Arthaviniścayasūtram
11. Catasraḥ Pratipadaḥ
Tatra bhikṣavaḥ katamāś-catasraḥ pratipadaḥ?
- Asti bhikṣavo duḥkhā pratipad dhandhābhijñā |
- asti duḥkhā pratipat kṣiprābhijñā |
- asti sukhā pratipad dhandhābhijñā |
- asti sukhā pratipat kṣiprābhijñā ||
11.1 Duḥkhā Dhandhābhijñā
Tatra katamā duḥkhā pratipad dhandhābhijñā?
Ihaikatyaḥ pudgalaḥ prakṛtyaiva tīvra-rāgo bhavati | tīvra-dveṣo bhavati, tīvra-moho bhavati | so ’bhīkṣṇaṁ tīvra-rāgatayā rāgajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati | abhīkṣṇaṁ tīvra-dveṣatayā dveṣajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati | abhīkṣṇaṁ tīvra-mohatayā mohajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati ||
Tasyemāni pañca lokottarāṇīndriyāṇi dhandhāni bhavanti | mṛdūny-a(tīkṣṇāny-a)śīghra-vāhīny-āsravāṇāṁ kṣayāya ||
Katamāni pañca?
Yad-uta:
- Śraddhendriyaṁ |
- vīryendriyaṁ |
- smṛtīndriyaṁ |
- samādhīndriyaṁ |
- prajñendriyam ||
Sa evaṁ pañcānāṁ lokottarāṇam-indriyāṇāṁ mṛdutvād-aśīghra-vāhitvāc-ca dhandham evānantaryaṁ samādhiṁ spṛśati | yad-utāsravāṇāṁ kṣayāya ||
Iyaṁ duḥkhā pratipad dhandhābhijñā ||
11.2 Duḥkhā Kṣiprābhijñā
Tatra katamā duḥkhā pratipat kṣiprābhijñā?
Ihaikatyaḥ pudgalaḥ prakṛtyaiva tīvra-rāgo bhavati | tīvra-dveṣo [bhavati], tīvra-moho [bhavati] | so ’bhīkṣṇaṁ tīvra-rāgatayā rāgajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati | abhīkṣṇaṁ tīvra-dveṣatayā dveṣajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati | abhīkṣṇaṁ tīvra-mohatayā mohajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati ||
Tasyemāni pañca lokottarāṇīndriyāṇi adhimātrāṇi bhavanti | tīkṣṇāni śīghravāhīni āsravāṇāṁ kṣayāya ||
Katamāni pañca?
Yad-uta:
- Śraddhendriyaṁ |
- vīryendriyaṁ |
- smṛtīndriyaṁ |
- samādhīndriyaṁ |
- prajñendriyam ||
Sa eṣāṁ pañcānāṁ lokottarāṇām-indriyāṇām-adhimātratvāt (tīkṣṇatvāt) śīghra-vāhitvāc-ca kṣipram evānantaryaṁ samādhiṁ spṛśati | yad-utāsravāṇāṁ kṣayāya ||
Iyaṁ duḥkhā pratipat kṣiprābhijñā ||
11.3 Sukhā Dhandhābhijñā
Tatra katamā sukhā pratipad dhandhābhijñā?
Ihaikatyaḥ pudgalaḥ prakṛtyaivālparāgo bhavati | alpadveṣo bhavati, alpamoho bhavati | so ’lparāgatayā nābhīkṣṇaṁ rāgajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati | alpadveṣatayā nābhīkṣṇaṁ dveṣajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati | alpamohatayā nābhīkṣṇaṁ mohajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati ||
Tasyemāni pañca lokottarāṇīndriyāṇi dhandhāni bhavanti | mṛduni na tīkṣṇāni na śīghravāhīni āsravāṇāṁ kṣayāya ||
Katamāni pañca?
Yad-uta:
- Śraddhendriyaṁ |
- vīryendriyaṁ |
- smṛtīndriyaṁ |
- samādhīndriyaṁ |
- prajñendriyam ||
Sa eṣāṁ pañcānāṁ lokottarāṇām-indriyāṇāṁ dhandhatvād-atīkṣṇātvān-mṛdutvād-aśīghra-vāhitvāc-ca dhandham evānantarya-samādhiṁ spṛśati | yad-utāsravāṇāṁ kṣayāya ||
Iyaṁ sukhā pratipad dhandhābhijñā ||
11.4 Sukhā Kṣiprābhijñā
Tatra katamā sukhā pratipat kṣiprābhijñā?
Ihaikatyaḥ pudgalaḥ prakṛtyaivālparāgo bhavati | alpadveṣaḥ, alpamohaḥ | so ’lparāgatayā nābhīkṣṇaṁ rāgajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati | alpadveṣatayā nābhīkṣṇaṁ dveṣajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati | alpamohatayā nābhīkṣṇaṁ mohajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati ||
Tasyemāni pañca lokottarāṇīndriyāṇi adhimātrāṇi bhavanti | tīkṣṇāni śīghravāhīni āsravāṇāṁ kṣayāya ||
Katamāni pañca?
Yad-uta:
- Śraddhendriyaṁ |
- vīryendriyaṁ |
- smṛtīndriyaṁ |
- samādhīndriyaṁ |
- prajñendriyam ||
Sa eṣāṁ pañcānāṁ lokottarāṇām-indriyāṇāṁ-adhimātratvāt tīkṣṇatvāt śīghra-vāhitvāc-ca kṣipram evānantaryaṁ samādhiṁ spṛśati | yad-utāsravāṇāṁ kṣayāya ||
Iyam-ucyate sukhā pratipat kṣiprābhijñā ||
Imā bhikṣavaḥ catasraḥ pratipadaḥ ||