatana­pac­ca­yāpi nāmarūpaṃ; chaṭ­ṭhā­yata­napaccayā phasso, phassa­pac­ca­yāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanā­pac­ca­yāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādā­na­pac­ca­yāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. (3:15)

Avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­ca­yāpi avijjā; saṅ­khā­ra­pac­cayā viññāṇaṃ, viñ­ñā­ṇa­pac­ca­yāpi saṅkhāro; viññāṇapaccayā nāmarūpaṃ, nāmarū­pa­pac­ca­yāpi viññāṇaṃ; nāmarū­papaccayā saḷāyatanaṃ, chaṭ­ṭhā­yatana­pac­ca­yāpi nāmarūpaṃ; chaṭ­ṭhā­yata­napaccayā phasso, phassa­pac­ca­yāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanā­pac­ca­yāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādā­na­pac­ca­yāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. (4:16)

Añña­mañña­catuk­kaṃ.

2.4.1. Mātikā

Saṅ­khā­ra­pac­cayā avijjā … pe … viññāṇapaccayā avijjā … pe … nāmapaccayā avijjā … pe … chaṭ­ṭhā­yata­napaccayā avijjā … pe … phassapaccayā avijjā … pe … vedanāpaccayā avijjā … pe … taṇhāpaccayā avijjā … pe … upādānapaccayā avijjā … pe … avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Mātikā.

2.5.1. Akusalacitta

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanas­sa­saha­gataṃ diṭṭhi­gata­sam­payut­taṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā ­phoṭṭhab­bā­rammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññā­ṇak­khan­dho tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “viññāṇapaccayā nāmaṃ”.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññā­ṇak­khan­dho tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “nāmapaccayā chaṭṭhāyatanaṃ”.

Tattha katamo chaṭ­ṭhā­yata­napaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ—ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto­samphas­sa­jaṃ sātaṃ sukhaṃ vedayitaṃ ceto­samphas­sajā sātā sukhā vedanā— ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamā vedanāpaccayā taṇhā? Yo rāgo sārāgo anunayo anurodho nandī nandirāgo cittassa sārāgo—ayaṃ vuccati “vedanāpaccayā taṇhā”.

Tattha katamaṃ taṇhāpaccayā upādānaṃ? Yā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhi­visū­kāyikaṃ diṭṭhi­vip­phan­di­taṃ diṭṭhi­saṃ­yoja­naṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipari­yāsag­gāho—idaṃ vuccati “taṇhāpaccayā upādānaṃ”.

Tattha katamo upādānapaccayā bhavo? Ṭhapetvā upādānaṃ, vedanākkhandho saññākkhandho saṅ­khā­rak­khan­dho viññā­ṇak­khan­dho—ayaṃ vuccati “upādānapaccayā bhavo”.

Tattha katamā bhavapaccayā jāti? Yā tesaṃ tesaṃ dhammānaṃ jāti sañjāti nibbatti abhinibbatti pātubhāvo—ayaṃ vuccati “bhavapaccayā jāti”.

Tattha katamaṃ jātipaccayā jarāmaraṇaṃ? Atthi jarā, atthi maraṇaṃ. Tattha katamā jarā? Yā tesaṃ tesaṃ dhammānaṃ jarā jīraṇatā āyuno saṃhāni—ayaṃ vuccati “jarā”. Tattha katamaṃ maraṇaṃ? Yo tesaṃ tesaṃ dhammānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ—idaṃ vuccati “maraṇaṃ”. Iti ayañca jarā, idañca maraṇaṃ. Idaṃ vuccati “jātipaccayā jarāmaraṇaṃ”.

Evametassa kevalassa duk­khak­khan­dhassa samudayo hotīti. Evametassa kevalassa duk­khak­khan­dhassa saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti. (1:1)

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “viññāṇapaccayā nāmaṃ”.

Nāmapaccayā phassoti. Tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅ­khā­rak­khan­dho viññā­ṇak­khan­dho—idaṃ vuccati “nāmaṃ”.

Tattha katamo nāmapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ— ayaṃ vuccati “nāmapaccayā phasso” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti. (2:2)

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarū­papaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? ­Cak­khā­ya­tanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ citta­sa­muṭṭhā­naṃ—idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ”.

Nāmarū­papaccayā chaṭ­ṭhāyata­nanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya mano­viñ­ñā­ṇa­dhātu vattati—idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.

Tattha katamaṃ nāmarū­papaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “nāmarū­papaccayā chaṭṭhāyatanaṃ”.

Tattha katamo chaṭ­ṭhā­yata­napaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ—ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti. (3:3)

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarū­papaccayā saḷāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? ­Cak­khā­ya­tanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ citta­sa­muṭṭhā­naṃ—idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ”.

Nāmarū­papaccayā saḷāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, yañca rūpaṃ nissāya mano­viñ­ñā­ṇa­dhātu vattati—idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.

Tattha katamaṃ nāmarū­papaccayā saḷāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ—idaṃ vuccati “nāmarū­papaccayā saḷāyatanaṃ”.

Tattha katamo chaṭ­ṭhā­yata­napaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ—ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti. (4:4)

Pac­ca­ya­catuk­kaṃ.

2.6. Hetucatukka

Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­hetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ, chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­hetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ—ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjāhetuko”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­hetukaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­hetukaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “viññāṇapaccayā nāmaṃ viññāṇahetukaṃ”.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ”.

Tattha katamo chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­hetuko? Yo phasso phusanā samphusanā samphusitattaṃ—ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­hetuko”.

Tattha katamā phassapaccayā vedanā phassahetukā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto­samphas­sa­jaṃ sātaṃ sukhaṃ vedayitaṃ ceto­samphas­sajā sātā sukhā vedanā—ayaṃ vuccati “phassapaccayā vedanā phassahetukā”.

Tattha katamā vedanāpaccayā taṇhā vedanāhetukā? Yo rāgo sārāgo … pe … cittassa sārāgo—ayaṃ vuccati “vedanāpaccayā taṇhā vedanāhetukā”.

Tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhāhetukaṃ? Yā diṭṭhi diṭṭhigataṃ … pe … titthāyatanaṃ vipari­yāsag­gāho—idaṃ vuccati “taṇhāpaccayā upādānaṃ taṇhāhetukaṃ” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti. (1:5)

Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­hetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā phasso nāmahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ—ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjāhetuko”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­hetukaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­hetukaṃ.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “viññāṇapaccayā nāmaṃ viññāṇahetukaṃ”.

Nāmapaccayā phasso nāmahetukoti. Tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅ­khā­rak­khan­dho viññā­ṇak­khan­dho—idaṃ vuccati “nāmaṃ”.

Tattha katamo nāmapaccayā phasso nāmahetuko? Yo phasso phusanā samphusanā samphusitattaṃ—ayaṃ vuccati “nāmapaccayā phasso nāmahetuko” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti. (2:6)

Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­hetukaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ, nāmarū­papaccayā chaṭṭhāyatanaṃ nāmarū­pa­hetu­kaṃ, chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­hetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ—ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjāhetuko”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­hetukaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­hetukaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho— idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? ­Cak­khā­ya­tanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ citta­sa­muṭṭhā­naṃ—idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ”.

Nāmarū­papaccayā chaṭṭhāyatanaṃ nāmarū­pa­hetu­kanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya mano­viñ­ñā­ṇa­dhātu vattati—idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.

