Pratītyasūtra
pratītyasamutpādaṃ vo bhikṣavo deśayiṣye pratītyasamutpannāṃś ca dharmān | tāñ chṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye |
pratītyasamutpādaḥ katamaḥ | yadutāsmin satīdaṃ bhavaty asyotpādād idam utpadyate | yadutāvidyāpratyayāḥ saṃskārā yāvat samudayo bhavati |
avidyāpratyayāḥ saṃskārā ity utpādād vā tathāgatānām anutpādād vā sthitā eveyaṃ dharmatā dharmasthitaye dhātuḥ | taṃ tathāgataḥ svayam abhijñāyābhisaṃbuddhyākhyāti prajñapayati prasthāpayati vibhajati vivaraty uttānīkaroti deśayati saṃprakāśayati yadutāvidyāpratyayāḥ saṃskārāḥ |
yāvajjātipratyayaṃ jarāmaraṇam ity utpādād vā tathāgatānām anutpādād vā sthitā eveyaṃ dharmatā dharmasthitaye dhātuḥ | taṃ tathāgataḥ svayam abhijñāyābhisaṃbuddhyākhyāti prajñapayati prasthāpayati vibhajati vivaraty uttānīkaroti deśayati saṃprakāśayati yaduta jātipratyayaṃ jarāmaraṇam |
iti yātra dharmatā dharmasthititā dharmaniyāmatā dharmayathātathā avitathatā ananyathā bhūtaṃ satyatā tattvatā yāthātathā aviparītatā aviparyastatā idaṃpratyayatā pratītyasamutpādānulomatā ayam ucyate pratītyasamutpādaḥ |
pratītyasamutpannā dharmāḥ katame | avidyā saṃskārā vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā tṛṣṇā upādānaṃ bhavo jātir jarāmaraṇaṃ | ima ucyante pratītyasamutpannā dharmāḥ |
yataś ca śrutavatāryaśrāvakeṇa pratītyasamutpādaś ca pratītyasamutpannāś ca dharmā yathābhūtaṃ samyakprajñayā sudṛṣṭā bhavanti |
sa na pūrvāntaṃ pratisarati | kin nv aham abhūvam atīte ’dhvani | aho svin nāham atīte ’dhvani | ko nv aham abhūvam atīte ’dhvani | kathaṃ nv aham abhūvam atīte ’dhvani |
aparāntaṃ vā na pratisarati | kin nu bhaviṣyāmy anāgate ’dhvani | aho svin na bhaviṣyāmy anāgate ’dhvani | ko nu bhaviṣyāmy anāgate ’dhvani | kathaṃ nu bhaviṣyāmy anāgate ’dhvani |
adhyātmaṃ vākathaṃkathībhavati | kiṃ svid idam | kathaṃ svid idam | ke santaḥ ke bhaviṣyāmaḥ | ayaṃ satvaḥ kuta āgataḥ | sa itaś cyutaḥ kutragāmī bhaviṣyati |
yāni tāny ekatyānāṃ śramaṇabrāhmaṇānāṃ pṛthalloke dṛṣṭigatāni tadyathā ātmavādapratisaṃyuktāni satvavādapratisaṃyuktāni jīvavādapratisaṃyuktāni kotūhalamaṅgalavādapratisaṃyuktani tāny asya tasmin samaye prahīṇāni bhavanti parijñātāny ucchinnamūlāni tālamastakavad anābhavagatikāny āyatyām anutpādadharmāṇi |
tat kasmād dhetoḥ | tathā hi śrutavatāryaśrāvakeṇa pratītyasamutpādaś ca pratītyasamutpannāś ca dharmā yathābhūtaṃ samyakprajñayā sudṛṣṭāḥ sujuṣṭāḥ suviditāḥ supratividdhāḥ ||