Dharmaskandha |
14. duḥkhaskandhasyābhinirvṛttiḥ |
api khalv avidyāduḥkhaskandhaṃ pratītya saṃskāraduḥkhaskandhasyābhinirvṛttir bhavati prādurbhāvaḥ | saṃskāraduḥkhaskandhaṃ pratītya vijñānaduḥkhaskandhasyābhinirvṛttir bhavati prādurbhāvaḥ | vijñānaduḥkhaskandhaṃ pratītya nāmarūpaduḥkhaskandhasyābhinirvṛttir bhavati prādurbhāvaḥ | nāmarūpaduḥkhaskandhaṃ pratītya ṣaḍāyatanaduḥkhaskandhasyābhinirvṛttir bhavati prādurbhāvaḥ | ṣaḍāyatanaduḥkhaskandhaṃ pratītya sparśaduḥkhaskandhasyābhinirvṛttir bhavati prādurbhāvaḥ | sparśaduḥkhaskandhaṃ pratītya vedanāduḥkhaskandhasyābhinirvṛttir bhavati prādurbhāvaḥ | vedanāduḥkhaskandhaṃ pratītya tṛṣṇāduḥkhaskandhasyābhinirvṛttir bhavati prādurbhāvaḥ | tṛṣṇāduḥkhaskandhaṃ pratītyopādānaduḥkhaskandhasyābhinirvṛttir bhavati prādurbhāvaḥ | upādānaduḥkhaskandhaṃ pratītya bhavaduḥkhaskandhasyābhinirvṛttir bhavati prādurbhāvaḥ | bhavaduḥkhaskandhaṃ pratītya jātiduḥkhaskandhasyābhinirvittir bhavati prādurbhāvaḥ | jātiduḥkhaskandham pratītya jarāmaraṇaduḥkhaskandhasyābhinirvṛttir bhavati prādurbhāvaḥ || ||