Tattha katamaṃ nāmarū­papaccayā chaṭṭhāyatanaṃ nāmarū­pa­hetu­kaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “nāmarū­papaccayā chaṭṭhāyatanaṃ nāmarū­pa­hetu­kaṃ”.

Tattha katamo chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­hetuko? Yo phasso phusanā samphusanā samphusitattaṃ—ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­hetuko” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti. (3:7)

Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­hetukaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ, nāmarū­papaccayā saḷāyatanaṃ nāmarū­pa­hetu­kaṃ, chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­hetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ—ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjāhetuko”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­hetukaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­hetukaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho— idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? ­Cak­khā­ya­tanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ citta­sa­muṭṭhā­naṃ—idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ”.

Nāmarū­papaccayā saḷāyatanaṃ nāmarū­pa­hetu­kanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, yañca rūpaṃ nissāya mano­viñ­ñā­ṇa­dhātu vattati—idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.

Tattha katamaṃ nāmarū­papaccayā saḷāyatanaṃ nāmarū­pa­hetu­kaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ—idaṃ vuccati “nāmarū­papaccayā saḷāyatanaṃ nāmarū­pa­hetu­kaṃ”.

Tattha katamo chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­hetuko? Yo phasso phusanā samphusanā samphusitattaṃ—ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­hetuko”.

Tattha katamā phassapaccayā vedanā phassahetukā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto­samphas­sa­jaṃ sātaṃ sukhaṃ vedayitaṃ ceto­samphas­sajā sātā sukhā vedanā—ayaṃ vuccati “phassapaccayā vedanā phassahetukā”.

Tattha katamā vedanāpaccayā taṇhā vedanāhetukā? Yo rāgo sārāgo … pe … cittassa sārāgo—ayaṃ vuccati “vedanāpaccayā taṇhā vedanāhetukā”.

Tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhāhetukaṃ? Yā diṭṭhi diṭṭhigataṃ … pe … titthāyatanaṃ vipari­yāsag­gāho—idaṃ vuccati “taṇhāpaccayā upādānaṃ taṇhāhetukaṃ” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti. (4:8)

Hetucatukkaṃ.

2.7. Sam­payut­ta­catukka

Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjā­sam­payutto, saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­sam­payut­taṃ, viññāṇapaccayā nāmaṃ viñ­ñā­ṇasam­payut­taṃ, nāmapaccayā chaṭṭhāyatanaṃ nāma­sam­payut­taṃ, chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­sam­payutto, phassapaccayā vedanā ­phassasam­payuttā, vedanāpaccayā taṇhā vedanā­sam­payuttā, taṇhāpaccayā upādānaṃ taṇhā­sam­payut­taṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjā­sam­payutto? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ—ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjā­sam­payutto”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­sam­payut­taṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­sam­payut­taṃ”.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viñ­ñā­ṇasam­payut­taṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “viññāṇapaccayā nāmaṃ viñ­ñā­ṇasam­payut­taṃ”.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ … pe … nāma­sam­payut­taṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “nāmapaccayā chaṭṭhāyatanaṃ nāma­sam­payut­taṃ”.

Tattha katamo chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­sam­payutto? Yo phasso phusanā samphusanā samphusitattaṃ—ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­sam­payutto”.

Tattha katamā phassapaccayā vedanā ­phassasam­payuttā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto­samphas­sa­jaṃ sātaṃ sukhaṃ vedayitaṃ ceto­samphas­sajā sātā sukhā vedanā—ayaṃ vuccati “phassapaccayā vedanā ­phassasam­payuttā”.

Tattha katamā vedanāpaccayā taṇhā vedanā­sam­payuttā? Yo rāgo sārāgo … pe … cittassa sārāgo—ayaṃ vuccati “vedanāpaccayā taṇhā vedanā­sam­payuttā”.

Tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhā­sam­payut­taṃ? Yā diṭṭhi diṭṭhigataṃ … pe … titthāyatanaṃ vipari­yāsag­gāho—idaṃ vuccati “taṇhāpaccayā upādānaṃ taṇhā­sam­payut­taṃ” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti. (1:9)

Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjā­sam­payutto, saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­sam­payut­taṃ, viññāṇapaccayā nāmaṃ viñ­ñā­ṇasam­payut­taṃ, nāmapaccayā phasso nāmasampayutto, phassapaccayā vedanā ­phassasam­payuttā, vedanāpaccayā taṇhā vedanā­sam­payuttā, taṇhāpaccayā upādānaṃ taṇhā­sam­payut­taṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjā­sam­payutto? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ—ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjā­sam­payutto”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­sam­payut­taṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­sam­payut­taṃ”.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viñ­ñā­ṇasam­payut­taṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “viññāṇapaccayā nāmaṃ viñ­ñā­ṇasam­payut­taṃ”.

Nāmapaccayā phasso nāmasam­payut­toti. Tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅ­khā­rak­khan­dho viññā­ṇak­khan­dho—idaṃ vuccati “nāmaṃ”.

Tattha katamo nāmapaccayā phasso nāmasampayutto? Yo phasso phusanā samphusanā samphusitattaṃ—ayaṃ vuccati “nāmapaccayā phasso nāmasampayutto” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti. (2:10)

Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjā­sam­payutto, saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­sam­payut­taṃ, viññāṇapaccayā nāmarūpaṃ viñ­ñā­ṇasam­payut­taṃ nāmaṃ, nāmarū­papaccayā chaṭṭhāyatanaṃ nāma­sam­payut­taṃ, chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­sam­payutto, phassapaccayā vedanā ­phassasam­payuttā, vedanāpaccayā taṇhā vedanā­sam­payuttā, taṇhāpaccayā upādānaṃ taṇhā­sam­payut­taṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjā­sam­payutto? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ—ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjā­sam­payutto”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­sam­payut­taṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­sam­payut­taṃ”.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viñ­ñā­ṇasam­payut­taṃ nāmaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? ­Cak­khā­ya­tanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ citta­sa­muṭṭhā­naṃ—idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ viñ­ñā­ṇasam­payut­taṃ nāmaṃ”.

Nāmarū­papaccayā chaṭṭhāyatanaṃ nāma­sam­payut­tanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya mano­viñ­ñā­ṇa­dhātu vattati—idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.

Tattha katamaṃ nāmarū­papaccayā chaṭṭhāyatanaṃ nāma­sam­payut­taṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “nāmarū­papaccayā chaṭṭhāyatanaṃ nāma­sam­payut­taṃ”.

Tattha katamo chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­sam­payutto? Yo phasso phusanā samphusanā samphusitattaṃ—ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­sam­payutto” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti. (3:11)

Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjā­sam­payutto, saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­sam­payut­taṃ, viññāṇapaccayā nāmarūpaṃ viñ­ñā­ṇasam­payut­taṃ nāmaṃ, nāmarū­papaccayā saḷāyatanaṃ nāma­sam­payut­taṃ chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­sam­payutto, phassapaccayā vedanā ­phassasam­payuttā, vedanāpaccayā taṇhā vedanā­sam­payuttā, taṇhāpaccayā upādānaṃ taṇhā­sam­payut­taṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjā­sam­payutto? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ—ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjā­sam­payutto”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­sam­payut­taṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­sam­payut­taṃ”.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viñ­ñā­ṇasam­payut­taṃ nāmaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? ­Cak­khā­ya­tanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ citta­sa­muṭṭhā­naṃ—idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ viñ­ñā­ṇasam­payut­taṃ nāmaṃ”.

