Chachakkasūtra
recto
\\\+++pratyayam āddhyātmam utpadyate vedayitaṃ sukhaṃ +++\\\
\\\anyatamo bhikṣus trīṇi sūtrāṇi || ? || āyusmān ānandastrīṇi +\\\
\\\++ādhyātmikam āyatanaṃ tac ca bhagavatā uddiṣṭam avibhaktaṃ \\\
\\\ ++++mana ādhyātmikam āyatanaṃ tac ca bhagavatā +\\\
\\\ +++ arūpam anidarśanam apratighaṃ ++++\\\
verso
\\\+++āyatanaṃ catvāri ++++\\\
\\\++ sapratighaṃ yathā śabdaḥ evaṃ ++++\\\
\\\++ sapratighaṃ ucyate bhadaṃta dharmā bāhyam āyatanam ++\\\
\\\sarvaṃ ca sarvam astīti sarvadharmāmś ca pṛcchati brahmaṇo bhikṣu \\\
\\\+ | ṣaḍ bāhyāny āyatanāni katamāni ṣaṭ rūpaṃ bāhyam. ++\\\
Catalogue No. 1879
recto
\\\ dharmāṃś ca pṛcchati brāhmaṇo bhikṣur ānandaḥ śāstā bhikṣu u +++
\\\? ṭ cakṣur ādhyātmikam āyatanaṃ śrotraṃ ghrānaṃ jihvā kāyo +\\\
\\\? bdo rasaḥ spraṣṭavyo dharmo bāhyam āyatanam || ṣaḍ vijñāṇa \\\
\\\? tame ṣaṭ cakṣuḥsaṃsparśaḥ śrotraṃ ghāṇajihvākāyamanaḥ +\\\
\\\ saṃsparśajā vedanā || ṣaḍ ime saṃjñākāyāḥ katame ṣaṭ cakṣu +\\\
verso
\\\ kṣuḥsaṃsparśajā cetanā śrotraghrāṇajihvākāyamanaḥ +\\\
\\\? ṣṭavyāvekṣaḥ dharmāvekṣa || ṣaḍ imāni cetakhilaṃ mṛkṣa + \\\
\\\? dharmāḥ sāsravāḥ sopādānīyāḥ cetaḥkhilaṃ mrakṣa vastu\\\
\\\? stunā || cakṣur bhikṣavaḥ anityam atītam anāgataṃ kaḥ \\\
\\\ nandati pratyupannasya cakṣuṣo nirvide virāgāya nirodhāya\\\