Ekottarikāgama 14
[a] ye kecid anekavidhāḥ pāpakā akuśalā dharmāḥ saṃbhavanti sarve te avidyānivaraṇena | [b] avidyānivaraṇaṃ teṣām agram ākhyātaṃ yaduta saṃgrahāya ||
[a] ye kecid anekavidhāḥ pāpakā akuśalā dharmāḥ saṃbhavanti sarve te avidyānivaraṇena | [b] avidyānivaraṇaṃ teṣām agram ākhyātaṃ yaduta saṃgrahāya | [c] avidyānivaraṇe samavahate evaṃ teṣāṃ samudghāto bhavati ||
[a] ye kecid anekavidhāḥ pāpakā akuśalā dharmāḥ saṃbhavanti sarve te avidyānivaraṇena | [b] avidyānivaraṇaṃ teṣām agram ākhyātaṃ yaduta saṃgrahāya |
evam eva [a] ye kecid anekavidhāḥ pāpakā akuśalā dharmāḥ saṃbhavanti sarve te avidyānivaraṇena | [b] avidyānivaraṇaṃ teṣām agram ākhyātaṃ yaduta saṃgrahāya ||
[a] ye kecid anekavidhāḥ pāpakā akuśalā dharmāḥ saṃbhavanti sarve te avidyānivaraṇena | [b] avidyānivaraṇaṃ teṣām agram ākhyātaṃ yaduta saṃgrahāya | [c] avidyānivaraṇe samavahate evaṃ teṣāṃ samudghāto bhavati ||
tadyathā [a] yāḥ kāścit kūṭāgāre sopānasya sarvās tāḥ kūṭaṃgamāḥ kūṭaniśritāḥ kūṭapratibaddhāḥ kūṭāvasaraṇāḥ | [b] kūṭās tāsām agra ākhyāto yaduta saṃgrahāya | [c] kūṭe samavahate evaṃ tāsāṃ samudghāto bhavati ||
evam eva [a] ye kecid anekavidhāḥ pāpakā akuśalā dharmāḥ saṃbhavanti sarve te avidyānivaraṇena | [b] avidyānivaraṇaṃ teṣām agram ākhyātaṃ yaduta saṃgrahāya | [c] avidyānivaraṇe samavahate evaṃ tāsāṃ samudghāto bhavati ||
nānyatra ekadharmeṇa yeneyaṃ nivṛtā prajā |
sandhāvati ahorātraṃ sadā mohena āvṛtā ||tāṃ tv avidyāṃ prahāyeha tamaḥskandhaṃ pradālya ca |
nāsau punaḥ saṃsarate hetur yasya na vidyate ||
yathā avidyānivaraṇena catvāri sūtrāṇi evaṃ tṛṣṇāsaṃyojanena catvāri sūtrāṇi || atra tv ime gāthe vaktavye |
tṛṣṇayā grathitāḥ satvā raktacittā bhavābhave |
te yogayuktā mārasya ayogakṣemino janāḥ |
jarāmaraṇam āyānti vatsaḥ kṣīrapaka iva mātaraṃ ||tāṃ tu tṛṣṇāṃ prahāyeha vītatṛṣṇo bhavābhave |
tṛṣṇayābhibhavad bhikṣur anicchuḥ parinirvṛtaḥ ||
yathā ye kecid anekavidhāḥ pāpakā akuśalā dharmā iti aṣṭau sūtrāṇi evaṃ ye kecid anekavidhāḥ saṃyojanīyā dharmā iti aṣṭau sūtrāṇi ||
nāham ekadharmam api samanupaśyāmi yena samanvāgatāḥ satvā dīrgham adhvānaṃ sandhāvanti saṃsaranti yaduta avidyānivaraṇena | avidyānivaraṇena samanvāgatāḥ satvā dīrgham adhvānaṃ sandhāvanti saṃsaranti | etad eva sūtram uktvā gāthā atiriktā |
nānyatra ekadharmeṇa yeneyaṃ nivṛtā prajā |
sandhāvati ahorātraṃ sadā mohatamovṛtā ||tāṃ tv avidyāṃ prahāyeha tamaḥskandhaṃ pradālya ca |
nāsau punaḥ saṃsarate hetur yasya na vidyate ||
nāham ekadharmam api samanupaśyāmi yena samanvāgatānāṃ satvānāṃ dīrgham adhvānaṃ sandhāvatāṃ saṃsaratāṃ pūrvā koṭir na prajñāyate duḥkhasya yaduta avidyānivaraṇena | avidyānivaraṇena samanvāgatānāṃ satvānāṃ dīrgham adhvānaṃ sandhāvatāṃ saṃsaratāṃ pūrvā koṭir na prajñāyate duḥkhasya | etad eva sūtram uktvā punar gāthā vācyā |
nānyatra ekadharmeṇa yeneyaṃ nivṛtā prajā |
sandhāvati ahorātraṃ sadā mohatamovṛtā ||tāṃ tv avidyāṃ prahāyeha tamaḥskandhaṃ pradālya ca |
nāsau punaḥ saṃsarate hetur yasya na vidyate ||
tṛṣṇādvitīyaḥ puruṣaḥ sudīrghe ’dhvani saṃsaran |
punaḥpunar upādatte garbham eti punaḥpunaḥ |
itthaṃbhāvānyathībhāvaṃ satvānām āgatiṃ gatiṃ ||tāṃ tu tṛṣṇāṃ prahāyeha cchitvā sroto duratyayaṃ |
nāsau punaḥ saṃsarati tṛṣṇā hy asya na vidyate ||
nāham ekadharmam api samanupaśyāmi yena samanvāgatānāṃ satvānāṃ dīrgham adhvānaṃ sandhāvatāṃ saṃsaratāṃ pūrvā koṭir na prajñāyate duḥkhasya | tṛṣṇāsamanvāgatānāṃ satvānāṃ dīrgham adhvānaṃ sandhāvatāṃ saṃsaratāṃ pūrvā koṭir na prajñāyate duḥkhasya | etad eva sūtram uktvā punar gāthā vācyā |
tṛṣṇādvitīyaḥ puruṣaḥ sudīrghe ’dhvani saṃsaran |
punaḥpunar upādatte garbham eti punaḥpunaḥ |
itthaṃbhāvānyathībhāvaṃ satvānām āgatiṃ gatiṃ ||tāṃ tu tṛṣṇāṃ prahāyeha cchitvā sroto duratyayaṃ |
nāsau punaḥ saṃsarati tṛṣṇā hy asya na vidyate ||
yathā satvair aṣṭau sūtrāṇi evaṃ pudgalair aṣṭau sūtrāṇi || ||
uddānaṃ |
hetuḥ pūrvaṃgamaś caiva mūlaṃ tac ca sagīyakaṃ |
dve aṣṭike dve kṣatike kṛṣṇapakṣeṇa yojayet ||