Nāmarū­papaccayā saḷāyatanaṃ nāma­sam­payut­taṃ chaṭ­ṭhāyata­nanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, yañca rūpaṃ nissāya mano­viñ­ñā­ṇa­dhātu vattati—idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.

Tattha katamaṃ nāmarū­papaccayā saḷāyatanaṃ nāma­sam­payut­taṃ chaṭṭhāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ—idaṃ vuccati “nāmarū­papaccayā saḷāyatanaṃ nāma­sam­payut­taṃ chaṭṭhāyatanaṃ”.

Tattha katamo chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­sam­payutto? Yo phasso phusanā samphusanā samphusitattaṃ—ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­sam­payutto” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti. (4:12)

Sam­payut­ta­catuk­kaṃ.

2.8. Añña­mañña­catukka

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­ca­yāpi avijjā; saṅ­khā­ra­pac­cayā viññāṇaṃ, viñ­ñā­ṇa­pac­ca­yāpi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayāpi viññāṇaṃ; nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yatana­pac­ca­yāpi nāmaṃ; chaṭ­ṭhā­yata­napaccayā phasso, phassa­pac­ca­yāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanā­pac­ca­yāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādā­na­pac­ca­yāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamā saṅ­khā­ra­pac­ca­yāpi avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “saṅ­khā­ra­pac­ca­yāpi avijjā”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ”.

Tattha katamo viñ­ñā­ṇa­pac­ca­yāpi saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati “viñ­ñā­ṇa­pac­ca­yāpi saṅkhāro”.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “viññāṇapaccayā nāmaṃ”.

Tattha katamaṃ nāmapaccayāpi viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “nāmapaccayāpi viññāṇaṃ”.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “nāmapaccayā chaṭṭhāyatanaṃ”.

Tattha katamaṃ chaṭ­ṭhā­yatana­pac­ca­yāpi nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “chaṭ­ṭhā­yatana­pac­ca­yāpi nāmaṃ”.

Tattha katamo chaṭ­ṭhā­yata­napaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ—ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso”.

Tattha katamaṃ phassa­pac­ca­yāpi chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “phassa­pac­ca­yāpi chaṭṭhāyatanaṃ”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto­samphas­sa­jaṃ sātaṃ sukhaṃ vedayitaṃ ceto­samphas­sajā sātā sukhā vedanā— ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanā­pac­ca­yāpi phasso? Yo phasso phusanā samphusanā samphusitattaṃ—ayaṃ vuccati “vedanā­pac­ca­yāpi phasso”.

Tattha katamā vedanāpaccayā taṇhā? Yo rāgo sārāgo … pe … cittassa sārāgo—ayaṃ vuccati “vedanāpaccayā taṇhā”.

Tattha katamā taṇhāpaccayāpi vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto­samphas­sa­jaṃ sātaṃ sukhaṃ vedayitaṃ ceto­samphas­sajā sātā sukhā vedanā— ayaṃ vuccati “taṇhāpaccayāpi vedanā”.

Tattha katamaṃ taṇhāpaccayā upādānaṃ? Yā diṭṭhi diṭṭhigataṃ … pe … titthāyatanaṃ vipari­yāsag­gāho—idaṃ vuccati “taṇhāpaccayā upādānaṃ”.

Tattha katamā upādā­na­pac­ca­yāpi taṇhā? Yo rāgo … pe … cittassa sārāgo—ayaṃ vuccati “upādā­na­pac­ca­yāpi taṇhā”.

Tattha katamo upādānapaccayā bhavo? Ṭhapetvā upādānaṃ, vedanākkhandho saññākkhandho saṅ­khā­rak­khan­dho viññā­ṇak­khan­dho—ayaṃ vuccati “upādānapaccayā bhavo”.

Tattha katamā bhavapaccayā jāti? Yā tesaṃ tesaṃ dhammānaṃ jāti sañjāti nibbatti abhinibbatti pātubhāvo—ayaṃ vuccati “bhavapaccayā jāti”.

Tattha katamaṃ jātipaccayā jarāmaraṇaṃ? Atthi jarā, atthi maraṇaṃ. Tattha katamā jarā? Yā tesaṃ tesaṃ dhammānaṃ jarā jīraṇatā āyuno saṃhāni—ayaṃ vuccati “jarā”. Tattha katamaṃ maraṇaṃ? Yo tesaṃ tesaṃ dhammānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ—idaṃ vuccati “maraṇaṃ”. Iti ayañca jarā, idañca maraṇaṃ. Idaṃ vuccati “jātipaccayā jarāmaraṇaṃ”.

Evametassa kevalassa duk­khak­khan­dhassa samudayo hotīti. Evametassa kevalassa duk­khak­khan­dhassa saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti. (1:13)

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­ca­yāpi avijjā; saṅ­khā­ra­pac­cayā viññāṇaṃ, viñ­ñā­ṇa­pac­ca­yāpi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayāpi viññāṇaṃ; nāmapaccayā phasso, phassa­pac­ca­yāpi nāmaṃ; phassapaccayā vedanā, vedanā­pac­ca­yāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādā­na­pac­ca­yāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamā saṅ­khā­ra­pac­ca­yāpi avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “saṅ­khā­ra­pac­ca­yāpi avijjā”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ”.

Tattha katamo viñ­ñā­ṇa­pac­ca­yāpi saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati “viñ­ñā­ṇa­pac­ca­yāpi saṅkhāro”.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “viññāṇapaccayā nāmaṃ”.

Tattha katamaṃ nāmapaccayāpi viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “nāmapaccayāpi viññāṇaṃ”.

Nāmapaccayā phassoti. Tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅ­khā­rak­khan­dho viññā­ṇak­khan­dho—idaṃ vuccati “nāmaṃ”.

Tattha katamo nāmapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ— ayaṃ vuccati “nāmapaccayā phasso”.

Tattha katamaṃ phassa­pac­ca­yāpi nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho, viññā­ṇak­khan­dho—idaṃ vuccati “phassa­pac­ca­yāpi nāmaṃ” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti. (2:14)

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­ca­yāpi avijjā; saṅ­khā­ra­pac­cayā viññāṇaṃ, viñ­ñā­ṇa­pac­ca­yāpi saṅkhāro; viññāṇapaccayā nāmarūpaṃ, nāmarū­pa­pac­ca­yāpi viññāṇaṃ; nāmarū­papaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yatana­pac­ca­yāpi nāmarūpaṃ; chaṭ­ṭhā­yata­napaccayā phasso, phassa­pac­ca­yāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanā­pac­ca­yāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādā­na­pac­ca­yāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamā saṅ­khā­ra­pac­ca­yāpi avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “saṅ­khā­ra­pac­ca­yāpi avijjā”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ”.

Tattha katamo viñ­ñā­ṇa­pac­ca­yāpi saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati “viñ­ñā­ṇa­pac­ca­yāpi saṅkhāro”.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? ­Cak­khā­ya­tanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ citta­sa­muṭṭhā­naṃ—idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ”.

Nāmarū­pa­pac­ca­yāpi viññāṇanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya mano­viñ­ñā­ṇa­dhātu vattati—idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.

