Arthaviniścayasūtram

11. Catasraḥ Pratipadaḥ

Tatra bhikṣavaḥ katamāś-catasraḥ pratipadaḥ?

  1. Asti bhikṣavo duḥkhā pratipad dhandhābhijñā |
  2. asti duḥkhā pratipat kṣiprābhijñā |
  3. asti sukhā pratipad dhandhābhijñā |
  4. asti sukhā pratipat kṣiprābhijñā ||

11.1 Duḥkhā Dhandhābhijñā

Tatra katamā duḥkhā pratipad dhandhābhijñā?

Ihaikatyaḥ pudgalaḥ prakṛtyaiva tīvra-rāgo bhavati | tīvra-dveṣo bhavati, tīvra-moho bhavati | so ’bhīkṣṇaṁ tīvra-rāgatayā rāgajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati | abhīkṣṇaṁ tīvra-dveṣatayā dveṣajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati | abhīkṣṇaṁ tīvra-mohatayā mohajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati ||

Tasyemāni pañca lokottarāṇīndriyāṇi dhandhāni bhavanti | mṛdūny-a(tīkṣṇāny-a)śīghra-vāhīny-āsravāṇāṁ kṣayāya ||

Katamāni pañca?

Yad-uta:

  1. Śraddhendriyaṁ |
  2. vīryendriyaṁ |
  3. smṛtīndriyaṁ |
  4. samādhīndriyaṁ |
  5. prajñendriyam ||

Sa evaṁ pañcānāṁ lokottarāṇam-indriyāṇāṁ mṛdutvād-aśīghra-vāhitvāc-ca dhandham evānantaryaṁ samādhiṁ spṛśati | yad-utāsravāṇāṁ kṣayāya ||

Iyaṁ duḥkhā pratipad dhandhābhijñā ||

11.2 Duḥkhā Kṣiprābhijñā

Tatra katamā duḥkhā pratipat kṣiprābhijñā?

Ihaikatyaḥ pudgalaḥ prakṛtyaiva tīvra-rāgo bhavati | tīvra-dveṣo [bhavati], tīvra-moho [bhavati] | so ’bhīkṣṇaṁ tīvra-rāgatayā rāgajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati | abhīkṣṇaṁ tīvra-dveṣatayā dveṣajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati | abhīkṣṇaṁ tīvra-mohatayā mohajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati ||

Tasyemāni pañca lokottarāṇīndriyāṇi adhimātrāṇi bhavanti | tīkṣṇāni śīghravāhīni āsravāṇāṁ kṣayāya ||

Katamāni pañca?

Yad-uta:

  1. Śraddhendriyaṁ |
  2. vīryendriyaṁ |
  3. smṛtīndriyaṁ |
  4. samādhīndriyaṁ |
  5. prajñendriyam ||

Sa eṣāṁ pañcānāṁ lokottarāṇām-indriyāṇām-adhimātratvāt (tīkṣṇatvāt) śīghra-vāhitvāc-ca kṣipram evānantaryaṁ samādhiṁ spṛśati | yad-utāsravāṇāṁ kṣayāya ||

Iyaṁ duḥkhā pratipat kṣiprābhijñā ||

11.3 Sukhā Dhandhābhijñā

Tatra katamā sukhā pratipad dhandhābhijñā?

Ihaikatyaḥ pudgalaḥ prakṛtyaivālparāgo bhavati | alpadveṣo bhavati, alpamoho bhavati | so ’lparāgatayā nābhīkṣṇaṁ rāgajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati | alpadveṣatayā nābhīkṣṇaṁ dveṣajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati | alpamohatayā nābhīkṣṇaṁ mohajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati ||

Tasyemāni pañca lokottarāṇīndriyāṇi dhandhāni bhavanti | mṛduni na tīkṣṇāni na śīghravāhīni āsravāṇāṁ kṣayāya ||

Katamāni pañca?

Yad-uta:

  1. Śraddhendriyaṁ |
  2. vīryendriyaṁ |
  3. smṛtīndriyaṁ |
  4. samādhīndriyaṁ |
  5. prajñendriyam ||

Sa eṣāṁ pañcānāṁ lokottarāṇām-indriyāṇāṁ dhandhatvād-atīkṣṇātvān-mṛdutvād-aśīghra-vāhitvāc-ca dhandham evānantarya-samādhiṁ spṛśati | yad-utāsravāṇāṁ kṣayāya ||

Iyaṁ sukhā pratipad dhandhābhijñā ||

11.4 Sukhā Kṣiprābhijñā

Tatra katamā sukhā pratipat kṣiprābhijñā?

Ihaikatyaḥ pudgalaḥ prakṛtyaivālparāgo bhavati | alpadveṣaḥ, alpamohaḥ | so ’lparāgatayā nābhīkṣṇaṁ rāgajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati | alpadveṣatayā nābhīkṣṇaṁ dveṣajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati | alpamohatayā nābhīkṣṇaṁ mohajaṁ duḥkha-daurmanasyaṁ pratisaṁvedayati ||

Tasyemāni pañca lokottarāṇīndriyāṇi adhimātrāṇi bhavanti | tīkṣṇāni śīghravāhīni āsravāṇāṁ kṣayāya ||

Katamāni pañca?

Yad-uta:

  1. Śraddhendriyaṁ |
  2. vīryendriyaṁ |
  3. smṛtīndriyaṁ |
  4. samādhīndriyaṁ |
  5. prajñendriyam ||

Sa eṣāṁ pañcānāṁ lokottarāṇām-indriyāṇāṁ-adhimātratvāt tīkṣṇatvāt śīghra-vāhitvāc-ca kṣipram evānantaryaṁ samādhiṁ spṛśati | yad-utāsravāṇāṁ kṣayāya ||

Iyam-ucyate sukhā pratipat kṣiprābhijñā ||

Imā bhikṣavaḥ catasraḥ pratipadaḥ ||