Tattha katamaṃ nāmarū­pa­pac­ca­yāpi viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “nāmarū­pa­pac­ca­yāpi viññāṇaṃ”.

Nāmarū­papaccayā chaṭ­ṭhāyata­nanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya mano­viñ­ñā­ṇa­dhātu vattati—idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.

Tattha katamaṃ nāmarū­papaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “nāmarū­papaccayā chaṭṭhāyatanaṃ”.

Tattha katamaṃ chaṭ­ṭhā­yatana­pac­ca­yāpi nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? ­Cak­khā­ya­tanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ citta­sa­muṭṭhā­naṃ—idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “chaṭ­ṭhā­yatana­pac­ca­yāpi nāmarūpaṃ”.

Tattha katamo chaṭ­ṭhā­yata­napaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ—ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso”.

Tattha katamaṃ phassa­pac­ca­yāpi chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “phassa­pac­ca­yāpi chaṭṭhāyatanaṃ” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti. (3:15)

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­ca­yāpi avijjā; saṅ­khā­ra­pac­cayā viññāṇaṃ, viñ­ñā­ṇa­pac­ca­yāpi saṅkhāro; viññāṇapaccayā nāmarūpaṃ, nāmarū­pa­pac­ca­yāpi viññāṇaṃ; nāmarū­papaccayā saḷāyatanaṃ, chaṭ­ṭhā­yatana­pac­ca­yāpi nāmarūpaṃ; chaṭ­ṭhā­yata­napaccayā phasso, phassa­pac­ca­yāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanā­pac­ca­yāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādā­na­pac­ca­yāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamā saṅ­khā­ra­pac­ca­yāpi avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “saṅ­khā­ra­pac­ca­yāpi avijjā”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ”.

Tattha katamo viñ­ñā­ṇa­pac­ca­yāpi saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati “viñ­ñā­ṇa­pac­ca­yāpi saṅkhāro”.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati nāmaṃ. Tattha katamaṃ rūpaṃ? ­Cak­khā­ya­tanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ citta­sa­muṭṭhā­naṃ—idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ”.

Nāmarū­pa­pac­ca­yāpi viññāṇanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya mano­viñ­ñā­ṇa­dhātu vattati—idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.

Tattha katamaṃ nāmarū­pa­pac­ca­yāpi viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “nāmarū­pa­pac­ca­yāpi viññāṇaṃ”.

Nāmarū­papaccayā saḷāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, yañca rūpaṃ nissāya mano­viñ­ñā­ṇa­dhātu vattati—idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.

Tattha katamaṃ nāmarū­papaccayā saḷāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ—idaṃ vuccati “nāmarū­papaccayā saḷāyatanaṃ”.

Tattha katamaṃ chaṭ­ṭhā­yatana­pac­ca­yāpi nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? ­Cak­khā­ya­tanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ citta­sa­muṭṭhā­naṃ—idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “chaṭ­ṭhā­yatana­pac­ca­yāpi nāmarūpaṃ”.

Tattha katamo chaṭ­ṭhā­yata­napaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ—ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso”.

Tattha katamaṃ phassa­pac­ca­yāpi chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “phassa­pac­ca­yāpi chaṭṭhāyatanaṃ”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto­samphas­sa­jaṃ sātaṃ sukhaṃ vedayitaṃ ceto­samphas­sajā sātā sukhā vedanā— ayaṃ vuccati “phassapaccayā vedanā” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti. (4:16)

Añña­mañña­catuk­kaṃ.

2.9. 2.9 Akusalaniddesa

2.9.1 Akusalacitta

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanas­sa­saha­gataṃ diṭṭhi­gata­sam­payut­taṃ sasaṅkhārena … pe … somanas­sa­saha­gataṃ diṭṭhi­gata­vippa­yuttaṃ rūpārammaṇaṃ vā … pe … somanas­sa­saha­gataṃ diṭṭhi­gata­vippa­yuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā ­phoṭṭhab­bā­rammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati avijjāpaccayā saṅkhāro … pe ….

Tattha katamo taṇhāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—ayaṃ vuccati “taṇhāpaccayā adhimokkho”.

Tattha katamo adhi­mokkha­pac­cayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅ­khā­rak­khan­dho viññā­ṇak­khan­dho—ayaṃ vuccati “adhi­mokkha­pac­cayā bhavo” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

2.9.2. Akusalacitta

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhā­saha­gataṃ diṭṭhi­gata­sam­payut­taṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā ­phoṭṭhab­bā­rammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

2.9.3. Akusalacitta

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati avijjā … pe ….

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ ceto­samphas­sa­jaṃ aduk­kha­ma­su­khaṃ vedayitaṃ ceto­samphas­sajā adukkhamasukhā vedanā—ayaṃ vuccati “phassapaccayā vedanā” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhā­saha­gataṃ diṭṭhi­gata­sam­payut­taṃ sasaṅkhārena … pe … upekkhā­saha­gataṃ diṭṭhi­gata­vippa­yuttaṃ rūpārammaṇaṃ vā … pe … upekkhā­saha­gataṃ diṭṭhi­gata­vippa­yuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā ­phoṭṭhab­bā­rammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

2.9.4. Akusalacitta

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti domanas­sa­saha­gataṃ paṭi­gha­sam­payut­taṃ rūpārammaṇaṃ vā … pe … domanas­sa­saha­gataṃ paṭi­gha­sam­payut­taṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā ­phoṭṭhab­bā­rammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā paṭighaṃ, paṭighapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “avijjā” … pe … ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ ceto­samphas­sa­jaṃ asātaṃ dukkhaṃ vedayitaṃ ceto­samphas­sajā asātā dukkhā vedanā— ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamaṃ vedanāpaccayā paṭighaṃ? Yo cittassa āghāto … pe … caṇḍikkaṃ asuropo anattamanatā cittassa—idaṃ vuccati “vedanāpaccayā paṭighaṃ”.

Tattha katamo paṭighapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—ayaṃ vuccati “paṭighapaccayā adhimokkho”.

Tattha katamo adhi­mokkha­pac­cayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅ­khā­rak­khan­dho viññā­ṇak­khan­dho—ayaṃ vuccati “adhi­mokkha­pac­cayā bhavo” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

2.9.5. Akusalacitta

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhā­saha­gataṃ vici­kicchā­sam­payut­taṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā ­phoṭṭhab­bā­rammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā vicikicchā, vici­kicchā­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “avijjā” … pe … ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ ceto­samphas­sa­jaṃ aduk­kha­ma­su­khaṃ vedayitaṃ, ceto­samphas­sajā adukkhamasukhā vedanā—ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamā vedanāpaccayā vicikicchā? Yā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvidhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhaṇā chambhitattaṃ cittassa manovilekho—ayaṃ vuccati “vedanāpaccayā vicikicchā”.

Tattha katamo vici­kicchā­pac­cayā bhavo? Ṭhapetvā vicikicchaṃ, vedanākkhandho saññākkhandho saṅ­khā­rak­khan­dho viññā­ṇak­khan­dho—ayaṃ vuccati “vici­kicchā­pac­cayā bhavo” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

2.9.6. Akusalacitta

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhā­saha­gataṃ uddhac­ca­sam­payut­taṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā ­phoṭṭhab­bā­rammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā uddhaccaṃ, uddhac­ca­pac­cayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ … pe … avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati “avijjā” … pe … ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ ceto­samphas­sa­jaṃ aduk­kha­ma­su­khaṃ vedayitaṃ ceto­samphas­sajā adukkhamasukhā vedanā—ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamaṃ vedanāpaccayā uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa—idaṃ vuccati “vedanāpaccayā uddhaccaṃ”.

Tattha katamo uddhac­ca­pac­cayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—ayaṃ vuccati “uddhac­ca­pac­cayā adhimokkho”.

Tattha katamo adhi­mokkha­pac­cayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅ­khā­rak­khan­dho viññā­ṇak­khan­dho—ayaṃ vuccati “adhi­mokkha­pac­cayā bhavo” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

Akusalaniddeso.

2. 2 Kusalaniddesa

2.10.1. 2.10.1 Kāmā­vacara­kusala­citta

2.10.1.1. Mahā­kusa­la­citta

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanas­sa­saha­gataṃ ñāṇasam­payut­taṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā ­phoṭṭhab­bā­rammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusala­mū­lapaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katame kusalamūlā? Alobho, adoso, amoho.

Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ—ayaṃ vuccati “alobho”.

Tattha katamo adoso? Yo adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ—ayaṃ vuccati “adoso”.

Tattha katamo amoho? Yā paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “amoho”. Ime vuccanti “kusalamūlā”.

Tattha katamo kusala­mū­lapaccayā saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati “kusala­mū­lapaccayā saṅkhāro”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ … pe … viññāṇapaccayā nāmaṃ … pe … nāmapaccayā chaṭṭhāyatanaṃ … pe … chaṭ­ṭhā­yata­napaccayā phasso … pe … phassapaccayā vedanā … pe … ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā pasādo? Yā saddhā saddahanā okappanā abhippasādo— ayaṃ vuccati “vedanāpaccayā pasādo”.

Tattha katamo pasādapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—ayaṃ vuccati “pasādapaccayā adhimokkho”.

Tattha katamo adhi­mokkha­pac­cayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅ­khā­rak­khan­dho viññā­ṇak­khan­dho—ayaṃ vuccati “adhi­mokkha­pac­cayā bhavo” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

2.10.1.2. Mahā­kusa­la­citta

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanas­sa­saha­gataṃ ñāṇasam­payut­taṃ sasaṅkhārena rūpārammaṇaṃ vā … pe … somanas­sa­saha­gataṃ ñāṇa­vippa­yuttaṃ rūpārammaṇaṃ vā … pe … somanas­sa­saha­gataṃ ñāṇa­vippa­yuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā ­phoṭṭhab­bā­rammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusala­mū­lapaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katame kusalamūlā? Alobho, adoso.

Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ—ayaṃ vuccati “alobho”.

Tattha katamo adoso? Yo adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ—ayaṃ vuccati “adoso”. Ime vuccanti “kusalamūlā”.

Tattha katamo kusala­mū­lapaccayā saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati “kusala­mū­lapaccayā saṅkhāro” … pe … ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto­samphas­sa­jaṃ sātaṃ sukhaṃ vedayitaṃ ceto­samphas­sajā sātā sukhā vedanā— ayaṃ vuccati “phassapaccayā vedanā” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

2.10.1.3. Mahā­kusa­la­citta

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhā­saha­gataṃ ñāṇasam­payut­taṃ rūpārammaṇaṃ vā … pe … upekkhā­saha­gataṃ ñāṇasam­payut­taṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā ­phoṭṭhab­bā­rammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusala­mū­lapaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katame kusalamūlā? Alobho, adoso, amoho—ime vuccanti “kusalamūlā”.

Tattha katamo kusala­mū­lapaccayā saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati “kusala­mū­lapaccayā saṅkhāro” … pe … ayaṃ vuccati— “chaṭ­ṭhā­yata­napaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ ceto­samphas­sa­jaṃ aduk­kha­ma­su­khaṃ vedayitaṃ ceto­samphas­sajā adukkhamasukhā vedanā—ayaṃ vuccati “phassapaccayā vedanā” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

2.10.1.4. Mahā­kusa­la­citta

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhā­saha­gataṃ ñāṇa­vippa­yuttaṃ rūpārammaṇaṃ vā … pe … upekkhā­saha­gataṃ ñāṇa­vippa­yuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā ­phoṭṭhab­bā­rammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusala­mū­lapaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katame kusalamūlā? Alobho, adoso—ime vuccanti “kusalamūlā”.

Tattha katamo kusala­mū­lapaccayā saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati “kusala­mū­lapaccayā saṅkhāro” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

2.10.2. Rūpā­vacara­kusala­citta

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi … pe … paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye kusala­mū­lapaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katame kusalamūlā? Alobho, adoso, amoho—ime vuccanti “kusalamūlā”.

Tattha katamo kusala­mū­lapaccayā saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati “kusala­mū­lapaccayā saṅkhāro” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

2.10.3. Arūpā­vacara­kusala­citta

Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñ­cañ­ñā­yatanaṃ samatikkamma neva­saññā­nā­sañ­ñāyata­na­saññā­saha­gataṃ sukhassa ca pahānā … pe … catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye kusala­mū­lapaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katame kusalamūlā? Alobho, adoso, amoho—ime vuccanti “kusalamūlā”.

Tattha katamo kusala­mū­lapaccayā saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati “kusala­mū­lapaccayā saṅkhāro” … pe … ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto­samphas­sa­jaṃ sātaṃ sukhaṃ vedayitaṃ ceto­samphas­sajā sātā sukhā vedanā— ayaṃ vuccati “phassapaccayā vedanā” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

2.10.4. Lokutta­ra­kusala­citta

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi … pe … paṭhamaṃ jhānaṃ upasampajja viharati duk­kha­paṭi­padaṃ dandhābhiññaṃ, tasmiṃ samaye kusala­mū­lapaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametesaṃ dhammānaṃ samudayo hoti.

Tattha katame kusalamūlā? Alobho, adoso, amoho.

Tattha katamo alobho … pe … adoso … pe … amoho? Yā paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi dhamma­vicaya­sam­boj­jhaṅgo maggaṅgaṃ magga­pariyā­pannaṃ— ayaṃ vuccati “amoho”. Ime vuccanti “kusalamūlā”.

Tattha katamo kusala­mū­lapaccayā saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati “kusala­mū­lapaccayā saṅkhāro” … pe … ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto­samphas­sa­jaṃ sātaṃ sukhaṃ vedayitaṃ ceto­samphas­sajā sātā sukhā vedanā— ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā pasādo? Yā saddhā saddahanā okappanā abhippasādo— ayaṃ vuccati “vedanāpaccayā pasādo”.

Tattha katamo pasādapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—ayaṃ vuccati “pasādapaccayā adhimokkho”.

Tattha katamo adhi­mokkha­pac­cayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅ­khā­rak­khan­dho viññā­ṇak­khan­dho—ayaṃ vuccati “adhi­mokkha­pac­cayā bhavo” … pe … ayaṃ vuccati “jātipaccayā jarāmaraṇaṃ”.

Evametesaṃ dhammānaṃ samudayo hotīti. Evametesaṃ dhammānaṃ saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati “evametesaṃ dhammānaṃ samudayo hotī”ti.

Kusalaniddeso.

2.11. Abyāka­ta­niddesa

2.11. 2.11 Ahetu­ka­kusala­vipāka­citta

2.11.1.1. 2.11.1.1 Ahetu­ka­kusala­vipāka­citta
2.11.1.1.1. Cak­khu­viñ­ñā­ṇa­citta

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhā­saha­gataṃ rūpārammaṇaṃ, tasmiṃ samaye saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ—ayaṃ vuccati “saṅkhāro”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­cak­khu­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “viññāṇapaccayā nāmaṃ”.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­cak­khu­viñ­ñā­ṇa­dhātu—idaṃ vuccati “nāmapaccayā chaṭṭhāyatanaṃ”.

Tattha katamo chaṭ­ṭhā­yata­napaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ—ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ ceto­samphas­sa­jaṃ aduk­kha­ma­su­khaṃ vedayitaṃ ceto­samphas­sajā adukkhamasukhā vedanā—ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā bhavo? Ṭhapetvā vedanaṃ, saññākkhandho saṅ­khā­rak­khan­dho viññā­ṇak­khan­dho—ayaṃ vuccati “vedanāpaccayā bhavo” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

Tasmiṃ samaye saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­hetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ, chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­hetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tasmiṃ samaye saṅ­khā­ra­pac­cayā viññāṇaṃ saṅ­khā­ra­sam­payut­taṃ, viññāṇapaccayā nāmaṃ viñ­ñā­ṇasam­payut­taṃ, nāmapaccayā chaṭṭhāyatanaṃ nāma­sam­payut­taṃ, chaṭ­ṭhā­yata­napaccayā phasso chaṭ­ṭhā­yatana­sam­payutto, phassapaccayā vedanā ­phassasam­payuttā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tasmiṃ samaye saṅ­khā­ra­pac­cayā viññāṇaṃ, viñ­ñā­ṇa­pac­ca­yāpi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayāpi viññāṇaṃ; nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yatana­pac­ca­yāpi nāmaṃ; chaṭ­ṭhā­yata­napaccayā phasso, phassa­pac­ca­yāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanā­pac­ca­yāpi phasso; vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

2.11.1.1.2. Sota-kāya­viñ­ñā­ṇa­citta

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhā­saha­gataṃ saddārammaṇaṃ … pe … ghānaviññāṇaṃ uppannaṃ hoti upekkhā­saha­gataṃ gandhārammaṇaṃ … pe … jivhāviññāṇaṃ uppannaṃ hoti upekkhā­saha­gataṃ rasārammaṇaṃ … pe … kāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ ­phoṭṭhab­bā­rammaṇaṃ, tasmiṃ samaye saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ—ayaṃ vuccati “saṅkhāro” … pe … ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāya­samphas­sa­jaṃ sātaṃ sukhaṃ vedayitaṃ kāya­samphas­sajā sātā sukhā vedanā— ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā bhavo? Ṭhapetvā vedanaṃ, saññākkhandho saṅ­khā­rak­khan­dho viññā­ṇak­khan­dho—ayaṃ vuccati “vedanāpaccayā bhavo” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

2.11.1.1.3. Sam­paṭic­chana­citta

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhā­saha­gatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā ­phoṭṭhab­bā­rammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ—ayaṃ vuccati “saṅkhāro”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjāmanodhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ” … pe … ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ ceto­samphas­sa­jaṃ aduk­kha­ma­su­khaṃ vedayitaṃ ceto­samphas­sajā adukkhamasukhā vedanā—ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—ayaṃ vuccati “vedanāpaccayā adhimokkho”.

Tattha katamo adhi­mokkha­pac­cayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅ­khā­rak­khan­dho viññā­ṇak­khan­dho—ayaṃ vuccati “adhi­mokkha­pac­cayā bhavo” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

2.11.1.1.4. Somanas­san­tīraṇa­citta

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā mano­viñ­ñā­ṇa­dhātu uppannā hoti somanas­sa­saha­gatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā ­phoṭṭhab­bā­rammaṇā vā dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ—ayaṃ vuccati “saṅkhāro”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ” … pe … ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto­samphas­sa­jaṃ sātaṃ sukhaṃ vedayitaṃ ceto­samphas­sajā sātā sukhā vedanā— ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—ayaṃ vuccati “vedanāpaccayā adhimokkho”.

Tattha katamo adhi­mokkha­pac­cayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅ­khā­rak­khan­dho viññā­ṇak­khan­dho—ayaṃ vuccati “adhi­mokkha­pac­cayā bhavo” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

2.11.1.1.5. Upekkhā­santī­raṇa­citta

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā mano­viñ­ñā­ṇa­dhātu uppannā hoti upekkhā­saha­gatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā ­phoṭṭhab­bā­rammaṇā vā dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ—ayaṃ vuccati “saṅkhāro”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ” … pe … ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ ceto­samphas­sa­jaṃ aduk­kha­ma­su­khaṃ vedayitaṃ ceto­samphas­sajā adukkhamasukhā vedanā—ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—ayaṃ vuccati “vedanāpaccayā adhimokkho”.

Tattha katamo adhi­mokkha­pac­cayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅ­khā­rak­khan­dho, viññā­ṇak­khan­dho—ayaṃ vuccati “adhi­mokkha­pac­cayā bhavo” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

2.11.1.2. Kāmāvaca­ra­vipāka­citta

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā mano­viñ­ñā­ṇa­dhātu uppannā hoti somanas­sa­saha­gatā ñāṇasampayuttā … pe … somanas­sa­saha­gatā ñāṇasampayuttā sasaṅkhārena … pe … somanas­sa­saha­gatā ñāṇavippayuttā … pe … somanas­sa­saha­gatā ñāṇavippayuttā sasaṅkhārena … pe … upekkhā­saha­gatā ñāṇasampayuttā … pe … upekkhā­saha­gatā ñāṇasampayuttā sasaṅkhārena … pe … upekkhā­saha­gatā ñāṇavippayuttā … pe … upekkhā­saha­gatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā … pe … dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ—ayaṃ vuccati “saṅkhāro”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ” … pe … ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā pasādo? Yā saddhā saddahanā okappanā abhippasādo— ayaṃ vuccati “vedanāpaccayā pasādo”.

Tattha katamo pasādapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—ayaṃ vuccati “pasādapaccayā adhimokkho”.

Tattha katamo adhi­mokkha­pac­cayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅ­khā­rak­khan­dho viññā­ṇak­khan­dho—ayaṃ vuccati “adhi­mokkha­pac­cayā bhavo” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

2.11.1.3. Rūpāvaca­ra­vipāka­citta

Katame dhammā abyākatā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi … pe … paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti … pe … avikkhepo hoti—ime dhammā kusalā.

Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi … pe … paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. ( )

2.11.1.4. Arūpā­vacara­vipāka­citta

Katame dhammā abyākatā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñ­cañ­ñā­yatanaṃ samatikkamma neva­saññā­nā­sañ­ñāyata­na­saññā­saha­gataṃ sukhassa ca pahānā … pe … catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti … pe … avikkhepo hoti—ime dhammā kusalā.

Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākiñ­cañ­ñā­yatanaṃ samatikkamma neva­saññā­nā­sañ­ñāyata­na­saññā­saha­gataṃ sukhassa ca pahānā … pe … catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

2.11.1.5. Lokutta­ra­vipāka­citta

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi … pe … paṭhamaṃ jhānaṃ upasampajja viharati duk­kha­paṭi­padaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti … pe … avikkhepo hoti—ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi … pe … paṭhamaṃ jhānaṃ upasampajja viharati duk­kha­paṭi­padaṃ dandhābhiññaṃ, tasmiṃ samaye saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametesaṃ dhammānaṃ samudayo hoti. ( )

2.11.2. 2.11.2 Akusala­vipāka­citta

2.11.2.1. Cakkhu-kāya­viñ­ñā­ṇa­citta

Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhā­saha­gataṃ rūpārammaṇaṃ … pe … sotaviññāṇaṃ uppannaṃ hoti upekkhā­saha­gataṃ saddārammaṇaṃ … pe … ghānaviññāṇaṃ uppannaṃ hoti upekkhā­saha­gataṃ gandhārammaṇaṃ … pe … jivhāviññāṇaṃ uppannaṃ hoti upekkhā­saha­gataṃ rasārammaṇaṃ … pe … kāyaviññāṇaṃ uppannaṃ hoti duk­kha­saha­gataṃ ­phoṭṭhab­bā­rammaṇaṃ, tasmiṃ samaye saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ—ayaṃ vuccati “saṅkhāro”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­kāya­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ” … pe … ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāya­samphas­sa­jaṃ asātaṃ dukkhaṃ vedayitaṃ kāya­samphas­sajā asātā dukkhā vedanā— ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā bhavo? Ṭhapetvā vedanaṃ, saññākkhandho saṅ­khā­rak­khan­dho viññā­ṇak­khan­dho—ayaṃ vuccati “vedanāpaccayā bhavo” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

2.11.2.2. Sam­paṭic­chana­citta

Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhā­saha­gatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā ­phoṭṭhab­bā­rammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ—ayaṃ vuccati “saṅkhāro”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjāmanodhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ” … pe … ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ ceto­samphas­sa­jaṃ aduk­kha­ma­su­khaṃ vedayitaṃ ceto­samphas­sajā adukkhamasukhā vedanā—ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—ayaṃ vuccati “vedanāpaccayā adhimokkho”.

Tattha katamo adhi­mokkha­pac­cayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅ­khā­rak­khan­dho viññā­ṇak­khan­dho—ayaṃ vuccati “adhi­mokkha­pac­cayā bhavo” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

2.11.2.3. Upekkhā­santī­raṇa­citta

Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā mano­viñ­ñā­ṇa­dhātu uppannā hoti upekkhā­saha­gatā rūpārammaṇā vā … pe … dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ—ayaṃ vuccati “saṅkhāro”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

2.11.3. 2.11.3 Kiriyācitta

2.11.3.1. Ahetu­kakiri­yā­citta

Katame dhammā abyākatā? Yasmiṃ samaye manodhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhā­saha­gatā rūpārammaṇā vā … pe … ­phoṭṭhab­bā­rammaṇā vā … pe … mano­viñ­ñā­ṇa­dhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanas­sa­saha­gatā rūpārammaṇā vā … pe … dhammārammaṇā vā … pe … mano­viñ­ñā­ṇa­dhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhā­saha­gatā rūpārammaṇā vā … pe … dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

2.11.3.2. Kāmāvaca­ra­kiriyā­citta

Katame dhammā abyākatā? Yasmiṃ samaye mano­viñ­ñā­ṇa­dhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanas­sa­saha­gatā ñāṇasampayuttā … pe … somanas­sa­saha­gatā ñāṇasampayuttā sasaṅkhārena … pe … somanas­sa­saha­gatā ñāṇavippayuttā … pe … somanas­sa­saha­gatā ñāṇavippayuttā sasaṅkhārena … pe … upekkhā­saha­gatā ñāṇasampayuttā … pe … upekkhā­saha­gatā ñāṇasampayuttā sasaṅkhārena … pe … upekkhā­saha­gatā ñāṇavippayuttā … pe … upekkhā­saha­gatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā … pe … dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

2.11.3.3. Rūpāvaca­ra­kiriyā­citta

Katame dhammā abyākatā? Yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭha­dhamma­su­kha­vihāraṃ vivicceva kāmehi … pe … paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

2.11.3.4. Arūpā­vacara­kiriyā­citta

Katame dhammā abyākatā? Yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭha­dhamma­su­kha­vihāraṃ sabbaso ākiñ­cañ­ñā­yatanaṃ samatikkamma neva­saññā­nā­sañ­ñāyata­na­saññā­saha­gataṃ sukhassa ca pahānā … pe … catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. ( )

Abyāka­ta­niddeso.

2.12.1. 2.12.1 Avijjā­mūla­ka­kusa­la­niddesa

2.12.1.1. Mahā­kusa­la­citta

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanas­sa­saha­gataṃ ñāṇasam­payut­taṃ rūpārammaṇaṃ vā … pe … dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro” … pe … ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto­samphas­sa­jaṃ sātaṃ sukhaṃ vedayitaṃ ceto­samphas­sajā sātā sukhā vedanā— ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā pasādo? Yā saddhā saddahanā okappanā abhippasādo— ayaṃ vuccati “vedanāpaccayā pasādo”.

Tattha katamo pasādapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—ayaṃ vuccati “pasādapaccayā adhimokkho”.

Tattha katamo adhi­mokkha­pac­cayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅ­khā­rak­khan­dho viññā­ṇak­khan­dho—ayaṃ vuccati “adhi­mokkha­pac­cayā bhavo” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarū­papaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarū­papaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

2.12.1.2. Mahā­kusa­la­citta

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanas­sa­saha­gataṃ ñāṇasam­payut­taṃ sasaṅkhārena … pe … somanas­sa­saha­gataṃ ñāṇa­vippa­yuttaṃ … pe … somanas­sa­saha­gataṃ ñāṇa­vippa­yuttaṃ sasaṅkhārena … pe … upekkhā­saha­gataṃ ñāṇasam­payut­taṃ … pe … upekkhā­saha­gataṃ ñāṇasam­payut­taṃ sasaṅkhārena … pe … upekkhā­saha­gataṃ ñāṇa­vippa­yuttaṃ … pe … upekkhā­saha­gataṃ ñāṇa­vippa­yuttaṃ sasaṅkhārena rūpārammaṇaṃ vā … pe … dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

2.12.2. Rūpā­vacara­kusala­citta

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi … pe … paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. ( )

2.12.3. Arūpā­vacara­kusala­citta

Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñ­cañ­ñā­yatanaṃ samatikkamma neva­saññā­nā­sañ­ñāyata­na­saññā­saha­gataṃ sukhassa ca pahānā … pe … catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

2.12.4. Lokutta­ra­kusala­citta

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi … pe … paṭhamaṃ jhānaṃ upasampajja viharati duk­kha­paṭi­padaṃ dandhābhiññaṃ, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametesaṃ dhammānaṃ samudayo hoti.

Avijjā­mūla­ka­kusa­la­niddeso.

2.13.1. 2.13.1 Kusala­mūlaka­vipāka­niddesa

2.13.1.1. Cak­khu­viñ­ñā­ṇa­citta

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhā­saha­gataṃ rūpārammaṇaṃ, tasmiṃ samaye kusala­mū­lapaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamo kusala­mū­lapaccayā saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ— ayaṃ vuccati “kusala­mū­lapaccayā saṅkhāro” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

2.13.1.2. Sotaviññāṇa-upekkhā­santī­raṇa­citta

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhā­saha­gataṃ saddārammaṇaṃ … pe … ghānaviññāṇaṃ uppannaṃ hoti upekkhā­saha­gataṃ gandhārammaṇaṃ … pe … jivhāviññāṇaṃ uppannaṃ hoti upekkhā­saha­gataṃ rasārammaṇaṃ … pe … kāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ ­phoṭṭhab­bā­rammaṇaṃ … pe … manodhātu uppannā hoti upekkhā­saha­gatā rūpārammaṇā vā … pe … ­phoṭṭhab­bā­rammaṇā vā … pe … mano­viñ­ñā­ṇa­dhātu uppannā hoti somanas­sa­saha­gatā rūpārammaṇā vā … pe … dhammārammaṇā vā … pe … mano­viñ­ñā­ṇa­dhātu uppannā hoti upekkhā­saha­gatā rūpārammaṇā vā … pe … dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusala­mū­lapaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. ( )

2.13.2. Kāmāvaca­ra­vipāka­citta

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā mano­viñ­ñā­ṇa­dhātu uppannā hoti somanas­sa­saha­gatā ñāṇasampayuttā … pe … somanas­sa­saha­gatā ñāṇasampayuttā sasaṅkhārena … pe … somanas­sa­saha­gatā ñāṇavippayuttā … pe … somanas­sa­saha­gatā ñāṇavippayuttā sasaṅkhārena … pe … upekkhā­saha­gatā ñāṇasampayuttā … pe … upekkhā­saha­gatā ñāṇasampayuttā sasaṅkhārena … pe … upekkhā­saha­gatā ñāṇavippayuttā … pe … upekkhā­saha­gatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā … pe … dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusala­mū­lapaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

2.13.3. Rūpāvaca­ra­vipāka­citta

Katame dhammā abyākatā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi … pe … paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti … pe … avikkhepo hoti—ime dhammā kusalā.

Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi … pe … paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye kusala­mū­lapaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

2.13.4. Arūpā­vacara­vipāka­citta

Katame dhammā abyākatā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñ­cañ­ñā­yatanaṃ samatikkamma neva­saññā­nā­sañ­ñāyata­na­saññā­saha­gataṃ sukhassa ca pahānā … pe … catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti … pe … avikkhepo hoti—ime dhammā kusalā.

Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākiñ­cañ­ñā­yatanaṃ samatikkamma neva­saññā­nā­sañ­ñāyata­na­saññā­saha­gataṃ sukhassa ca pahānā … pe … catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye kusala­mū­lapaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

2.13.5. Lokutta­ra­vipāka­citta

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi … pe … paṭhamaṃ jhānaṃ upasampajja viharati duk­kha­paṭi­padaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti … pe … avikkhepo hoti—ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi … pe … paṭhamaṃ jhānaṃ upasampajja viharati duk­kha­paṭi­padaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye kusala­mū­lapaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametesaṃ dhammānaṃ samudayo hoti. ( )

Kusala­mūlaka­vipāka­niddeso.

2.14. 2.14 Akusa­la­mūlaka­vipāka­niddesa

2.14.1. Cak­khu­viñ­ñā­ṇa­citta

Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhā­saha­gataṃ rūpārammaṇaṃ, tasmiṃ samaye akusa­la­mū­lapaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamo akusa­la­mū­lapaccayā saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ—ayaṃ vuccati “akusa­la­mū­lapaccayā saṅkhāro” … pe … tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

2.14.2. Sotaviññāṇa-sam­paṭic­chana­citta

Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhā­saha­gataṃ saddārammaṇaṃ … pe … ghānaviññāṇaṃ uppannaṃ hoti upekkhā­saha­gataṃ gandhārammaṇaṃ … pe … jivhāviññāṇaṃ uppannaṃ hoti upekkhā­saha­gataṃ rasārammaṇaṃ … pe … kāyaviññāṇaṃ uppannaṃ hoti duk­kha­saha­gataṃ ­phoṭṭhab­bā­rammaṇaṃ … pe … manodhātu uppannā hoti upekkhā­saha­gatā rūpārammaṇā vā … pe … ­phoṭṭhab­bā­rammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye akusa­la­mū­lapaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

2.14.3. Upekkhā­santī­raṇa­citta

Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā mano­viñ­ñā­ṇa­dhātu uppannā hoti upekkhā­saha­gatā rūpārammaṇā vā … pe … dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye akusa­la­mū­lapaccayā saṅkhāro, saṅ­khā­ra­pac­cayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭ­ṭhā­yata­napaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhi­mokkha­pac­cayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Tattha katamo akusa­la­mū­lapaccayā saṅkhāro? Yā cetanā sañcetanā sañ­cetayi­tat­taṃ—ayaṃ vuccati “akusa­la­mū­lapaccayā saṅkhāro”.

Tattha katamaṃ saṅ­khā­ra­pac­cayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “saṅ­khā­ra­pac­cayā viññāṇaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—idaṃ vuccati “viññāṇapaccayā nāmaṃ”.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ … pe … tajjā­mano­viñ­ñā­ṇa­dhātu—idaṃ vuccati “nāmapaccayā chaṭṭhāyatanaṃ”.

Tattha katamo chaṭ­ṭhā­yata­napaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ—ayaṃ vuccati “chaṭ­ṭhā­yata­napaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ ceto­samphas­sa­jaṃ aduk­kha­ma­su­khaṃ vedayitaṃ ceto­samphas­sajā adukkhamasukhā vedanā—ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—ayaṃ vuccati “vedanāpaccayā adhimokkho”.

Tattha katamo adhi­mokkha­pac­cayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅ­khā­rak­khan­dho viññā­ṇak­khan­dho—ayaṃ vuccati “adhi­mokkha­pac­cayā bhavo”.

Tattha katamā bhavapaccayā jāti? Yā tesaṃ tesaṃ dhammānaṃ jāti sañjāti nibbatti abhinibbatti pātubhāvo—ayaṃ vuccati “bhavapaccayā jāti”.

Tattha katamaṃ jātipaccayā jarāmaraṇaṃ? Atthi jarā, atthi maraṇaṃ. Tattha katamā jarā? Yā tesaṃ tesaṃ dhammānaṃ jarā jīraṇatā āyuno saṃhāni—ayaṃ vuccati “jarā”. Tattha katamaṃ maraṇaṃ? Yo tesaṃ tesaṃ dhammānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ—idaṃ vuccati “maraṇaṃ”. Iti ayañca jarā, idañca maraṇaṃ. Idaṃ vuccati “jātipaccayā jarāmaraṇaṃ”.

Evametassa kevalassa duk­khak­khan­dhassa samudayo hotīti. Evametassa kevalassa duk­khak­khan­dhassa saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati “evametassa kevalassa duk­khak­khan­dhassa samudayo hotī”ti.

Akusa­la­mūlaka­vipāka­niddeso.
Abhi­dham­ma­bhājanī­yaṃ.

Paṭic­ca­samup­pāda­vibhaṅgo niṭṭhito.